कृपां कुरु, पवित्रसङ्गेन साधसंगतेन आशीर्वादं ददातु। ||४||
स एव किञ्चित् प्राप्नोति, यः सर्वेषां पादयोः अधः रजः भवति।
स च एक एव नाम पुनः पुनः वदति, यम् ईश्वरः अवगन्तुं करोति। ||१||विराम||२||८||
सूही, पञ्चम मेहलः : १.
स्वात्मगृहान्तर्गतं स्वेश्वरं स्वामिनं द्रष्टुं अपि न आगच्छति ।
तथापि कण्ठे सः शिलादेवं लम्बयति। ||१||
अविश्वासः निन्दकः संशयमोहितः परिभ्रमति।
जलं मथयति, प्राणान् अपव्यय्य म्रियते । ||१||विराम||
तं शिलामयं देवं कथयति, .
सः शिला तं अधः आकृष्य मज्जयति। ||२||
हे पापी, त्वं स्वस्य आत्मनः प्रति असत्यः असि;
पाषाणनौका भवन्तं पारं न वहति। ||३||
गुरुं मिलित्वा नानक जानामि भगवन्तं गुरुं च |
दैवस्य सम्यक् शिल्पी जलं, भूमिं, आकाशं च व्याप्तं व्याप्तं च अस्ति। ||४||३||९||
सूही, पञ्चम मेहलः : १.
कथं त्वया प्रियप्रियस्य आनन्दः प्राप्तः?
हे भगिनी मां शिक्षय, दर्शयतु मे । ||१||
किरमिजी, किरमिजी, किरमिजी
- एषः एव वर्णः आत्मा-वधूः प्रियस्य प्रेम्णा ओतप्रोतस्य। ||१||विराम||
अहं तव पादौ मम नेत्रपलकेन प्रक्षालयामि।
यत्र मां प्रेषयसि तत्रैव गमिष्यामि । ||२||
ध्यानं तपश्चात्मनुशासनं ब्रह्मचर्यं च व्यापारं करिष्यामि,
यदि केवलं मम प्राणेश्वरं मिलितुं शक्नोमि, क्षणमपि। ||३||
स्वाभिमानं शक्तिं दम्भबुद्धिं च या निर्मूलयति ।
हे नानक सत्यात्मवधूः। ||४||४||१०||
सूही, पञ्चम मेहलः : १.
त्वं मम जीवनं, मम जीवनस्य निःश्वासस्य एव समर्थनम्।
त्वां पश्यन् त्वां पश्यन् मम मनः शान्तं सान्त्वितम्। ||१||
त्वं मम मित्रं त्वं मम प्रियः।
अहं त्वां कदापि न विस्मरामि। ||१||विराम||
अहं तव इन्डेन्चर-सेवकः अस्मि; अहं तव दासः अस्मि।
त्वं मम महान् प्रभुः गुरुः उत्कृष्टनिधिः | ||२||
भवतः दरबार - भवतः राजदरबारस्य कोटिकोटि सेवकाः सन्ति।
एकैकं क्षणं त्वं तेषां सह वससि। ||३||
अहं किमपि नास्मि; सर्वं तव एव।
माध्यमेन माध्यमेन च, त्वं नानकस्य सह तिष्ठसि। ||४||५||११||
सूही, पञ्चम मेहलः : १.
तस्य भवनानि एतावत् आरामदायकानि, तस्य द्वाराणि च एतावत् उच्छ्रिताः सन्ति।
तेषां अन्तः तस्य प्रियाः भक्ताः निवसन्ति । ||१||
ईश्वरस्य प्राकृतिकं भाषणम् एतावत् अतीव मधुरम् अस्ति।
कथं दुर्लभः स पुरुषः, यः चक्षुषा पश्यति। ||१||विराम||
तत्र सङ्घस्य रङ्गमण्डपे नादस्य दिव्यसङ्गीतं ध्वनिप्रवाहं गाय्यते ।
तत्र सन्ताः स्वेश्वरेण सह उत्सवं कुर्वन्ति। ||२||
न जन्म न मरणं न दुःखं न सुखम्।
तत्र अधः सत्यनामस्य अम्ब्रोसियलमृतं वर्षति। ||३||
गुरुतः अहं अस्य भाषणस्य रहस्यं ज्ञातवान्।
नानकः भगवतः बाणीं वदति हरः हरः। ||४||६||१२||
सूही, पञ्चम मेहलः : १.
तेषां दर्शनस्य भगवद्दर्शनेन पापानां कोटिः मेटिताः भवन्ति।
ताभिः सह मिलित्वा घोरं लोकाब्धिः लङ्घितः ||१||
ते मम सहचराः, ते मम प्रियाः मित्राणि,
ये मां भगवतः नामस्मरणार्थं प्रेरयन्ति। ||१||विराम||
तस्य शब्दस्य वचनं श्रुत्वा अहं सर्वथा शान्तिं प्राप्नोमि।
यदा अहं तं सेवयामि तदा मृत्युदूतः विसर्जितः भवति । ||२||
तस्य आरामः सान्त्वना च मम मनः शान्तं करोति, समर्थयति च।
ध्याने तं स्मरन् मम मुखं दीप्तिमत् उज्ज्वलम्। ||३||
ईश्वरः स्वसेवकानां अलङ्कारं करोति, समर्थनं च करोति।
नानकः तेषां अभयारण्यस्य रक्षणं याचते; सः तेषां सदा यज्ञः अस्ति। ||४||७||१३||