श्री गुरु ग्रन्थ साहिबः

पुटः - 739


ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਸਾਧਸੰਗੁ ਦੀਜੈ ॥੪॥
करि किरपा मोहि साधसंगु दीजै ॥४॥

कृपां कुरु, पवित्रसङ्गेन साधसंगतेन आशीर्वादं ददातु। ||४||

ਤਉ ਕਿਛੁ ਪਾਈਐ ਜਉ ਹੋਈਐ ਰੇਨਾ ॥
तउ किछु पाईऐ जउ होईऐ रेना ॥

स एव किञ्चित् प्राप्नोति, यः सर्वेषां पादयोः अधः रजः भवति।

ਜਿਸਹਿ ਬੁਝਾਏ ਤਿਸੁ ਨਾਮੁ ਲੈਨਾ ॥੧॥ ਰਹਾਉ ॥੨॥੮॥
जिसहि बुझाए तिसु नामु लैना ॥१॥ रहाउ ॥२॥८॥

स च एक एव नाम पुनः पुनः वदति, यम् ईश्वरः अवगन्तुं करोति। ||१||विराम||२||८||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਘਰ ਮਹਿ ਠਾਕੁਰੁ ਨਦਰਿ ਨ ਆਵੈ ॥
घर महि ठाकुरु नदरि न आवै ॥

स्वात्मगृहान्तर्गतं स्वेश्वरं स्वामिनं द्रष्टुं अपि न आगच्छति ।

ਗਲ ਮਹਿ ਪਾਹਣੁ ਲੈ ਲਟਕਾਵੈ ॥੧॥
गल महि पाहणु लै लटकावै ॥१॥

तथापि कण्ठे सः शिलादेवं लम्बयति। ||१||

ਭਰਮੇ ਭੂਲਾ ਸਾਕਤੁ ਫਿਰਤਾ ॥
भरमे भूला साकतु फिरता ॥

अविश्वासः निन्दकः संशयमोहितः परिभ्रमति।

ਨੀਰੁ ਬਿਰੋਲੈ ਖਪਿ ਖਪਿ ਮਰਤਾ ॥੧॥ ਰਹਾਉ ॥
नीरु बिरोलै खपि खपि मरता ॥१॥ रहाउ ॥

जलं मथयति, प्राणान् अपव्यय्य म्रियते । ||१||विराम||

ਜਿਸੁ ਪਾਹਣ ਕਉ ਠਾਕੁਰੁ ਕਹਤਾ ॥
जिसु पाहण कउ ठाकुरु कहता ॥

तं शिलामयं देवं कथयति, .

ਓਹੁ ਪਾਹਣੁ ਲੈ ਉਸ ਕਉ ਡੁਬਤਾ ॥੨॥
ओहु पाहणु लै उस कउ डुबता ॥२॥

सः शिला तं अधः आकृष्य मज्जयति। ||२||

ਗੁਨਹਗਾਰ ਲੂਣ ਹਰਾਮੀ ॥
गुनहगार लूण हरामी ॥

हे पापी, त्वं स्वस्य आत्मनः प्रति असत्यः असि;

ਪਾਹਣ ਨਾਵ ਨ ਪਾਰਗਿਰਾਮੀ ॥੩॥
पाहण नाव न पारगिरामी ॥३॥

पाषाणनौका भवन्तं पारं न वहति। ||३||

ਗੁਰ ਮਿਲਿ ਨਾਨਕ ਠਾਕੁਰੁ ਜਾਤਾ ॥
गुर मिलि नानक ठाकुरु जाता ॥

गुरुं मिलित्वा नानक जानामि भगवन्तं गुरुं च |

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਨ ਬਿਧਾਤਾ ॥੪॥੩॥੯॥
जलि थलि महीअलि पूरन बिधाता ॥४॥३॥९॥

दैवस्य सम्यक् शिल्पी जलं, भूमिं, आकाशं च व्याप्तं व्याप्तं च अस्ति। ||४||३||९||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਲਾਲਨੁ ਰਾਵਿਆ ਕਵਨ ਗਤੀ ਰੀ ॥
लालनु राविआ कवन गती री ॥

कथं त्वया प्रियप्रियस्य आनन्दः प्राप्तः?

ਸਖੀ ਬਤਾਵਹੁ ਮੁਝਹਿ ਮਤੀ ਰੀ ॥੧॥
सखी बतावहु मुझहि मती री ॥१॥

हे भगिनी मां शिक्षय, दर्शयतु मे । ||१||

ਸੂਹਬ ਸੂਹਬ ਸੂਹਵੀ ॥
सूहब सूहब सूहवी ॥

किरमिजी, किरमिजी, किरमिजी

ਅਪਨੇ ਪ੍ਰੀਤਮ ਕੈ ਰੰਗਿ ਰਤੀ ॥੧॥ ਰਹਾਉ ॥
अपने प्रीतम कै रंगि रती ॥१॥ रहाउ ॥

- एषः एव वर्णः आत्मा-वधूः प्रियस्य प्रेम्णा ओतप्रोतस्य। ||१||विराम||

ਪਾਵ ਮਲੋਵਉ ਸੰਗਿ ਨੈਨ ਭਤੀਰੀ ॥
पाव मलोवउ संगि नैन भतीरी ॥

अहं तव पादौ मम नेत्रपलकेन प्रक्षालयामि।

ਜਹਾ ਪਠਾਵਹੁ ਜਾਂਉ ਤਤੀ ਰੀ ॥੨॥
जहा पठावहु जांउ तती री ॥२॥

यत्र मां प्रेषयसि तत्रैव गमिष्यामि । ||२||

ਜਪ ਤਪ ਸੰਜਮ ਦੇਉ ਜਤੀ ਰੀ ॥
जप तप संजम देउ जती री ॥

ध्यानं तपश्चात्मनुशासनं ब्रह्मचर्यं च व्यापारं करिष्यामि,

ਇਕ ਨਿਮਖ ਮਿਲਾਵਹੁ ਮੋਹਿ ਪ੍ਰਾਨਪਤੀ ਰੀ ॥੩॥
इक निमख मिलावहु मोहि प्रानपती री ॥३॥

यदि केवलं मम प्राणेश्वरं मिलितुं शक्नोमि, क्षणमपि। ||३||

ਮਾਣੁ ਤਾਣੁ ਅਹੰਬੁਧਿ ਹਤੀ ਰੀ ॥
माणु ताणु अहंबुधि हती री ॥

स्वाभिमानं शक्तिं दम्भबुद्धिं च या निर्मूलयति ।

ਸਾ ਨਾਨਕ ਸੋਹਾਗਵਤੀ ਰੀ ॥੪॥੪॥੧੦॥
सा नानक सोहागवती री ॥४॥४॥१०॥

हे नानक सत्यात्मवधूः। ||४||४||१०||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਤੂੰ ਜੀਵਨੁ ਤੂੰ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥
तूं जीवनु तूं प्रान अधारा ॥

त्वं मम जीवनं, मम जीवनस्य निःश्वासस्य एव समर्थनम्।

ਤੁਝ ਹੀ ਪੇਖਿ ਪੇਖਿ ਮਨੁ ਸਾਧਾਰਾ ॥੧॥
तुझ ही पेखि पेखि मनु साधारा ॥१॥

त्वां पश्यन् त्वां पश्यन् मम मनः शान्तं सान्त्वितम्। ||१||

ਤੂੰ ਸਾਜਨੁ ਤੂੰ ਪ੍ਰੀਤਮੁ ਮੇਰਾ ॥
तूं साजनु तूं प्रीतमु मेरा ॥

त्वं मम मित्रं त्वं मम प्रियः।

ਚਿਤਹਿ ਨ ਬਿਸਰਹਿ ਕਾਹੂ ਬੇਰਾ ॥੧॥ ਰਹਾਉ ॥
चितहि न बिसरहि काहू बेरा ॥१॥ रहाउ ॥

अहं त्वां कदापि न विस्मरामि। ||१||विराम||

ਬੈ ਖਰੀਦੁ ਹਉ ਦਾਸਰੋ ਤੇਰਾ ॥
बै खरीदु हउ दासरो तेरा ॥

अहं तव इन्डेन्चर-सेवकः अस्मि; अहं तव दासः अस्मि।

ਤੂੰ ਭਾਰੋ ਠਾਕੁਰੁ ਗੁਣੀ ਗਹੇਰਾ ॥੨॥
तूं भारो ठाकुरु गुणी गहेरा ॥२॥

त्वं मम महान् प्रभुः गुरुः उत्कृष्टनिधिः | ||२||

ਕੋਟਿ ਦਾਸ ਜਾ ਕੈ ਦਰਬਾਰੇ ॥
कोटि दास जा कै दरबारे ॥

भवतः दरबार - भवतः राजदरबारस्य कोटिकोटि सेवकाः सन्ति।

ਨਿਮਖ ਨਿਮਖ ਵਸੈ ਤਿਨੑ ਨਾਲੇ ॥੩॥
निमख निमख वसै तिन नाले ॥३॥

एकैकं क्षणं त्वं तेषां सह वससि। ||३||

ਹਉ ਕਿਛੁ ਨਾਹੀ ਸਭੁ ਕਿਛੁ ਤੇਰਾ ॥
हउ किछु नाही सभु किछु तेरा ॥

अहं किमपि नास्मि; सर्वं तव एव।

ਓਤਿ ਪੋਤਿ ਨਾਨਕ ਸੰਗਿ ਬਸੇਰਾ ॥੪॥੫॥੧੧॥
ओति पोति नानक संगि बसेरा ॥४॥५॥११॥

माध्यमेन माध्यमेन च, त्वं नानकस्य सह तिष्ठसि। ||४||५||११||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸੂਖ ਮਹਲ ਜਾ ਕੇ ਊਚ ਦੁਆਰੇ ॥
सूख महल जा के ऊच दुआरे ॥

तस्य भवनानि एतावत् आरामदायकानि, तस्य द्वाराणि च एतावत् उच्छ्रिताः सन्ति।

ਤਾ ਮਹਿ ਵਾਸਹਿ ਭਗਤ ਪਿਆਰੇ ॥੧॥
ता महि वासहि भगत पिआरे ॥१॥

तेषां अन्तः तस्य प्रियाः भक्ताः निवसन्ति । ||१||

ਸਹਜ ਕਥਾ ਪ੍ਰਭ ਕੀ ਅਤਿ ਮੀਠੀ ॥
सहज कथा प्रभ की अति मीठी ॥

ईश्वरस्य प्राकृतिकं भाषणम् एतावत् अतीव मधुरम् अस्ति।

ਵਿਰਲੈ ਕਾਹੂ ਨੇਤ੍ਰਹੁ ਡੀਠੀ ॥੧॥ ਰਹਾਉ ॥
विरलै काहू नेत्रहु डीठी ॥१॥ रहाउ ॥

कथं दुर्लभः स पुरुषः, यः चक्षुषा पश्यति। ||१||विराम||

ਤਹ ਗੀਤ ਨਾਦ ਅਖਾਰੇ ਸੰਗਾ ॥
तह गीत नाद अखारे संगा ॥

तत्र सङ्घस्य रङ्गमण्डपे नादस्य दिव्यसङ्गीतं ध्वनिप्रवाहं गाय्यते ।

ਊਹਾ ਸੰਤ ਕਰਹਿ ਹਰਿ ਰੰਗਾ ॥੨॥
ऊहा संत करहि हरि रंगा ॥२॥

तत्र सन्ताः स्वेश्वरेण सह उत्सवं कुर्वन्ति। ||२||

ਤਹ ਮਰਣੁ ਨ ਜੀਵਣੁ ਸੋਗੁ ਨ ਹਰਖਾ ॥
तह मरणु न जीवणु सोगु न हरखा ॥

न जन्म न मरणं न दुःखं न सुखम्।

ਸਾਚ ਨਾਮ ਕੀ ਅੰਮ੍ਰਿਤ ਵਰਖਾ ॥੩॥
साच नाम की अंम्रित वरखा ॥३॥

तत्र अधः सत्यनामस्य अम्ब्रोसियलमृतं वर्षति। ||३||

ਗੁਹਜ ਕਥਾ ਇਹ ਗੁਰ ਤੇ ਜਾਣੀ ॥
गुहज कथा इह गुर ते जाणी ॥

गुरुतः अहं अस्य भाषणस्य रहस्यं ज्ञातवान्।

ਨਾਨਕੁ ਬੋਲੈ ਹਰਿ ਹਰਿ ਬਾਣੀ ॥੪॥੬॥੧੨॥
नानकु बोलै हरि हरि बाणी ॥४॥६॥१२॥

नानकः भगवतः बाणीं वदति हरः हरः। ||४||६||१२||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਜਾ ਕੈ ਦਰਸਿ ਪਾਪ ਕੋਟਿ ਉਤਾਰੇ ॥
जा कै दरसि पाप कोटि उतारे ॥

तेषां दर्शनस्य भगवद्दर्शनेन पापानां कोटिः मेटिताः भवन्ति।

ਭੇਟਤ ਸੰਗਿ ਇਹੁ ਭਵਜਲੁ ਤਾਰੇ ॥੧॥
भेटत संगि इहु भवजलु तारे ॥१॥

ताभिः सह मिलित्वा घोरं लोकाब्धिः लङ्घितः ||१||

ਓਇ ਸਾਜਨ ਓਇ ਮੀਤ ਪਿਆਰੇ ॥
ओइ साजन ओइ मीत पिआरे ॥

ते मम सहचराः, ते मम प्रियाः मित्राणि,

ਜੋ ਹਮ ਕਉ ਹਰਿ ਨਾਮੁ ਚਿਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जो हम कउ हरि नामु चितारे ॥१॥ रहाउ ॥

ये मां भगवतः नामस्मरणार्थं प्रेरयन्ति। ||१||विराम||

ਜਾ ਕਾ ਸਬਦੁ ਸੁਨਤ ਸੁਖ ਸਾਰੇ ॥
जा का सबदु सुनत सुख सारे ॥

तस्य शब्दस्य वचनं श्रुत्वा अहं सर्वथा शान्तिं प्राप्नोमि।

ਜਾ ਕੀ ਟਹਲ ਜਮਦੂਤ ਬਿਦਾਰੇ ॥੨॥
जा की टहल जमदूत बिदारे ॥२॥

यदा अहं तं सेवयामि तदा मृत्युदूतः विसर्जितः भवति । ||२||

ਜਾ ਕੀ ਧੀਰਕ ਇਸੁ ਮਨਹਿ ਸਧਾਰੇ ॥
जा की धीरक इसु मनहि सधारे ॥

तस्य आरामः सान्त्वना च मम मनः शान्तं करोति, समर्थयति च।

ਜਾ ਕੈ ਸਿਮਰਣਿ ਮੁਖ ਉਜਲਾਰੇ ॥੩॥
जा कै सिमरणि मुख उजलारे ॥३॥

ध्याने तं स्मरन् मम मुखं दीप्तिमत् उज्ज्वलम्। ||३||

ਪ੍ਰਭ ਕੇ ਸੇਵਕ ਪ੍ਰਭਿ ਆਪਿ ਸਵਾਰੇ ॥
प्रभ के सेवक प्रभि आपि सवारे ॥

ईश्वरः स्वसेवकानां अलङ्कारं करोति, समर्थनं च करोति।

ਸਰਣਿ ਨਾਨਕ ਤਿਨੑ ਸਦ ਬਲਿਹਾਰੇ ॥੪॥੭॥੧੩॥
सरणि नानक तिन सद बलिहारे ॥४॥७॥१३॥

नानकः तेषां अभयारण्यस्य रक्षणं याचते; सः तेषां सदा यज्ञः अस्ति। ||४||७||१३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430