सङ्गृह्य सङ्गृह्य पुटं पूरयति।
किन्तु ईश्वरः तस्मात् अपहृत्य अन्यस्मै ददाति। ||१||
मर्त्यः जले अपक्ता मृत्तिकाघट इव;
दम्भ-अहङ्कार-प्रवृत्तः, सः क्षीणः भवति, विलीयते च। ||१||विराम||
निर्भयः सन् अनिरुद्धः भवति।
न मन्यते प्रजापतिं सदा सह स्थितम् |
सः सेनाः उत्थापयति, बाहून् च सङ्गृह्णाति।
यदा तु निःश्वासः तं त्यजति तदा सः भस्म भवति। ||२||
उच्छ्रितानि प्रासादानि भवनानि राज्ञीश्च सन्ति ।
गजाः अश्वयुग्मानि च मनःप्रमोदयन्तः;
सः पुत्रकन्यायाः महता कुलेन धन्यः अस्ति।
किन्तु आसक्तिमग्नः अन्धमूर्खः मृत्युपर्यन्तं अपव्यययति। ||३||
यः तं सृजति स तं नाशयति।
भोगाः भोगाः च स्वप्नमात्र इव भवन्ति।
स एव मुक्तः, राजशक्तिः धनं च धारयति ।
यं भगवता गुरुः कृपायाऽशीषं करोति नानक | ||४||३५||८६||
आसा, पञ्चम मेहलः १.
मर्त्यः अस्मिन् प्रेम्णा वर्तते, .
परन्तु यथा यथा अधिकं भवति तथा तथा अधिकं आकांक्षति।
तस्य कण्ठे लम्बते, न च तं त्यजति।
सच्चे गुरुचरणे पतित्वा तु त्रायते। ||१||
मया संन्यस्तं परित्यक्तं च माया जगतः प्रलोभनकारिणीम्।
ब्रह्मेश्वरं मिलित्वा अभिनन्दनानि प्रवहन्ति ||१||विराम||
सा तावत् सुन्दरी, सा मनः मोहयति।
मार्गे, समुद्रतटे च, गृहे, वने, प्रान्तरे च, सा अस्मान् स्पृशति।
सा मनसः शरीरे च एतावत् मधुरा इव दृश्यते।
गुरुप्रसादेन तु मया दृष्टा वञ्चकम् | ||२||
तस्याः दरबारी अपि महान् वञ्चकाः सन्ति।
पितरं मातरमपि न मुञ्चन्ति।
तेषां सहचराः दासत्वं कृतवन्तः।
गुरुप्रसादेन ते सर्वे वशीकृताः। ||३||
अधुना, मम मनः आनन्देन पूरितम् अस्ति;
मम भयं गता, पाशं च छिन्नम्।
कथयति नानकः यदा अहं सत्यगुरुं मिलितवान्,
अहं स्वगृहस्य अन्तः नितान्तं शान्तिपूर्वकं निवासं कर्तुं आगतः। ||४||३६||८७||
आसा, पञ्चम मेहलः १.
चतुर्विंशतिघण्टाः सः भगवन्तं समीपे एव इति जानाति;
सः ईश्वरस्य मधुर इच्छायाः समक्षं समर्पणं करोति।
एकं नाम सन्तानाम् आश्रयः अस्ति;
ते सर्वेषां पादरजः एव तिष्ठन्ति। ||१||
शृणुत, सन्तानाम् जीवनपद्धतिं, हे मम दैवभ्रातरः;
तेषां स्तुतिः वर्णयितुं न शक्यते। ||१||विराम||
तेषां वृत्तिः नाम भगवतः नाम।
कीर्तनं भगवतः स्तुतिः आनन्दमूर्तिः तेषां विश्रामः।
मित्राणि शत्रवः च एक एव तेषां कृते।
ते ईश्वरात् परं न जानन्ति। ||२||
कोटिषु कोटिषु पापानि मेटयन्ति।
ते दुःखं निवारयन्ति; ते आत्मानः जीवनस्य दाताः सन्ति।
ते एतावन्तः शूराः सन्ति; ते स्ववचनस्य पुरुषाः सन्ति।
सन्तैः स्वयं माया प्रलोभितवती अस्ति। ||३||
तेषां सङ्गतिः देवदूतैः अपि पाल्यते।
धन्यं तेषां दर्शनं फलप्रदं तेषां सेवा।
तालुकौ संपीड्य नानकः प्रार्थनां करोति-
सन्तसेवायां भगवन् श्रेष्ठनिधि । ||४||३७||८८||
आसा, पञ्चम मेहलः १.
एकनामध्याने सर्वा शान्तिसुखानि च।
धर्मस्य सर्वाणि धर्मकर्माणि भगवतः महिमा स्तुतिगाने सन्ति।
पवित्रस्य कम्पनी साधसंगत् एतावत् अतीव शुद्धा पवित्रा च अस्ति।