श्री गुरु ग्रन्थ साहिबः

पुटः - 392


ਸੰਚਤ ਸੰਚਤ ਥੈਲੀ ਕੀਨੑੀ ॥
संचत संचत थैली कीनी ॥

सङ्गृह्य सङ्गृह्य पुटं पूरयति।

ਪ੍ਰਭਿ ਉਸ ਤੇ ਡਾਰਿ ਅਵਰ ਕਉ ਦੀਨੑੀ ॥੧॥
प्रभि उस ते डारि अवर कउ दीनी ॥१॥

किन्तु ईश्वरः तस्मात् अपहृत्य अन्यस्मै ददाति। ||१||

ਕਾਚ ਗਗਰੀਆ ਅੰਭ ਮਝਰੀਆ ॥
काच गगरीआ अंभ मझरीआ ॥

मर्त्यः जले अपक्ता मृत्तिकाघट इव;

ਗਰਬਿ ਗਰਬਿ ਉਆਹੂ ਮਹਿ ਪਰੀਆ ॥੧॥ ਰਹਾਉ ॥
गरबि गरबि उआहू महि परीआ ॥१॥ रहाउ ॥

दम्भ-अहङ्कार-प्रवृत्तः, सः क्षीणः भवति, विलीयते च। ||१||विराम||

ਨਿਰਭਉ ਹੋਇਓ ਭਇਆ ਨਿਹੰਗਾ ॥
निरभउ होइओ भइआ निहंगा ॥

निर्भयः सन् अनिरुद्धः भवति।

ਚੀਤਿ ਨ ਆਇਓ ਕਰਤਾ ਸੰਗਾ ॥
चीति न आइओ करता संगा ॥

न मन्यते प्रजापतिं सदा सह स्थितम् |

ਲਸਕਰ ਜੋੜੇ ਕੀਆ ਸੰਬਾਹਾ ॥
लसकर जोड़े कीआ संबाहा ॥

सः सेनाः उत्थापयति, बाहून् च सङ्गृह्णाति।

ਨਿਕਸਿਆ ਫੂਕ ਤ ਹੋਇ ਗਇਓ ਸੁਆਹਾ ॥੨॥
निकसिआ फूक त होइ गइओ सुआहा ॥२॥

यदा तु निःश्वासः तं त्यजति तदा सः भस्म भवति। ||२||

ਊਚੇ ਮੰਦਰ ਮਹਲ ਅਰੁ ਰਾਨੀ ॥
ऊचे मंदर महल अरु रानी ॥

उच्छ्रितानि प्रासादानि भवनानि राज्ञीश्च सन्ति ।

ਹਸਤਿ ਘੋੜੇ ਜੋੜੇ ਮਨਿ ਭਾਨੀ ॥
हसति घोड़े जोड़े मनि भानी ॥

गजाः अश्वयुग्मानि च मनःप्रमोदयन्तः;

ਵਡ ਪਰਵਾਰੁ ਪੂਤ ਅਰੁ ਧੀਆ ॥
वड परवारु पूत अरु धीआ ॥

सः पुत्रकन्यायाः महता कुलेन धन्यः अस्ति।

ਮੋਹਿ ਪਚੇ ਪਚਿ ਅੰਧਾ ਮੂਆ ॥੩॥
मोहि पचे पचि अंधा मूआ ॥३॥

किन्तु आसक्तिमग्नः अन्धमूर्खः मृत्युपर्यन्तं अपव्यययति। ||३||

ਜਿਨਹਿ ਉਪਾਹਾ ਤਿਨਹਿ ਬਿਨਾਹਾ ॥
जिनहि उपाहा तिनहि बिनाहा ॥

यः तं सृजति स तं नाशयति।

ਰੰਗ ਰਸਾ ਜੈਸੇ ਸੁਪਨਾਹਾ ॥
रंग रसा जैसे सुपनाहा ॥

भोगाः भोगाः च स्वप्नमात्र इव भवन्ति।

ਸੋਈ ਮੁਕਤਾ ਤਿਸੁ ਰਾਜੁ ਮਾਲੁ ॥
सोई मुकता तिसु राजु मालु ॥

स एव मुक्तः, राजशक्तिः धनं च धारयति ।

ਨਾਨਕ ਦਾਸ ਜਿਸੁ ਖਸਮੁ ਦਇਆਲੁ ॥੪॥੩੫॥੮੬॥
नानक दास जिसु खसमु दइआलु ॥४॥३५॥८६॥

यं भगवता गुरुः कृपायाऽशीषं करोति नानक | ||४||३५||८६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਇਨੑ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰੀ ਘਨੇਰੀ ॥
इन सिउ प्रीति करी घनेरी ॥

मर्त्यः अस्मिन् प्रेम्णा वर्तते, .

ਜਉ ਮਿਲੀਐ ਤਉ ਵਧੈ ਵਧੇਰੀ ॥
जउ मिलीऐ तउ वधै वधेरी ॥

परन्तु यथा यथा अधिकं भवति तथा तथा अधिकं आकांक्षति।

ਗਲਿ ਚਮੜੀ ਜਉ ਛੋਡੈ ਨਾਹੀ ॥
गलि चमड़ी जउ छोडै नाही ॥

तस्य कण्ठे लम्बते, न च तं त्यजति।

ਲਾਗਿ ਛੁਟੋ ਸਤਿਗੁਰ ਕੀ ਪਾਈ ॥੧॥
लागि छुटो सतिगुर की पाई ॥१॥

सच्चे गुरुचरणे पतित्वा तु त्रायते। ||१||

ਜਗ ਮੋਹਨੀ ਹਮ ਤਿਆਗਿ ਗਵਾਈ ॥
जग मोहनी हम तिआगि गवाई ॥

मया संन्यस्तं परित्यक्तं च माया जगतः प्रलोभनकारिणीम्।

ਨਿਰਗੁਨੁ ਮਿਲਿਓ ਵਜੀ ਵਧਾਈ ॥੧॥ ਰਹਾਉ ॥
निरगुनु मिलिओ वजी वधाई ॥१॥ रहाउ ॥

ब्रह्मेश्वरं मिलित्वा अभिनन्दनानि प्रवहन्ति ||१||विराम||

ਐਸੀ ਸੁੰਦਰਿ ਮਨ ਕਉ ਮੋਹੈ ॥
ऐसी सुंदरि मन कउ मोहै ॥

सा तावत् सुन्दरी, सा मनः मोहयति।

ਬਾਟਿ ਘਾਟਿ ਗ੍ਰਿਹਿ ਬਨਿ ਬਨਿ ਜੋਹੈ ॥
बाटि घाटि ग्रिहि बनि बनि जोहै ॥

मार्गे, समुद्रतटे च, गृहे, वने, प्रान्तरे च, सा अस्मान् स्पृशति।

ਮਨਿ ਤਨਿ ਲਾਗੈ ਹੋਇ ਕੈ ਮੀਠੀ ॥
मनि तनि लागै होइ कै मीठी ॥

सा मनसः शरीरे च एतावत् मधुरा इव दृश्यते।

ਗੁਰਪ੍ਰਸਾਦਿ ਮੈ ਖੋਟੀ ਡੀਠੀ ॥੨॥
गुरप्रसादि मै खोटी डीठी ॥२॥

गुरुप्रसादेन तु मया दृष्टा वञ्चकम् | ||२||

ਅਗਰਕ ਉਸ ਕੇ ਵਡੇ ਠਗਾਊ ॥
अगरक उस के वडे ठगाऊ ॥

तस्याः दरबारी अपि महान् वञ्चकाः सन्ति।

ਛੋਡਹਿ ਨਾਹੀ ਬਾਪ ਨ ਮਾਊ ॥
छोडहि नाही बाप न माऊ ॥

पितरं मातरमपि न मुञ्चन्ति।

ਮੇਲੀ ਅਪਨੇ ਉਨਿ ਲੇ ਬਾਂਧੇ ॥
मेली अपने उनि ले बांधे ॥

तेषां सहचराः दासत्वं कृतवन्तः।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਮੈ ਸਗਲੇ ਸਾਧੇ ॥੩॥
गुर किरपा ते मै सगले साधे ॥३॥

गुरुप्रसादेन ते सर्वे वशीकृताः। ||३||

ਅਬ ਮੋਰੈ ਮਨਿ ਭਇਆ ਅਨੰਦ ॥
अब मोरै मनि भइआ अनंद ॥

अधुना, मम मनः आनन्देन पूरितम् अस्ति;

ਭਉ ਚੂਕਾ ਟੂਟੇ ਸਭਿ ਫੰਦ ॥
भउ चूका टूटे सभि फंद ॥

मम भयं गता, पाशं च छिन्नम्।

ਕਹੁ ਨਾਨਕ ਜਾ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
कहु नानक जा सतिगुरु पाइआ ॥

कथयति नानकः यदा अहं सत्यगुरुं मिलितवान्,

ਘਰੁ ਸਗਲਾ ਮੈ ਸੁਖੀ ਬਸਾਇਆ ॥੪॥੩੬॥੮੭॥
घरु सगला मै सुखी बसाइआ ॥४॥३६॥८७॥

अहं स्वगृहस्य अन्तः नितान्तं शान्तिपूर्वकं निवासं कर्तुं आगतः। ||४||३६||८७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਆਠ ਪਹਰ ਨਿਕਟਿ ਕਰਿ ਜਾਨੈ ॥
आठ पहर निकटि करि जानै ॥

चतुर्विंशतिघण्टाः सः भगवन्तं समीपे एव इति जानाति;

ਪ੍ਰਭ ਕਾ ਕੀਆ ਮੀਠਾ ਮਾਨੈ ॥
प्रभ का कीआ मीठा मानै ॥

सः ईश्वरस्य मधुर इच्छायाः समक्षं समर्पणं करोति।

ਏਕੁ ਨਾਮੁ ਸੰਤਨ ਆਧਾਰੁ ॥
एकु नामु संतन आधारु ॥

एकं नाम सन्तानाम् आश्रयः अस्ति;

ਹੋਇ ਰਹੇ ਸਭ ਕੀ ਪਗ ਛਾਰੁ ॥੧॥
होइ रहे सभ की पग छारु ॥१॥

ते सर्वेषां पादरजः एव तिष्ठन्ति। ||१||

ਸੰਤ ਰਹਤ ਸੁਨਹੁ ਮੇਰੇ ਭਾਈ ॥
संत रहत सुनहु मेरे भाई ॥

शृणुत, सन्तानाम् जीवनपद्धतिं, हे मम दैवभ्रातरः;

ਉਆ ਕੀ ਮਹਿਮਾ ਕਥਨੁ ਨ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
उआ की महिमा कथनु न जाई ॥१॥ रहाउ ॥

तेषां स्तुतिः वर्णयितुं न शक्यते। ||१||विराम||

ਵਰਤਣਿ ਜਾ ਕੈ ਕੇਵਲ ਨਾਮ ॥
वरतणि जा कै केवल नाम ॥

तेषां वृत्तिः नाम भगवतः नाम।

ਅਨਦ ਰੂਪ ਕੀਰਤਨੁ ਬਿਸ੍ਰਾਮ ॥
अनद रूप कीरतनु बिस्राम ॥

कीर्तनं भगवतः स्तुतिः आनन्दमूर्तिः तेषां विश्रामः।

ਮਿਤ੍ਰ ਸਤ੍ਰੁ ਜਾ ਕੈ ਏਕ ਸਮਾਨੈ ॥
मित्र सत्रु जा कै एक समानै ॥

मित्राणि शत्रवः च एक एव तेषां कृते।

ਪ੍ਰਭ ਅਪੁਨੇ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਨੈ ॥੨॥
प्रभ अपुने बिनु अवरु न जानै ॥२॥

ते ईश्वरात् परं न जानन्ति। ||२||

ਕੋਟਿ ਕੋਟਿ ਅਘ ਕਾਟਨਹਾਰਾ ॥
कोटि कोटि अघ काटनहारा ॥

कोटिषु कोटिषु पापानि मेटयन्ति।

ਦੁਖ ਦੂਰਿ ਕਰਨ ਜੀਅ ਕੇ ਦਾਤਾਰਾ ॥
दुख दूरि करन जीअ के दातारा ॥

ते दुःखं निवारयन्ति; ते आत्मानः जीवनस्य दाताः सन्ति।

ਸੂਰਬੀਰ ਬਚਨ ਕੇ ਬਲੀ ॥
सूरबीर बचन के बली ॥

ते एतावन्तः शूराः सन्ति; ते स्ववचनस्य पुरुषाः सन्ति।

ਕਉਲਾ ਬਪੁਰੀ ਸੰਤੀ ਛਲੀ ॥੩॥
कउला बपुरी संती छली ॥३॥

सन्तैः स्वयं माया प्रलोभितवती अस्ति। ||३||

ਤਾ ਕਾ ਸੰਗੁ ਬਾਛਹਿ ਸੁਰਦੇਵ ॥
ता का संगु बाछहि सुरदेव ॥

तेषां सङ्गतिः देवदूतैः अपि पाल्यते।

ਅਮੋਘ ਦਰਸੁ ਸਫਲ ਜਾ ਕੀ ਸੇਵ ॥
अमोघ दरसु सफल जा की सेव ॥

धन्यं तेषां दर्शनं फलप्रदं तेषां सेवा।

ਕਰ ਜੋੜਿ ਨਾਨਕੁ ਕਰੇ ਅਰਦਾਸਿ ॥
कर जोड़ि नानकु करे अरदासि ॥

तालुकौ संपीड्य नानकः प्रार्थनां करोति-

ਮੋਹਿ ਸੰਤਹ ਟਹਲ ਦੀਜੈ ਗੁਣਤਾਸਿ ॥੪॥੩੭॥੮੮॥
मोहि संतह टहल दीजै गुणतासि ॥४॥३७॥८८॥

सन्तसेवायां भगवन् श्रेष्ठनिधि । ||४||३७||८८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸਗਲ ਸੂਖ ਜਪਿ ਏਕੈ ਨਾਮ ॥
सगल सूख जपि एकै नाम ॥

एकनामध्याने सर्वा शान्तिसुखानि च।

ਸਗਲ ਧਰਮ ਹਰਿ ਕੇ ਗੁਣ ਗਾਮ ॥
सगल धरम हरि के गुण गाम ॥

धर्मस्य सर्वाणि धर्मकर्माणि भगवतः महिमा स्तुतिगाने सन्ति।

ਮਹਾ ਪਵਿਤ੍ਰ ਸਾਧ ਕਾ ਸੰਗੁ ॥
महा पवित्र साध का संगु ॥

पवित्रस्य कम्पनी साधसंगत् एतावत् अतीव शुद्धा पवित्रा च अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430