श्री गुरु ग्रन्थ साहिबः

पुटः - 57


ਤ੍ਰਿਭਵਣਿ ਸੋ ਪ੍ਰਭੁ ਜਾਣੀਐ ਸਾਚੋ ਸਾਚੈ ਨਾਇ ॥੫॥
त्रिभवणि सो प्रभु जाणीऐ साचो साचै नाइ ॥५॥

ईश्वरः त्रिषु लोकेषु ज्ञायते। सत्यं सत्यस्य नाम । ||५||

ਸਾ ਧਨ ਖਰੀ ਸੁਹਾਵਣੀ ਜਿਨਿ ਪਿਰੁ ਜਾਤਾ ਸੰਗਿ ॥
सा धन खरी सुहावणी जिनि पिरु जाता संगि ॥

भर्तारं भगवन्तं सदा तया सह या भार्या सुशोभना ।

ਮਹਲੀ ਮਹਲਿ ਬੁਲਾਈਐ ਸੋ ਪਿਰੁ ਰਾਵੇ ਰੰਗਿ ॥
महली महलि बुलाईऐ सो पिरु रावे रंगि ॥

आत्मा वधूः तस्य सान्निध्यभवनं आहूयते, तस्याः पतिः प्रभुः तां प्रेम्णा व्याघ्रयति।

ਸਚਿ ਸੁਹਾਗਣਿ ਸਾ ਭਲੀ ਪਿਰਿ ਮੋਹੀ ਗੁਣ ਸੰਗਿ ॥੬॥
सचि सुहागणि सा भली पिरि मोही गुण संगि ॥६॥

सुखी आत्मा-वधूः सत्यः सद् च अस्ति; सा भर्तुः भगवतः महिमाभिः मुग्धा भवति। ||६||

ਭੂਲੀ ਭੂਲੀ ਥਲਿ ਚੜਾ ਥਲਿ ਚੜਿ ਡੂਗਰਿ ਜਾਉ ॥
भूली भूली थलि चड़ा थलि चड़ि डूगरि जाउ ॥

परिभ्रमन् त्रुटिं कुर्वन् अहं पठारम् आरोहामि; पठारम् आरुह्य अहं पर्वतम् उपरि गच्छामि।

ਬਨ ਮਹਿ ਭੂਲੀ ਜੇ ਫਿਰਾ ਬਿਨੁ ਗੁਰ ਬੂਝ ਨ ਪਾਉ ॥
बन महि भूली जे फिरा बिनु गुर बूझ न पाउ ॥

किन्तु इदानीं मम मार्गः नष्टः, अहं वने भ्रमन् अस्मि; गुरुं विना अहं न अवगच्छामि।

ਨਾਵਹੁ ਭੂਲੀ ਜੇ ਫਿਰਾ ਫਿਰਿ ਫਿਰਿ ਆਵਉ ਜਾਉ ॥੭॥
नावहु भूली जे फिरा फिरि फिरि आवउ जाउ ॥७॥

यदि अहं ईश्वरस्य नाम विस्मृत्य परिभ्रमामि तर्हि पुनर्जन्मने आगमनं गमनञ्च निरन्तरं करिष्यामि, पुनः पुनः। ||७||

ਪੁਛਹੁ ਜਾਇ ਪਧਾਊਆ ਚਲੇ ਚਾਕਰ ਹੋਇ ॥
पुछहु जाइ पधाऊआ चले चाकर होइ ॥

गत्वा यात्रिकान् पृच्छतु, कथं तस्य दासत्वेन मार्गे गमनम्।

ਰਾਜਨੁ ਜਾਣਹਿ ਆਪਣਾ ਦਰਿ ਘਰਿ ਠਾਕ ਨ ਹੋਇ ॥
राजनु जाणहि आपणा दरि घरि ठाक न होइ ॥

ते भगवन्तं स्वराजां जानन्ति, तस्य गृहद्वारे तेषां मार्गः न अवरुद्धः।

ਨਾਨਕ ਏਕੋ ਰਵਿ ਰਹਿਆ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥੮॥੬॥
नानक एको रवि रहिआ दूजा अवरु न कोइ ॥८॥६॥

एकः सर्वत्र व्याप्तः नानक; अन्यः सर्वथा नास्ति। ||८||६||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਗੁਰ ਤੇ ਨਿਰਮਲੁ ਜਾਣੀਐ ਨਿਰਮਲ ਦੇਹ ਸਰੀਰੁ ॥
गुर ते निरमलु जाणीऐ निरमल देह सरीरु ॥

गुरुद्वारा शुचिः ज्ञायते, मानवशरीरं शुद्धं च भवति।

ਨਿਰਮਲੁ ਸਾਚੋ ਮਨਿ ਵਸੈ ਸੋ ਜਾਣੈ ਅਭ ਪੀਰ ॥
निरमलु साचो मनि वसै सो जाणै अभ पीर ॥

शुद्धः सच्चः प्रभुः मनसः अन्तः तिष्ठति; सः अस्माकं हृदयस्य दुःखं जानाति।

ਸਹਜੈ ਤੇ ਸੁਖੁ ਅਗਲੋ ਨਾ ਲਾਗੈ ਜਮ ਤੀਰੁ ॥੧॥
सहजै ते सुखु अगलो ना लागै जम तीरु ॥१॥

सहजतया महती शान्तिः लभ्यते, मृत्युबाणः त्वां न प्रहरति। ||१||

ਭਾਈ ਰੇ ਮੈਲੁ ਨਾਹੀ ਨਿਰਮਲ ਜਲਿ ਨਾਇ ॥
भाई रे मैलु नाही निरमल जलि नाइ ॥

हे दैवभ्रातरः नामस्य शुद्धजलेन स्नानेन मलः प्रक्षाल्यते।

ਨਿਰਮਲੁ ਸਾਚਾ ਏਕੁ ਤੂ ਹੋਰੁ ਮੈਲੁ ਭਰੀ ਸਭ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
निरमलु साचा एकु तू होरु मैलु भरी सभ जाइ ॥१॥ रहाउ ॥

त्वमेव सम्यक् शुद्धोऽसि सत्येश्वर; अन्ये सर्वे स्थानानि मलिनताभिः पूरितानि सन्ति। ||१||विराम||

ਹਰਿ ਕਾ ਮੰਦਰੁ ਸੋਹਣਾ ਕੀਆ ਕਰਣੈਹਾਰਿ ॥
हरि का मंदरु सोहणा कीआ करणैहारि ॥

भगवतः मन्दिरं सुन्दरम् अस्ति; तत् प्रजापतिना भगवता कृतम्।

ਰਵਿ ਸਸਿ ਦੀਪ ਅਨੂਪ ਜੋਤਿ ਤ੍ਰਿਭਵਣਿ ਜੋਤਿ ਅਪਾਰ ॥
रवि ससि दीप अनूप जोति त्रिभवणि जोति अपार ॥

अतुल्यसुन्दरज्योतिदीपौ सूर्यचन्द्रौ | त्रिषु लोकेषु सर्वेषु अनन्तज्योतिः व्याप्तः ।

ਹਾਟ ਪਟਣ ਗੜ ਕੋਠੜੀ ਸਚੁ ਸਉਦਾ ਵਾਪਾਰ ॥੨॥
हाट पटण गड़ कोठड़ी सचु सउदा वापार ॥२॥

देहपुरस्य दुकानेषु दुर्गेषु कुटीरेषु च सच्चिदानन्दस्य व्यापारः भवति। ||२||

ਗਿਆਨ ਅੰਜਨੁ ਭੈ ਭੰਜਨਾ ਦੇਖੁ ਨਿਰੰਜਨ ਭਾਇ ॥
गिआन अंजनु भै भंजना देखु निरंजन भाइ ॥

आध्यात्मिक प्रज्ञा लेपं भयनाशकं भवति; प्रेमद्वारा शुद्धः दृश्यते।

ਗੁਪਤੁ ਪ੍ਰਗਟੁ ਸਭ ਜਾਣੀਐ ਜੇ ਮਨੁ ਰਾਖੈ ਠਾਇ ॥
गुपतु प्रगटु सभ जाणीऐ जे मनु राखै ठाइ ॥

दृष्टस्य अदृष्टस्य च रहस्यं सर्वं ज्ञायते, यदि मनः केन्द्रितं सन्तुलितं च भवति।

ਐਸਾ ਸਤਿਗੁਰੁ ਜੇ ਮਿਲੈ ਤਾ ਸਹਜੇ ਲਏ ਮਿਲਾਇ ॥੩॥
ऐसा सतिगुरु जे मिलै ता सहजे लए मिलाइ ॥३॥

यदि तादृशं सच्चं गुरुं लभ्यते तर्हि भगवान् सहजतया सहजतया मिलति। ||३||

ਕਸਿ ਕਸਵਟੀ ਲਾਈਐ ਪਰਖੇ ਹਿਤੁ ਚਿਤੁ ਲਾਇ ॥
कसि कसवटी लाईऐ परखे हितु चितु लाइ ॥

सः अस्मान् स्वस्य स्पर्शशिलायाः समीपं आकर्षयति, अस्माकं प्रेम्णः, चेतनायाः च परीक्षणार्थम्।

ਖੋਟੇ ਠਉਰ ਨ ਪਾਇਨੀ ਖਰੇ ਖਜਾਨੈ ਪਾਇ ॥
खोटे ठउर न पाइनी खरे खजानै पाइ ॥

नकलीनां तत्र स्थानं नास्ति, किन्तु वास्तविकाः तस्य कोषे स्थापिताः सन्ति।

ਆਸ ਅੰਦੇਸਾ ਦੂਰਿ ਕਰਿ ਇਉ ਮਲੁ ਜਾਇ ਸਮਾਇ ॥੪॥
आस अंदेसा दूरि करि इउ मलु जाइ समाइ ॥४॥

भवतः आशाः चिन्ता च गच्छन्तु; एवं प्रदूषणं प्रक्षाल्यते। ||४||

ਸੁਖ ਕਉ ਮਾਗੈ ਸਭੁ ਕੋ ਦੁਖੁ ਨ ਮਾਗੈ ਕੋਇ ॥
सुख कउ मागै सभु को दुखु न मागै कोइ ॥

सर्वे सुखं याचन्ते; न कश्चित् दुःखं याचते।

ਸੁਖੈ ਕਉ ਦੁਖੁ ਅਗਲਾ ਮਨਮੁਖਿ ਬੂਝ ਨ ਹੋਇ ॥
सुखै कउ दुखु अगला मनमुखि बूझ न होइ ॥

परन्तु सुखस्य पश्चात् महत् दुःखम् आगच्छति। स्वेच्छा मनमुखाः एतत् न अवगच्छन्ति।

ਸੁਖ ਦੁਖ ਸਮ ਕਰਿ ਜਾਣੀਅਹਿ ਸਬਦਿ ਭੇਦਿ ਸੁਖੁ ਹੋਇ ॥੫॥
सुख दुख सम करि जाणीअहि सबदि भेदि सुखु होइ ॥५॥

ये दुःखं सुखं च एकमेव पश्यन्ति ते शान्तिं प्राप्नुवन्ति; ते शब्देन विदारिताः भवन्ति। ||५||

ਬੇਦੁ ਪੁਕਾਰੇ ਵਾਚੀਐ ਬਾਣੀ ਬ੍ਰਹਮ ਬਿਆਸੁ ॥
बेदु पुकारे वाचीऐ बाणी ब्रहम बिआसु ॥

वेदा विज्ञापयन्ति, व्यासवचनं च कथयति।

ਮੁਨਿ ਜਨ ਸੇਵਕ ਸਾਧਿਕਾ ਨਾਮਿ ਰਤੇ ਗੁਣਤਾਸੁ ॥
मुनि जन सेवक साधिका नामि रते गुणतासु ॥

यत् मौनऋषयः, भगवतः सेवकाः, आध्यात्मिक-अनुशासन-जीवनं च आचरन्ति, ते उत्कृष्टता-निधि-नामस्य अनुकूलाः भवन्ति।

ਸਚਿ ਰਤੇ ਸੇ ਜਿਣਿ ਗਏ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਸੁ ॥੬॥
सचि रते से जिणि गए हउ सद बलिहारै जासु ॥६॥

ये सत्यनाम्ना अनुकूलाः सन्ति ते जीवनक्रीडायां विजयं प्राप्नुवन्ति; अहं तेषां सदा यज्ञः अस्मि। ||६||

ਚਹੁ ਜੁਗਿ ਮੈਲੇ ਮਲੁ ਭਰੇ ਜਿਨ ਮੁਖਿ ਨਾਮੁ ਨ ਹੋਇ ॥
चहु जुगि मैले मलु भरे जिन मुखि नामु न होइ ॥

येषां मुखे नाम नास्ति ते प्रदूषणेन पूरिताः भवन्ति; चतुर्युगेषु मलिनाः भवन्ति।

ਭਗਤੀ ਭਾਇ ਵਿਹੂਣਿਆ ਮੁਹੁ ਕਾਲਾ ਪਤਿ ਖੋਇ ॥
भगती भाइ विहूणिआ मुहु काला पति खोइ ॥

ईश्वरभक्तिं विना तेषां मुखं कृष्णं भवति, तेषां मानः नष्टः भवति।

ਜਿਨੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਅਵਗਣ ਮੁਠੀ ਰੋਇ ॥੭॥
जिनी नामु विसारिआ अवगण मुठी रोइ ॥७॥

नाम विस्मृताः दुष्टेन लुण्ठिताः भवन्ति; ते विषादं रोदन्ति विलपन्ति च। ||७||

ਖੋਜਤ ਖੋਜਤ ਪਾਇਆ ਡਰੁ ਕਰਿ ਮਿਲੈ ਮਿਲਾਇ ॥
खोजत खोजत पाइआ डरु करि मिलै मिलाइ ॥

अहं अन्वेषितवान् अन्वेषितवान् च, ईश्वरं च प्राप्नोमि। ईश्वरस्य भये अहं तस्य संघे एकीकृतः अभवम्।

ਆਪੁ ਪਛਾਣੈ ਘਰਿ ਵਸੈ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਜਾਇ ॥
आपु पछाणै घरि वसै हउमै त्रिसना जाइ ॥

आत्मसाक्षात्कारद्वारा जनाः स्वस्य अन्तःकरणस्य गृहे एव निवसन्ति; अहङ्कारः कामः च प्रयान्ति।

ਨਾਨਕ ਨਿਰਮਲ ਊਜਲੇ ਜੋ ਰਾਤੇ ਹਰਿ ਨਾਇ ॥੮॥੭॥
नानक निरमल ऊजले जो राते हरि नाइ ॥८॥७॥

नानक, ये भगवतः नामानुरूपाः, ते निर्मलाः तेजस्वीः च। ||८||७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਸੁਣਿ ਮਨ ਭੂਲੇ ਬਾਵਰੇ ਗੁਰ ਕੀ ਚਰਣੀ ਲਾਗੁ ॥
सुणि मन भूले बावरे गुर की चरणी लागु ॥

शृणु भ्रान्त उन्मत्तचित्त: गुरुपादं दृढं धारयतु।

ਹਰਿ ਜਪਿ ਨਾਮੁ ਧਿਆਇ ਤੂ ਜਮੁ ਡਰਪੈ ਦੁਖ ਭਾਗੁ ॥
हरि जपि नामु धिआइ तू जमु डरपै दुख भागु ॥

भगवतः नाम जपं ध्याय च; मृत्युः भवतः भयं भविष्यति, दुःखं च गमिष्यति।

ਦੂਖੁ ਘਣੋ ਦੋਹਾਗਣੀ ਕਿਉ ਥਿਰੁ ਰਹੈ ਸੁਹਾਗੁ ॥੧॥
दूखु घणो दोहागणी किउ थिरु रहै सुहागु ॥१॥

निर्जन भार्या घोरं दुःखं प्राप्नोति। कथं तस्याः पतिः प्रभुः तया सह तिष्ठति सदा । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430