ईश्वरः त्रिषु लोकेषु ज्ञायते। सत्यं सत्यस्य नाम । ||५||
भर्तारं भगवन्तं सदा तया सह या भार्या सुशोभना ।
आत्मा वधूः तस्य सान्निध्यभवनं आहूयते, तस्याः पतिः प्रभुः तां प्रेम्णा व्याघ्रयति।
सुखी आत्मा-वधूः सत्यः सद् च अस्ति; सा भर्तुः भगवतः महिमाभिः मुग्धा भवति। ||६||
परिभ्रमन् त्रुटिं कुर्वन् अहं पठारम् आरोहामि; पठारम् आरुह्य अहं पर्वतम् उपरि गच्छामि।
किन्तु इदानीं मम मार्गः नष्टः, अहं वने भ्रमन् अस्मि; गुरुं विना अहं न अवगच्छामि।
यदि अहं ईश्वरस्य नाम विस्मृत्य परिभ्रमामि तर्हि पुनर्जन्मने आगमनं गमनञ्च निरन्तरं करिष्यामि, पुनः पुनः। ||७||
गत्वा यात्रिकान् पृच्छतु, कथं तस्य दासत्वेन मार्गे गमनम्।
ते भगवन्तं स्वराजां जानन्ति, तस्य गृहद्वारे तेषां मार्गः न अवरुद्धः।
एकः सर्वत्र व्याप्तः नानक; अन्यः सर्वथा नास्ति। ||८||६||
सिरी राग, प्रथम मेहल : १.
गुरुद्वारा शुचिः ज्ञायते, मानवशरीरं शुद्धं च भवति।
शुद्धः सच्चः प्रभुः मनसः अन्तः तिष्ठति; सः अस्माकं हृदयस्य दुःखं जानाति।
सहजतया महती शान्तिः लभ्यते, मृत्युबाणः त्वां न प्रहरति। ||१||
हे दैवभ्रातरः नामस्य शुद्धजलेन स्नानेन मलः प्रक्षाल्यते।
त्वमेव सम्यक् शुद्धोऽसि सत्येश्वर; अन्ये सर्वे स्थानानि मलिनताभिः पूरितानि सन्ति। ||१||विराम||
भगवतः मन्दिरं सुन्दरम् अस्ति; तत् प्रजापतिना भगवता कृतम्।
अतुल्यसुन्दरज्योतिदीपौ सूर्यचन्द्रौ | त्रिषु लोकेषु सर्वेषु अनन्तज्योतिः व्याप्तः ।
देहपुरस्य दुकानेषु दुर्गेषु कुटीरेषु च सच्चिदानन्दस्य व्यापारः भवति। ||२||
आध्यात्मिक प्रज्ञा लेपं भयनाशकं भवति; प्रेमद्वारा शुद्धः दृश्यते।
दृष्टस्य अदृष्टस्य च रहस्यं सर्वं ज्ञायते, यदि मनः केन्द्रितं सन्तुलितं च भवति।
यदि तादृशं सच्चं गुरुं लभ्यते तर्हि भगवान् सहजतया सहजतया मिलति। ||३||
सः अस्मान् स्वस्य स्पर्शशिलायाः समीपं आकर्षयति, अस्माकं प्रेम्णः, चेतनायाः च परीक्षणार्थम्।
नकलीनां तत्र स्थानं नास्ति, किन्तु वास्तविकाः तस्य कोषे स्थापिताः सन्ति।
भवतः आशाः चिन्ता च गच्छन्तु; एवं प्रदूषणं प्रक्षाल्यते। ||४||
सर्वे सुखं याचन्ते; न कश्चित् दुःखं याचते।
परन्तु सुखस्य पश्चात् महत् दुःखम् आगच्छति। स्वेच्छा मनमुखाः एतत् न अवगच्छन्ति।
ये दुःखं सुखं च एकमेव पश्यन्ति ते शान्तिं प्राप्नुवन्ति; ते शब्देन विदारिताः भवन्ति। ||५||
वेदा विज्ञापयन्ति, व्यासवचनं च कथयति।
यत् मौनऋषयः, भगवतः सेवकाः, आध्यात्मिक-अनुशासन-जीवनं च आचरन्ति, ते उत्कृष्टता-निधि-नामस्य अनुकूलाः भवन्ति।
ये सत्यनाम्ना अनुकूलाः सन्ति ते जीवनक्रीडायां विजयं प्राप्नुवन्ति; अहं तेषां सदा यज्ञः अस्मि। ||६||
येषां मुखे नाम नास्ति ते प्रदूषणेन पूरिताः भवन्ति; चतुर्युगेषु मलिनाः भवन्ति।
ईश्वरभक्तिं विना तेषां मुखं कृष्णं भवति, तेषां मानः नष्टः भवति।
नाम विस्मृताः दुष्टेन लुण्ठिताः भवन्ति; ते विषादं रोदन्ति विलपन्ति च। ||७||
अहं अन्वेषितवान् अन्वेषितवान् च, ईश्वरं च प्राप्नोमि। ईश्वरस्य भये अहं तस्य संघे एकीकृतः अभवम्।
आत्मसाक्षात्कारद्वारा जनाः स्वस्य अन्तःकरणस्य गृहे एव निवसन्ति; अहङ्कारः कामः च प्रयान्ति।
नानक, ये भगवतः नामानुरूपाः, ते निर्मलाः तेजस्वीः च। ||८||७||
सिरी राग, प्रथम मेहल : १.
शृणु भ्रान्त उन्मत्तचित्त: गुरुपादं दृढं धारयतु।
भगवतः नाम जपं ध्याय च; मृत्युः भवतः भयं भविष्यति, दुःखं च गमिष्यति।
निर्जन भार्या घोरं दुःखं प्राप्नोति। कथं तस्याः पतिः प्रभुः तया सह तिष्ठति सदा । ||१||