यदि पर्वताः सुवर्णरजतानि रत्नमणिभिः आलम्बितानि अभवन्
-तदापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म। ||१||
प्रथमः मेहलः : १.
अष्टादश भाराः सर्वे यदि फलं भवेयुः ।
वर्धमानं च तृणं मधुरं तण्डुलं जातम्; यदि अहं सूर्यचन्द्रौ कक्षायां निवारयित्वा सम्यक् स्थिरं धारयितुं शक्नोमि
-तदापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म। ||२||
प्रथमः मेहलः : १.
यदि मम शरीरं दुःखेन पीडितं स्यात्, अभाग्यतारकाणां दुष्टप्रभावेण;
यदि च रक्तचूषकाः राजानः मयि अधिकारं धारयन्ति स्म
-यदि मम स्थितिः स्यात् तथापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य आकांक्षा मम न न्यूनीभवति स्म । ||३||
प्रथमः मेहलः : १.
यदि अग्निः हिमः च मम वस्त्रं स्यात्, वायुः च मम भोजनम् आसीत्;
तथा च लोभप्रदाः स्वर्गसुन्दराः मम भार्याः अपि आसन्, हे नानक-एतत् सर्वं गमिष्यति!
तदापि त्वां पूजयामि पूजयामि स्म, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म । ||४||
पौरी : १.
न जानाति मूढो दुष्कृतं स्वामिनं गुरुं च ।
उन्मत्तं वदन्तु, यदि सः आत्मानं न अवगच्छति।
संसारस्य कलहः दुष्टः; एते संघर्षाः तस्य उपभोगं कुर्वन्ति।
भगवतः नाम विना जीवनं व्यर्थं भवति। संशयद्वारा प्रजाः नष्टाः भवन्ति।
सर्वाध्यात्मिकाः मार्गाः एकं प्रति गच्छन्ति इति यो विजानाति मुक्तः स्यात् ।
अनृतं वदन् नरकं पतित्वा दह्यते ।
सर्वेषु जगति धन्याः पवित्राः च ये सत्ये लीनाः तिष्ठन्ति।
स्वार्थं दम्भं च निर्मूलयति सः भगवतः प्राङ्गणे मोचयति। ||९||
प्रथमं मेहल्, सलोक् : १.
ते एव सत्यं जीवन्ति भगवता पूर्णचित्ताः।
हे नानक, न कश्चित् सत्यं जीवति;
ये केवलं जीवन्ति ते अपमानेन गमिष्यन्ति;
ते सर्वं खादन्ति अशुद्धम्।
शक्तिमत्तः धनेन रोमाञ्चितः च ।
रमन्ते भोगेषु निर्लज्जाः नृत्यन्ति च ।
मोहिताः वञ्चिताः च नानक ।
भगवन्नामं विना मानं नष्टं कृत्वा प्रयान्ति। ||१||
प्रथमः मेहलः : १.
अन्नं किं हितं, वस्त्रं च किं हितम्,
यदि सच्चिदानन्दः मनसः अन्तः न तिष्ठति?
फलानि किं हितं घृतं मधुरं गुडं किं हितं पिष्टं मांसं किम् ।
किं हितं वस्त्रं मृदु शयनं भोगान् कामविलासान् च भोक्तुं ।
सेना किं हितं, सैनिकभृत्यभवनानि च किं हितम् ।
सत्यनाम विना सर्वमिदं द्रव्यं तिरोहितं भविष्यति नानक । ||२||
पौरी : १.
सामाजिकवर्गः, स्थितिः च किं हितं ? सत्यत्वं अन्तः परिमितं भवति।
स्वस्थित्याभिमानं यथा विषं हस्ते धारयित्वा खादति, त्वं म्रियसे।
सत्येश्वरस्य सार्वभौमशासनं युगेषु प्रसिद्धम् अस्ति।
यः भगवतः आज्ञायाः हुकमस्य आदरं करोति सः भगवतः न्यायालये सम्मानितः, सम्मानितः च भवति।
भगवतः गुरुस्य च आदेशेन वयं लोके आनीताः।
ढोलकवादकः गुरुः भगवतः ध्यानस्य घोषणां कृतवान्, शब्दवचनद्वारा।
केचन प्रतिक्रियारूपेण अश्वानाम् आरुह्य, अन्ये च काष्ठं धारयन्ति ।
केचिद् लङ्घनानि बद्धानि, केचिद् आरुह्य च । ||१०||
सलोक, प्रथम मेहल : १.
यदा सस्यं पक्वं भवति तदा तत् छिनत्ति; केवलं स्तम्भाः एव स्थिताः अवशिष्टाः सन्ति।
कुक्कुटस्य उपरि कुक्कुटं मण्डपे निक्षिप्यते, गुटिका च कूपात् पृथक् भवति ।
चक्कीशिलाद्वयस्य मध्ये गुटिकान् स्थापयित्वा जनाः उपविश्य कुक्कुटं पिष्टयन्ति ।
ये गुटिकाः केन्द्रीय-अक्षे लप्यन्ते ते मुक्ताः भवन्ति-नानकः एतत् अद्भुतं दर्शनं दृष्टवान्! ||१||
प्रथमः मेहलः : १.
पश्य, इक्षुः कथं छिन्नः इति पश्यतु। तस्य शाखाः छित्त्वा तस्य पादौ बद्धाः पुटाः ।