श्री गुरु ग्रन्थ साहिबः

पुटः - 142


ਪਰਬਤੁ ਸੁਇਨਾ ਰੁਪਾ ਹੋਵੈ ਹੀਰੇ ਲਾਲ ਜੜਾਉ ॥
परबतु सुइना रुपा होवै हीरे लाल जड़ाउ ॥

यदि पर्वताः सुवर्णरजतानि रत्नमणिभिः आलम्बितानि अभवन्

ਭੀ ਤੂੰਹੈ ਸਾਲਾਹਣਾ ਆਖਣ ਲਹੈ ਨ ਚਾਉ ॥੧॥
भी तूंहै सालाहणा आखण लहै न चाउ ॥१॥

-तदापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਭਾਰ ਅਠਾਰਹ ਮੇਵਾ ਹੋਵੈ ਗਰੁੜਾ ਹੋਇ ਸੁਆਉ ॥
भार अठारह मेवा होवै गरुड़ा होइ सुआउ ॥

अष्टादश भाराः सर्वे यदि फलं भवेयुः ।

ਚੰਦੁ ਸੂਰਜੁ ਦੁਇ ਫਿਰਦੇ ਰਖੀਅਹਿ ਨਿਹਚਲੁ ਹੋਵੈ ਥਾਉ ॥
चंदु सूरजु दुइ फिरदे रखीअहि निहचलु होवै थाउ ॥

वर्धमानं च तृणं मधुरं तण्डुलं जातम्; यदि अहं सूर्यचन्द्रौ कक्षायां निवारयित्वा सम्यक् स्थिरं धारयितुं शक्नोमि

ਭੀ ਤੂੰਹੈ ਸਾਲਾਹਣਾ ਆਖਣ ਲਹੈ ਨ ਚਾਉ ॥੨॥
भी तूंहै सालाहणा आखण लहै न चाउ ॥२॥

-तदापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜੇ ਦੇਹੈ ਦੁਖੁ ਲਾਈਐ ਪਾਪ ਗਰਹ ਦੁਇ ਰਾਹੁ ॥
जे देहै दुखु लाईऐ पाप गरह दुइ राहु ॥

यदि मम शरीरं दुःखेन पीडितं स्यात्, अभाग्यतारकाणां दुष्टप्रभावेण;

ਰਤੁ ਪੀਣੇ ਰਾਜੇ ਸਿਰੈ ਉਪਰਿ ਰਖੀਅਹਿ ਏਵੈ ਜਾਪੈ ਭਾਉ ॥
रतु पीणे राजे सिरै उपरि रखीअहि एवै जापै भाउ ॥

यदि च रक्तचूषकाः राजानः मयि अधिकारं धारयन्ति स्म

ਭੀ ਤੂੰਹੈ ਸਾਲਾਹਣਾ ਆਖਣ ਲਹੈ ਨ ਚਾਉ ॥੩॥
भी तूंहै सालाहणा आखण लहै न चाउ ॥३॥

-यदि मम स्थितिः स्यात् तथापि अहं त्वां भजिष्यामि, पूजयामि च, तव स्तुतिजपस्य आकांक्षा मम न न्यूनीभवति स्म । ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅਗੀ ਪਾਲਾ ਕਪੜੁ ਹੋਵੈ ਖਾਣਾ ਹੋਵੈ ਵਾਉ ॥
अगी पाला कपड़ु होवै खाणा होवै वाउ ॥

यदि अग्निः हिमः च मम वस्त्रं स्यात्, वायुः च मम भोजनम् आसीत्;

ਸੁਰਗੈ ਦੀਆ ਮੋਹਣੀਆ ਇਸਤਰੀਆ ਹੋਵਨਿ ਨਾਨਕ ਸਭੋ ਜਾਉ ॥
सुरगै दीआ मोहणीआ इसतरीआ होवनि नानक सभो जाउ ॥

तथा च लोभप्रदाः स्वर्गसुन्दराः मम भार्याः अपि आसन्, हे नानक-एतत् सर्वं गमिष्यति!

ਭੀ ਤੂਹੈ ਸਾਲਾਹਣਾ ਆਖਣ ਲਹੈ ਨ ਚਾਉ ॥੪॥
भी तूहै सालाहणा आखण लहै न चाउ ॥४॥

तदापि त्वां पूजयामि पूजयामि स्म, तव स्तुतिजपस्य स्पृहा मम न न्यूनीभवति स्म । ||४||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਬਦਫੈਲੀ ਗੈਬਾਨਾ ਖਸਮੁ ਨ ਜਾਣਈ ॥
बदफैली गैबाना खसमु न जाणई ॥

न जानाति मूढो दुष्कृतं स्वामिनं गुरुं च ।

ਸੋ ਕਹੀਐ ਦੇਵਾਨਾ ਆਪੁ ਨ ਪਛਾਣਈ ॥
सो कहीऐ देवाना आपु न पछाणई ॥

उन्मत्तं वदन्तु, यदि सः आत्मानं न अवगच्छति।

ਕਲਹਿ ਬੁਰੀ ਸੰਸਾਰਿ ਵਾਦੇ ਖਪੀਐ ॥
कलहि बुरी संसारि वादे खपीऐ ॥

संसारस्य कलहः दुष्टः; एते संघर्षाः तस्य उपभोगं कुर्वन्ति।

ਵਿਣੁ ਨਾਵੈ ਵੇਕਾਰਿ ਭਰਮੇ ਪਚੀਐ ॥
विणु नावै वेकारि भरमे पचीऐ ॥

भगवतः नाम विना जीवनं व्यर्थं भवति। संशयद्वारा प्रजाः नष्टाः भवन्ति।

ਰਾਹ ਦੋਵੈ ਇਕੁ ਜਾਣੈ ਸੋਈ ਸਿਝਸੀ ॥
राह दोवै इकु जाणै सोई सिझसी ॥

सर्वाध्यात्मिकाः मार्गाः एकं प्रति गच्छन्ति इति यो विजानाति मुक्तः स्यात् ।

ਕੁਫਰ ਗੋਅ ਕੁਫਰਾਣੈ ਪਇਆ ਦਝਸੀ ॥
कुफर गोअ कुफराणै पइआ दझसी ॥

अनृतं वदन् नरकं पतित्वा दह्यते ।

ਸਭ ਦੁਨੀਆ ਸੁਬਹਾਨੁ ਸਚਿ ਸਮਾਈਐ ॥
सभ दुनीआ सुबहानु सचि समाईऐ ॥

सर्वेषु जगति धन्याः पवित्राः च ये सत्ये लीनाः तिष्ठन्ति।

ਸਿਝੈ ਦਰਿ ਦੀਵਾਨਿ ਆਪੁ ਗਵਾਈਐ ॥੯॥
सिझै दरि दीवानि आपु गवाईऐ ॥९॥

स्वार्थं दम्भं च निर्मूलयति सः भगवतः प्राङ्गणे मोचयति। ||९||

ਮਃ ੧ ਸਲੋਕੁ ॥
मः १ सलोकु ॥

प्रथमं मेहल्, सलोक् : १.

ਸੋ ਜੀਵਿਆ ਜਿਸੁ ਮਨਿ ਵਸਿਆ ਸੋਇ ॥
सो जीविआ जिसु मनि वसिआ सोइ ॥

ते एव सत्यं जीवन्ति भगवता पूर्णचित्ताः।

ਨਾਨਕ ਅਵਰੁ ਨ ਜੀਵੈ ਕੋਇ ॥
नानक अवरु न जीवै कोइ ॥

हे नानक, न कश्चित् सत्यं जीवति;

ਜੇ ਜੀਵੈ ਪਤਿ ਲਥੀ ਜਾਇ ॥
जे जीवै पति लथी जाइ ॥

ये केवलं जीवन्ति ते अपमानेन गमिष्यन्ति;

ਸਭੁ ਹਰਾਮੁ ਜੇਤਾ ਕਿਛੁ ਖਾਇ ॥
सभु हरामु जेता किछु खाइ ॥

ते सर्वं खादन्ति अशुद्धम्।

ਰਾਜਿ ਰੰਗੁ ਮਾਲਿ ਰੰਗੁ ॥
राजि रंगु मालि रंगु ॥

शक्तिमत्तः धनेन रोमाञ्चितः च ।

ਰੰਗਿ ਰਤਾ ਨਚੈ ਨੰਗੁ ॥
रंगि रता नचै नंगु ॥

रमन्ते भोगेषु निर्लज्जाः नृत्यन्ति च ।

ਨਾਨਕ ਠਗਿਆ ਮੁਠਾ ਜਾਇ ॥
नानक ठगिआ मुठा जाइ ॥

मोहिताः वञ्चिताः च नानक ।

ਵਿਣੁ ਨਾਵੈ ਪਤਿ ਗਇਆ ਗਵਾਇ ॥੧॥
विणु नावै पति गइआ गवाइ ॥१॥

भगवन्नामं विना मानं नष्टं कृत्वा प्रयान्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕਿਆ ਖਾਧੈ ਕਿਆ ਪੈਧੈ ਹੋਇ ॥
किआ खाधै किआ पैधै होइ ॥

अन्नं किं हितं, वस्त्रं च किं हितम्,

ਜਾ ਮਨਿ ਨਾਹੀ ਸਚਾ ਸੋਇ ॥
जा मनि नाही सचा सोइ ॥

यदि सच्चिदानन्दः मनसः अन्तः न तिष्ठति?

ਕਿਆ ਮੇਵਾ ਕਿਆ ਘਿਉ ਗੁੜੁ ਮਿਠਾ ਕਿਆ ਮੈਦਾ ਕਿਆ ਮਾਸੁ ॥
किआ मेवा किआ घिउ गुड़ु मिठा किआ मैदा किआ मासु ॥

फलानि किं हितं घृतं मधुरं गुडं किं हितं पिष्टं मांसं किम् ।

ਕਿਆ ਕਪੜੁ ਕਿਆ ਸੇਜ ਸੁਖਾਲੀ ਕੀਜਹਿ ਭੋਗ ਬਿਲਾਸ ॥
किआ कपड़ु किआ सेज सुखाली कीजहि भोग बिलास ॥

किं हितं वस्त्रं मृदु शयनं भोगान् कामविलासान् च भोक्तुं ।

ਕਿਆ ਲਸਕਰ ਕਿਆ ਨੇਬ ਖਵਾਸੀ ਆਵੈ ਮਹਲੀ ਵਾਸੁ ॥
किआ लसकर किआ नेब खवासी आवै महली वासु ॥

सेना किं हितं, सैनिकभृत्यभवनानि च किं हितम् ।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਣੁ ਸਭੇ ਟੋਲ ਵਿਣਾਸੁ ॥੨॥
नानक सचे नाम विणु सभे टोल विणासु ॥२॥

सत्यनाम विना सर्वमिदं द्रव्यं तिरोहितं भविष्यति नानक । ||२||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਜਾਤੀ ਦੈ ਕਿਆ ਹਥਿ ਸਚੁ ਪਰਖੀਐ ॥
जाती दै किआ हथि सचु परखीऐ ॥

सामाजिकवर्गः, स्थितिः च किं हितं ? सत्यत्वं अन्तः परिमितं भवति।

ਮਹੁਰਾ ਹੋਵੈ ਹਥਿ ਮਰੀਐ ਚਖੀਐ ॥
महुरा होवै हथि मरीऐ चखीऐ ॥

स्वस्थित्याभिमानं यथा विषं हस्ते धारयित्वा खादति, त्वं म्रियसे।

ਸਚੇ ਕੀ ਸਿਰਕਾਰ ਜੁਗੁ ਜੁਗੁ ਜਾਣੀਐ ॥
सचे की सिरकार जुगु जुगु जाणीऐ ॥

सत्येश्वरस्य सार्वभौमशासनं युगेषु प्रसिद्धम् अस्ति।

ਹੁਕਮੁ ਮੰਨੇ ਸਿਰਦਾਰੁ ਦਰਿ ਦੀਬਾਣੀਐ ॥
हुकमु मंने सिरदारु दरि दीबाणीऐ ॥

यः भगवतः आज्ञायाः हुकमस्य आदरं करोति सः भगवतः न्यायालये सम्मानितः, सम्मानितः च भवति।

ਫੁਰਮਾਨੀ ਹੈ ਕਾਰ ਖਸਮਿ ਪਠਾਇਆ ॥
फुरमानी है कार खसमि पठाइआ ॥

भगवतः गुरुस्य च आदेशेन वयं लोके आनीताः।

ਤਬਲਬਾਜ ਬੀਚਾਰ ਸਬਦਿ ਸੁਣਾਇਆ ॥
तबलबाज बीचार सबदि सुणाइआ ॥

ढोलकवादकः गुरुः भगवतः ध्यानस्य घोषणां कृतवान्, शब्दवचनद्वारा।

ਇਕਿ ਹੋਏ ਅਸਵਾਰ ਇਕਨਾ ਸਾਖਤੀ ॥
इकि होए असवार इकना साखती ॥

केचन प्रतिक्रियारूपेण अश्वानाम् आरुह्य, अन्ये च काष्ठं धारयन्ति ।

ਇਕਨੀ ਬਧੇ ਭਾਰ ਇਕਨਾ ਤਾਖਤੀ ॥੧੦॥
इकनी बधे भार इकना ताखती ॥१०॥

केचिद् लङ्घनानि बद्धानि, केचिद् आरुह्य च । ||१०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਜਾ ਪਕਾ ਤਾ ਕਟਿਆ ਰਹੀ ਸੁ ਪਲਰਿ ਵਾੜਿ ॥
जा पका ता कटिआ रही सु पलरि वाड़ि ॥

यदा सस्यं पक्वं भवति तदा तत् छिनत्ति; केवलं स्तम्भाः एव स्थिताः अवशिष्टाः सन्ति।

ਸਣੁ ਕੀਸਾਰਾ ਚਿਥਿਆ ਕਣੁ ਲਇਆ ਤਨੁ ਝਾੜਿ ॥
सणु कीसारा चिथिआ कणु लइआ तनु झाड़ि ॥

कुक्कुटस्य उपरि कुक्कुटं मण्डपे निक्षिप्यते, गुटिका च कूपात् पृथक् भवति ।

ਦੁਇ ਪੁੜ ਚਕੀ ਜੋੜਿ ਕੈ ਪੀਸਣ ਆਇ ਬਹਿਠੁ ॥
दुइ पुड़ चकी जोड़ि कै पीसण आइ बहिठु ॥

चक्कीशिलाद्वयस्य मध्ये गुटिकान् स्थापयित्वा जनाः उपविश्य कुक्कुटं पिष्टयन्ति ।

ਜੋ ਦਰਿ ਰਹੇ ਸੁ ਉਬਰੇ ਨਾਨਕ ਅਜਬੁ ਡਿਠੁ ॥੧॥
जो दरि रहे सु उबरे नानक अजबु डिठु ॥१॥

ये गुटिकाः केन्द्रीय-अक्षे लप्यन्ते ते मुक्ताः भवन्ति-नानकः एतत् अद्भुतं दर्शनं दृष्टवान्! ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵੇਖੁ ਜਿ ਮਿਠਾ ਕਟਿਆ ਕਟਿ ਕੁਟਿ ਬਧਾ ਪਾਇ ॥
वेखु जि मिठा कटिआ कटि कुटि बधा पाइ ॥

पश्य, इक्षुः कथं छिन्नः इति पश्यतु। तस्य शाखाः छित्त्वा तस्य पादौ बद्धाः पुटाः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430