श्री गुरु ग्रन्थ साहिबः

पुटः - 535


ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਮੈ ਬਹੁ ਬਿਧਿ ਪੇਖਿਓ ਦੂਜਾ ਨਾਹੀ ਰੀ ਕੋਊ ॥
मै बहु बिधि पेखिओ दूजा नाही री कोऊ ॥

एतावता प्रकारेण मया अवलोकितं, परं भगवतः सदृशः अन्यः नास्ति ।

ਖੰਡ ਦੀਪ ਸਭ ਭੀਤਰਿ ਰਵਿਆ ਪੂਰਿ ਰਹਿਓ ਸਭ ਲੋਊ ॥੧॥ ਰਹਾਉ ॥
खंड दीप सभ भीतरि रविआ पूरि रहिओ सभ लोऊ ॥१॥ रहाउ ॥

सर्वेषु महाद्वीपेषु द्वीपेषु च सः व्याप्तः पूर्णतया च व्याप्तः अस्ति; सः सर्वेषु लोकेषु अस्ति। ||१||विराम||

ਅਗਮ ਅਗੰਮਾ ਕਵਨ ਮਹਿੰਮਾ ਮਨੁ ਜੀਵੈ ਸੁਨਿ ਸੋਊ ॥
अगम अगंमा कवन महिंमा मनु जीवै सुनि सोऊ ॥

सः अगाह्यतमः अग्राह्यः; तस्य स्तुतिं कः जपं कर्तुं शक्नोति? तस्य वार्ता श्रुत्वा मम मनः जीवति।

ਚਾਰਿ ਆਸਰਮ ਚਾਰਿ ਬਰੰਨਾ ਮੁਕਤਿ ਭਏ ਸੇਵਤੋਊ ॥੧॥
चारि आसरम चारि बरंना मुकति भए सेवतोऊ ॥१॥

जीवनस्य चतुर्षु चरणेषु च चतुर्षु सामाजिकवर्गेषु च जनाः मुक्ताः भवन्ति, त्वां सेवया भगवन् । ||१||

ਗੁਰਿ ਸਬਦੁ ਦ੍ਰਿੜਾਇਆ ਪਰਮ ਪਦੁ ਪਾਇਆ ਦੁਤੀਅ ਗਏ ਸੁਖ ਹੋਊ ॥
गुरि सबदु द्रिड़ाइआ परम पदु पाइआ दुतीअ गए सुख होऊ ॥

गुरुः मम अन्तः स्वस्य शब्दस्य वचनं रोपितवान्; अहं परमं पदं प्राप्तवान्। मम द्वैतभावः निवृत्तः, अधुना, अहं शान्तिः अस्मि ।

ਕਹੁ ਨਾਨਕ ਭਵ ਸਾਗਰੁ ਤਰਿਆ ਹਰਿ ਨਿਧਿ ਪਾਈ ਸਹਜੋਊ ॥੨॥੨॥੩੩॥
कहु नानक भव सागरु तरिआ हरि निधि पाई सहजोऊ ॥२॥२॥३३॥

नानकः वदति, अहं भगवतः नामनिधिं प्राप्य भयानकं जगत्-सागरं सहजतया लङ्घितवान्। ||२||२||३३||

ਰਾਗੁ ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ਘਰੁ ੬ ॥
रागु देवगंधारी महला ५ घरु ६ ॥

राग दयव-गन्धारी, पंचम मेहल, षष्ठ सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਏਕੈ ਰੇ ਹਰਿ ਏਕੈ ਜਾਨ ॥
एकै रे हरि एकै जान ॥

एक एव भगवान् इति विद्धि।

ਏਕੈ ਰੇ ਗੁਰਮੁਖਿ ਜਾਨ ॥੧॥ ਰਹਾਉ ॥
एकै रे गुरमुखि जान ॥१॥ रहाउ ॥

हे गुरमुख विद्धि तं एकमेव । ||१||विराम||

ਕਾਹੇ ਭ੍ਰਮਤ ਹਉ ਤੁਮ ਭ੍ਰਮਹੁ ਨ ਭਾਈ ਰਵਿਆ ਰੇ ਰਵਿਆ ਸ੍ਰਬ ਥਾਨ ॥੧॥
काहे भ्रमत हउ तुम भ्रमहु न भाई रविआ रे रविआ स्रब थान ॥१॥

किमर्थं त्वं भ्रमसि ? हे दैवभ्रातरः, मा भ्रमन्तु; सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||१||

ਜਿਉ ਬੈਸੰਤਰੁ ਕਾਸਟ ਮਝਾਰਿ ਬਿਨੁ ਸੰਜਮ ਨਹੀ ਕਾਰਜ ਸਾਰਿ ॥
जिउ बैसंतरु कासट मझारि बिनु संजम नही कारज सारि ॥

यथा वने वने अग्निः नियन्त्रितः किमपि प्रयोजनं सेवितुं न शक्नोति

ਬਿਨੁ ਗੁਰ ਨ ਪਾਵੈਗੋ ਹਰਿ ਜੀ ਕੋ ਦੁਆਰ ॥
बिनु गुर न पावैगो हरि जी को दुआर ॥

तथा गुरुं विना भगवतः द्वारं प्राप्तुं न शक्यते।

ਮਿਲਿ ਸੰਗਤਿ ਤਜਿ ਅਭਿਮਾਨ ਕਹੁ ਨਾਨਕ ਪਾਏ ਹੈ ਪਰਮ ਨਿਧਾਨ ॥੨॥੧॥੩੪॥
मिलि संगति तजि अभिमान कहु नानक पाए है परम निधान ॥२॥१॥३४॥

संतसङ्घस्य सदस्यतां प्राप्य स्वस्य अहङ्कारस्य त्यागं कुरुत; इति नानक एवं प्रकारेण परमो निधिः लभ्यते। ||२||१||३४||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਜਾਨੀ ਨ ਜਾਈ ਤਾ ਕੀ ਗਾਤਿ ॥੧॥ ਰਹਾਉ ॥
जानी न जाई ता की गाति ॥१॥ रहाउ ॥

तस्य अवस्था ज्ञातुं न शक्यते। ||१||विराम||

ਕਹ ਪੇਖਾਰਉ ਹਉ ਕਰਿ ਚਤੁਰਾਈ ਬਿਸਮਨ ਬਿਸਮੇ ਕਹਨ ਕਹਾਤਿ ॥੧॥
कह पेखारउ हउ करि चतुराई बिसमन बिसमे कहन कहाति ॥१॥

कथं तं पश्यामि चतुरयुक्तिभिः । ये कथां कथयन्ति ते विस्मिताः विस्मिताः च भवन्ति। ||१||

ਗਣ ਗੰਧਰਬ ਸਿਧ ਅਰੁ ਸਾਧਿਕ ॥
गण गंधरब सिध अरु साधिक ॥

ईश्वरस्य सेवकाः आकाशगायकाः सिद्धाः साधकाः च ।

ਸੁਰਿ ਨਰ ਦੇਵ ਬ੍ਰਹਮ ਬ੍ਰਹਮਾਦਿਕ ॥
सुरि नर देव ब्रहम ब्रहमादिक ॥

दूताश्च दिव्याश्च ब्रह्मा ब्रह्मादीनि च ।

ਚਤੁਰ ਬੇਦ ਉਚਰਤ ਦਿਨੁ ਰਾਤਿ ॥
चतुर बेद उचरत दिनु राति ॥

चत्वारः वेदाः प्रख्याताः, अहोरात्रौ।

ਅਗਮ ਅਗਮ ਠਾਕੁਰੁ ਆਗਾਧਿ ॥
अगम अगम ठाकुरु आगाधि ॥

यत् भगवतः गुरुः च दुर्गमः, अगम्यः, अगाह्यः च अस्ति।

ਗੁਨ ਬੇਅੰਤ ਬੇਅੰਤ ਭਨੁ ਨਾਨਕ ਕਹਨੁ ਨ ਜਾਈ ਪਰੈ ਪਰਾਤਿ ॥੨॥੨॥੩੫॥
गुन बेअंत बेअंत भनु नानक कहनु न जाई परै पराति ॥२॥२॥३५॥

अनन्ताः, अनन्ताः तस्य महिमाः इति नानकः वदति; ते वर्णयितुं न शक्यन्ते - ते अस्माकं प्राप्यतायां परे सन्ति। ||२||२||३५||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਧਿਆਏ ਗਾਏ ਕਰਨੈਹਾਰ ॥
धिआए गाए करनैहार ॥

अहं ध्यायामि, प्रजापतिं च गायामि।

ਭਉ ਨਾਹੀ ਸੁਖ ਸਹਜ ਅਨੰਦਾ ਅਨਿਕ ਓਹੀ ਰੇ ਏਕ ਸਮਾਰ ॥੧॥ ਰਹਾਉ ॥
भउ नाही सुख सहज अनंदा अनिक ओही रे एक समार ॥१॥ रहाउ ॥

अहं निर्भयः अभवम्, अनन्तं भगवन्तं स्मरन् शान्तिं, शान्तिं, आनन्दं च प्राप्तवान्। ||१||विराम||

ਸਫਲ ਮੂਰਤਿ ਗੁਰੁ ਮੇਰੈ ਮਾਥੈ ॥
सफल मूरति गुरु मेरै माथै ॥

मम ललाटे हस्तं कृत्वा फलतमप्रतिबिम्बस्य गुरुः।

ਜਤ ਕਤ ਪੇਖਉ ਤਤ ਤਤ ਸਾਥੈ ॥
जत कत पेखउ तत तत साथै ॥

यत्र यत्र पश्यामि तत्र तं मया सह लभते।

ਚਰਨ ਕਮਲ ਮੇਰੇ ਪ੍ਰਾਨ ਅਧਾਰ ॥੧॥
चरन कमल मेरे प्रान अधार ॥१॥

भगवतः पादाम्बुजः मम प्राणाश्वासस्य एव आश्रयः अस्ति। ||१||

ਸਮਰਥ ਅਥਾਹ ਬਡਾ ਪ੍ਰਭੁ ਮੇਰਾ ॥
समरथ अथाह बडा प्रभु मेरा ॥

मम देवः सर्वशक्तिमान् अगाह्यः सर्वथा विशालः।

ਘਟ ਘਟ ਅੰਤਰਿ ਸਾਹਿਬੁ ਨੇਰਾ ॥
घट घट अंतरि साहिबु नेरा ॥

प्रभुः गुरुः च समीपे अस्ति - सः एकैकं हृदये निवसति।

ਤਾਕੀ ਸਰਨਿ ਆਸਰ ਪ੍ਰਭ ਨਾਨਕ ਜਾ ਕਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰ ॥੨॥੩॥੩੬॥
ताकी सरनि आसर प्रभ नानक जा का अंतु न पारावार ॥२॥३॥३६॥

नानकः अभयारण्यम्, ईश्वरस्य समर्थनं च अन्वेषयति, यस्य अन्तः सीमा वा नास्ति। ||२||३||३६||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਉਲਟੀ ਰੇ ਮਨ ਉਲਟੀ ਰੇ ॥
उलटी रे मन उलटी रे ॥

निवर्तस्व हे मम मनः निवर्तस्व।

ਸਾਕਤ ਸਿਉ ਕਰਿ ਉਲਟੀ ਰੇ ॥
साकत सिउ करि उलटी रे ॥

अविश्वासयुक्तं निन्दकं निवर्तयतु।

ਝੂਠੈ ਕੀ ਰੇ ਝੂਠੁ ਪਰੀਤਿ ਛੁਟਕੀ ਰੇ ਮਨ ਛੁਟਕੀ ਰੇ ਸਾਕਤ ਸੰਗਿ ਨ ਛੁਟਕੀ ਰੇ ॥੧॥ ਰਹਾਉ ॥
झूठै की रे झूठु परीति छुटकी रे मन छुटकी रे साकत संगि न छुटकी रे ॥१॥ रहाउ ॥

मिथ्या मिथ्यास्य प्रेम्णः; बन्धनानि विच्छिद्य मनसि ते बन्धनानि भग्नाः भविष्यन्ति। अविश्वासयुक्तेन निन्दकेन सह स्वसम्बन्धं भङ्गयतु। ||१||विराम||

ਜਿਉ ਕਾਜਰ ਭਰਿ ਮੰਦਰੁ ਰਾਖਿਓ ਜੋ ਪੈਸੈ ਕਾਲੂਖੀ ਰੇ ॥
जिउ काजर भरि मंदरु राखिओ जो पैसै कालूखी रे ॥

कालिखपूर्णं गृहं यः प्रविशति सः कृष्णः भवति ।

ਦੂਰਹੁ ਹੀ ਤੇ ਭਾਗਿ ਗਇਓ ਹੈ ਜਿਸੁ ਗੁਰ ਮਿਲਿ ਛੁਟਕੀ ਤ੍ਰਿਕੁਟੀ ਰੇ ॥੧॥
दूरहु ही ते भागि गइओ है जिसु गुर मिलि छुटकी त्रिकुटी रे ॥१॥

एतादृशेभ्यः जनाभ्यः दूरं पलायत! गुरुं समागत्य त्रिविधानां बन्धनात् पलायते। ||१||

ਮਾਗਉ ਦਾਨੁ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਨਿਧਿ ਮੇਰਾ ਮੁਖੁ ਸਾਕਤ ਸੰਗਿ ਨ ਜੁਟਸੀ ਰੇ ॥
मागउ दानु क्रिपाल क्रिपा निधि मेरा मुखु साकत संगि न जुटसी रे ॥

अहं भवतः एतत् आशीर्वादं याचयामि, हे करुणेश्वर, दयासागर - कृपया, मा मां अविश्वास-सिंकैः सह सम्मुखम् आनयतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430