दयव-गन्धारी, पंचम मेहलः १.
एतावता प्रकारेण मया अवलोकितं, परं भगवतः सदृशः अन्यः नास्ति ।
सर्वेषु महाद्वीपेषु द्वीपेषु च सः व्याप्तः पूर्णतया च व्याप्तः अस्ति; सः सर्वेषु लोकेषु अस्ति। ||१||विराम||
सः अगाह्यतमः अग्राह्यः; तस्य स्तुतिं कः जपं कर्तुं शक्नोति? तस्य वार्ता श्रुत्वा मम मनः जीवति।
जीवनस्य चतुर्षु चरणेषु च चतुर्षु सामाजिकवर्गेषु च जनाः मुक्ताः भवन्ति, त्वां सेवया भगवन् । ||१||
गुरुः मम अन्तः स्वस्य शब्दस्य वचनं रोपितवान्; अहं परमं पदं प्राप्तवान्। मम द्वैतभावः निवृत्तः, अधुना, अहं शान्तिः अस्मि ।
नानकः वदति, अहं भगवतः नामनिधिं प्राप्य भयानकं जगत्-सागरं सहजतया लङ्घितवान्। ||२||२||३३||
राग दयव-गन्धारी, पंचम मेहल, षष्ठ सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एक एव भगवान् इति विद्धि।
हे गुरमुख विद्धि तं एकमेव । ||१||विराम||
किमर्थं त्वं भ्रमसि ? हे दैवभ्रातरः, मा भ्रमन्तु; सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||१||
यथा वने वने अग्निः नियन्त्रितः किमपि प्रयोजनं सेवितुं न शक्नोति
तथा गुरुं विना भगवतः द्वारं प्राप्तुं न शक्यते।
संतसङ्घस्य सदस्यतां प्राप्य स्वस्य अहङ्कारस्य त्यागं कुरुत; इति नानक एवं प्रकारेण परमो निधिः लभ्यते। ||२||१||३४||
दयव-गन्धारी, पंचम मेहलः १.
तस्य अवस्था ज्ञातुं न शक्यते। ||१||विराम||
कथं तं पश्यामि चतुरयुक्तिभिः । ये कथां कथयन्ति ते विस्मिताः विस्मिताः च भवन्ति। ||१||
ईश्वरस्य सेवकाः आकाशगायकाः सिद्धाः साधकाः च ।
दूताश्च दिव्याश्च ब्रह्मा ब्रह्मादीनि च ।
चत्वारः वेदाः प्रख्याताः, अहोरात्रौ।
यत् भगवतः गुरुः च दुर्गमः, अगम्यः, अगाह्यः च अस्ति।
अनन्ताः, अनन्ताः तस्य महिमाः इति नानकः वदति; ते वर्णयितुं न शक्यन्ते - ते अस्माकं प्राप्यतायां परे सन्ति। ||२||२||३५||
दयव-गन्धारी, पंचम मेहलः १.
अहं ध्यायामि, प्रजापतिं च गायामि।
अहं निर्भयः अभवम्, अनन्तं भगवन्तं स्मरन् शान्तिं, शान्तिं, आनन्दं च प्राप्तवान्। ||१||विराम||
मम ललाटे हस्तं कृत्वा फलतमप्रतिबिम्बस्य गुरुः।
यत्र यत्र पश्यामि तत्र तं मया सह लभते।
भगवतः पादाम्बुजः मम प्राणाश्वासस्य एव आश्रयः अस्ति। ||१||
मम देवः सर्वशक्तिमान् अगाह्यः सर्वथा विशालः।
प्रभुः गुरुः च समीपे अस्ति - सः एकैकं हृदये निवसति।
नानकः अभयारण्यम्, ईश्वरस्य समर्थनं च अन्वेषयति, यस्य अन्तः सीमा वा नास्ति। ||२||३||३६||
दयव-गन्धारी, पंचम मेहलः १.
निवर्तस्व हे मम मनः निवर्तस्व।
अविश्वासयुक्तं निन्दकं निवर्तयतु।
मिथ्या मिथ्यास्य प्रेम्णः; बन्धनानि विच्छिद्य मनसि ते बन्धनानि भग्नाः भविष्यन्ति। अविश्वासयुक्तेन निन्दकेन सह स्वसम्बन्धं भङ्गयतु। ||१||विराम||
कालिखपूर्णं गृहं यः प्रविशति सः कृष्णः भवति ।
एतादृशेभ्यः जनाभ्यः दूरं पलायत! गुरुं समागत्य त्रिविधानां बन्धनात् पलायते। ||१||
अहं भवतः एतत् आशीर्वादं याचयामि, हे करुणेश्वर, दयासागर - कृपया, मा मां अविश्वास-सिंकैः सह सम्मुखम् आनयतु।