श्री गुरु ग्रन्थ साहिबः

पुटः - 1269


ਮਨਿ ਤਨਿ ਰਵਿ ਰਹਿਆ ਜਗਦੀਸੁਰ ਪੇਖਤ ਸਦਾ ਹਜੂਰੇ ॥
मनि तनि रवि रहिआ जगदीसुर पेखत सदा हजूरे ॥

विश्वेश्वरः मम मनः शरीरं च व्याप्तः व्याप्तः च अस्ति; अहं तं नित्यं वर्तमानं पश्यामि, अत्र इदानीं च।

ਨਾਨਕ ਰਵਿ ਰਹਿਓ ਸਭ ਅੰਤਰਿ ਸਰਬ ਰਹਿਆ ਭਰਪੂਰੇ ॥੨॥੮॥੧੨॥
नानक रवि रहिओ सभ अंतरि सरब रहिआ भरपूरे ॥२॥८॥१२॥

हे नानक, सः सर्वेषां अन्तःकरणं व्याप्तः अस्ति; सः सर्वत्र सर्वव्यापी अस्ति। ||२||८||१२||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਹਰਿ ਕੈ ਭਜਨਿ ਕਉਨ ਕਉਨ ਨ ਤਾਰੇ ॥
हरि कै भजनि कउन कउन न तारे ॥

स्पन्दमानं ध्यायन्तं च भगवन्तं कस्य न पारं नीतम् ।

ਖਗ ਤਨ ਮੀਨ ਤਨ ਮ੍ਰਿਗ ਤਨ ਬਰਾਹ ਤਨ ਸਾਧੂ ਸੰਗਿ ਉਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
खग तन मीन तन म्रिग तन बराह तन साधू संगि उधारे ॥१॥ रहाउ ॥

ये पक्षिणः शरीरे, मत्स्यशरीरे, मृगशरीरे, वृषभशरीरे च पुनर्जन्मः - पवित्रसङ्गे साधसंगते ते त्राता भवन्ति। ||१||विराम||

ਦੇਵ ਕੁਲ ਦੈਤ ਕੁਲ ਜਖੵ ਕਿੰਨਰ ਨਰ ਸਾਗਰ ਉਤਰੇ ਪਾਰੇ ॥
देव कुल दैत कुल जख्य किंनर नर सागर उतरे पारे ॥

देवकुटुम्बाः, राक्षसानां, टाइटनानां, आकाशगायकानां, मनुष्याणां च कुटुम्बाः समुद्रस्य पारं वहन्ति ।

ਜੋ ਜੋ ਭਜਨੁ ਕਰੈ ਸਾਧੂ ਸੰਗਿ ਤਾ ਕੇ ਦੂਖ ਬਿਦਾਰੇ ॥੧॥
जो जो भजनु करै साधू संगि ता के दूख बिदारे ॥१॥

साधसंगते भगवन्तं ध्यायति स्पन्दते च - तस्य वेदनाः अपहृताः भवन्ति। ||१||

ਕਾਮ ਕਰੋਧ ਮਹਾ ਬਿਖਿਆ ਰਸ ਇਨ ਤੇ ਭਏ ਨਿਰਾਰੇ ॥
काम करोध महा बिखिआ रस इन ते भए निरारे ॥

यौनकाम, क्रोधः, घोरभ्रष्टाचारस्य च सुखानि - एतेभ्यः दूरं धारयति।

ਦੀਨ ਦਇਆਲ ਜਪਹਿ ਕਰੁਣਾ ਮੈ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੇ ॥੨॥੯॥੧੩॥
दीन दइआल जपहि करुणा मै नानक सद बलिहारे ॥२॥९॥१३॥

ध्यायति भगवन्तं नम्रेषु दयालुं करुणामूर्तिं; नानकं तस्य सदा यज्ञः अस्ति। ||२||९||१३||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਆਜੁ ਮੈ ਬੈਸਿਓ ਹਰਿ ਹਾਟ ॥
आजु मै बैसिओ हरि हाट ॥

अद्य अहं भगवतः भण्डारे उपविष्टः अस्मि।

ਨਾਮੁ ਰਾਸਿ ਸਾਝੀ ਕਰਿ ਜਨ ਸਿਉ ਜਾਂਉ ਨ ਜਮ ਕੈ ਘਾਟ ॥੧॥ ਰਹਾਉ ॥
नामु रासि साझी करि जन सिउ जांउ न जम कै घाट ॥१॥ रहाउ ॥

भगवतः धनेन सह विनयैः सह साझेदारी प्रविष्टा; अहं मृत्युराजमार्गं न गृह्णामि स्यात्। ||१||विराम||

ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਪਾਰਬ੍ਰਹਮਿ ਰਾਖੇ ਭ੍ਰਮ ਕੇ ਖੁਲੇੑ ਕਪਾਟ ॥
धारि अनुग्रहु पारब्रहमि राखे भ्रम के खुले कपाट ॥

कृपावृष्टिं कृत्वा परमेश्वरः मां तारितवान्; संशयद्वाराणि विस्तृतानि उद्घाटितानि सन्ति।

ਬੇਸੁਮਾਰ ਸਾਹੁ ਪ੍ਰਭੁ ਪਾਇਆ ਲਾਹਾ ਚਰਨ ਨਿਧਿ ਖਾਟ ॥੧॥
बेसुमार साहु प्रभु पाइआ लाहा चरन निधि खाट ॥१॥

अनन्तस्य बैंकरः ईश्वरः मया लब्धः; तस्य पादधनस्य लाभं मया अर्जितम्। ||१||

ਸਰਨਿ ਗਹੀ ਅਚੁਤ ਅਬਿਨਾਸੀ ਕਿਲਬਿਖ ਕਾਢੇ ਹੈ ਛਾਂਟਿ ॥
सरनि गही अचुत अबिनासी किलबिख काढे है छांटि ॥

अपरिवर्तनीयस्य अचलस्य अविनाशी भगवतः अभयारण्यस्य रक्षणं मया गृहीतम्; सः मम पापानि उद्धृत्य बहिः क्षिप्तवान्।

ਕਲਿ ਕਲੇਸ ਮਿਟੇ ਦਾਸ ਨਾਨਕ ਬਹੁਰਿ ਨ ਜੋਨੀ ਮਾਟ ॥੨॥੧੦॥੧੪॥
कलि कलेस मिटे दास नानक बहुरि न जोनी माट ॥२॥१०॥१४॥

दास नानकस्य दुःखं दुःखं च समाप्तम्। पुनर्जन्मस्य साचे निपीड्यते पुनः कदाचन । ||२||१०||१४||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਬਹੁ ਬਿਧਿ ਮਾਇਆ ਮੋਹ ਹਿਰਾਨੋ ॥
बहु बिधि माइआ मोह हिरानो ॥

एतावता प्रकारेण मायासक्तिः विनाशं जनयति।

ਕੋਟਿ ਮਧੇ ਕੋਊ ਬਿਰਲਾ ਸੇਵਕੁ ਪੂਰਨ ਭਗਤੁ ਚਿਰਾਨੋ ॥੧॥ ਰਹਾਉ ॥
कोटि मधे कोऊ बिरला सेवकु पूरन भगतु चिरानो ॥१॥ रहाउ ॥

कोटिषु बहुदुर्लभं निःस्वार्थः भृत्यः अतीव दीर्घकालं यावत् सिद्धभक्तः तिष्ठति । ||१||विराम||

ਇਤ ਉਤ ਡੋਲਿ ਡੋਲਿ ਸ੍ਰਮੁ ਪਾਇਓ ਤਨੁ ਧਨੁ ਹੋਤ ਬਿਰਾਨੋ ॥
इत उत डोलि डोलि स्रमु पाइओ तनु धनु होत बिरानो ॥

तत्र तत्र भ्रमन् भ्रमन् मर्त्यः केवलं क्लेशं लभते; तस्य शरीरं धनं च स्वस्य परदेशीयं भवति।

ਲੋਗ ਦੁਰਾਇ ਕਰਤ ਠਗਿਆਈ ਹੋਤੌ ਸੰਗਿ ਨ ਜਾਨੋ ॥੧॥
लोग दुराइ करत ठगिआई होतौ संगि न जानो ॥१॥

जनानां निगूढः सः वञ्चनं करोति; सदा सह स्थितं न वेत्ति। ||१||

ਮ੍ਰਿਗ ਪੰਖੀ ਮੀਨ ਦੀਨ ਨੀਚ ਇਹ ਸੰਕਟ ਫਿਰਿ ਆਨੋ ॥
म्रिग पंखी मीन दीन नीच इह संकट फिरि आनो ॥

सः मृगः, पक्षी, मत्स्यः च इव नीचदृढजातीयानां व्याकुलावतारानाम् अन्तर्गतं भ्रमति।

ਕਹੁ ਨਾਨਕ ਪਾਹਨ ਪ੍ਰਭ ਤਾਰਹੁ ਸਾਧਸੰਗਤਿ ਸੁਖ ਮਾਨੋ ॥੨॥੧੧॥੧੫॥
कहु नानक पाहन प्रभ तारहु साधसंगति सुख मानो ॥२॥११॥१५॥

नानकः वदति, हे देव, अहं पाषाणः अस्मि - कृपया मां पारं वह, यथा अहं पवित्रसङ्घस्य साधसंगतस्य शान्तिं भोक्तुं शक्नोमि। ||२||११||१५||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਦੁਸਟ ਮੁਏ ਬਿਖੁ ਖਾਈ ਰੀ ਮਾਈ ॥
दुसट मुए बिखु खाई री माई ॥

क्रूराः दुष्टाः विषं गृहीत्वा मृताः मातः |

ਜਿਸ ਕੇ ਜੀਅ ਤਿਨ ਹੀ ਰਖਿ ਲੀਨੇ ਮੇਰੇ ਪ੍ਰਭ ਕਉ ਕਿਰਪਾ ਆਈ ॥੧॥ ਰਹਾਉ ॥
जिस के जीअ तिन ही रखि लीने मेरे प्रभ कउ किरपा आई ॥१॥ रहाउ ॥

यस्य च सर्वे प्राणिनः सन्ति, सः अस्मान् तारितवान्। ईश्वरः स्वस्य अनुग्रहं प्रदत्तवान्। ||१||विराम||

ਅੰਤਰਜਾਮੀ ਸਭ ਮਹਿ ਵਰਤੈ ਤਾਂ ਭਉ ਕੈਸਾ ਭਾਈ ॥
अंतरजामी सभ महि वरतै तां भउ कैसा भाई ॥

अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वेषां अन्तः समाहितः अस्ति; किमर्थं भयं भवेयम् दैवभ्रातरः |

ਸੰਗਿ ਸਹਾਈ ਛੋਡਿ ਨ ਜਾਈ ਪ੍ਰਭੁ ਦੀਸੈ ਸਭਨੀ ਠਾੲਂੀ ॥੧॥
संगि सहाई छोडि न जाई प्रभु दीसै सभनी ठाइीं ॥१॥

ईश्वरः मम साहाय्यं समर्थनं च मया सह सर्वदा अस्ति। सः कदापि न गमिष्यति; अहं तं सर्वत्र पश्यामि। ||१||

ਅਨਾਥਾ ਨਾਥੁ ਦੀਨ ਦੁਖ ਭੰਜਨ ਆਪਿ ਲੀਏ ਲੜਿ ਲਾਈ ॥
अनाथा नाथु दीन दुख भंजन आपि लीए लड़ि लाई ॥

अस्वामिनः स्वामी, दीनदुःखनाशकः; सः मां स्वस्य वस्त्रस्य पार्श्वभागे सज्जीकृतवान्।

ਹਰਿ ਕੀ ਓਟ ਜੀਵਹਿ ਦਾਸ ਤੇਰੇ ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਈ ॥੨॥੧੨॥੧੬॥
हरि की ओट जीवहि दास तेरे नानक प्रभ सरणाई ॥२॥१२॥१६॥

हे भगवन् तव दासाः तव आश्रयेण जीवन्ति; नानकः ईश्वरस्य अभयारण्यम् आगतः अस्ति। ||२||१२||१६||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਮਨ ਮੇਰੇ ਹਰਿ ਕੇ ਚਰਨ ਰਵੀਜੈ ॥
मन मेरे हरि के चरन रवीजै ॥

भगवतः पादयोः वसन् मम मनः ।

ਦਰਸ ਪਿਆਸ ਮੇਰੋ ਮਨੁ ਮੋਹਿਓ ਹਰਿ ਪੰਖ ਲਗਾਇ ਮਿਲੀਜੈ ॥੧॥ ਰਹਾਉ ॥
दरस पिआस मेरो मनु मोहिओ हरि पंख लगाइ मिलीजै ॥१॥ रहाउ ॥

भगवतः भगवतः दर्शनस्य तृष्णायाः प्रलोभनं मम मनः; अहं पक्षं गृहीत्वा तस्य सङ्गमे बहिः उड्डीये स्म। ||१||विराम||

ਖੋਜਤ ਖੋਜਤ ਮਾਰਗੁ ਪਾਇਓ ਸਾਧੂ ਸੇਵ ਕਰੀਜੈ ॥
खोजत खोजत मारगु पाइओ साधू सेव करीजै ॥

अन्वेष्य अन्वेष्य मार्गं प्राप्य अधुना पवित्रस्य सेवां करोमि।

ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਸੁਆਮੀ ਮੇਰੇ ਨਾਮੁ ਮਹਾ ਰਸੁ ਪੀਜੈ ॥੧॥
धारि अनुग्रहु सुआमी मेरे नामु महा रसु पीजै ॥१॥

प्रसादं कुरु मे भगवन्, येन अहं तव उदात्ततत्त्वे पिबामि । ||१||

ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਕਰਿ ਸਰਨੀ ਆਏ ਜਲਤਉ ਕਿਰਪਾ ਕੀਜੈ ॥
त्राहि त्राहि करि सरनी आए जलतउ किरपा कीजै ॥

याचन् याचन् अहं तव अभयारण्यम् आगतः; अहं अग्निना अस्मि - कृपया मां तव दयायाः वर्षणं कुरु !

ਕਰੁ ਗਹਿ ਲੇਹੁ ਦਾਸ ਅਪੁਨੇ ਕਉ ਨਾਨਕ ਅਪੁਨੋ ਕੀਜੈ ॥੨॥੧੩॥੧੭॥
करु गहि लेहु दास अपुने कउ नानक अपुनो कीजै ॥२॥१३॥१७॥

तव हस्तं देहि मे - अहं तव दासः भगवन् । कृपया नानकं स्वकीयं करोतु। ||२||१३||१७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430