भगवतः नाम भृत्यानां भोगः योगः च।
भगवतः नाम जपन्, तस्मात् वियोगः नास्ति।
तस्य सेवकाः भगवतः नामसेवायां ओतप्रोताः सन्ति।
नानक भगवन्तं भगवन्तं भगवन्तं हरं हरं भजस्व। ||६||
हरः हरः नाम भगवतः भृत्यानां धननिधिः।
भगवतः निधिः स्वसेवकानां कृते ईश्वरेण एव प्रदत्तः अस्ति।
भगवान् हरः हरः सर्वशक्तिमान् भृत्यानां रक्षणम् |
तस्य सेवकाः भगवतः महिम्ना अन्यत् न जानन्ति।
माध्यमेन तस्य सेवकाः भगवतः प्रेम्णा ओतप्रोताः भवन्ति।
गभीरे समाधिषु ते नाम सारेण मत्ताः भवन्ति।
चतुर्विंशतिः घण्टाः तस्य सेवकाः हरः हर इति जपन्ति ।
भगवतः भक्ताः प्रसिद्धाः आदरणीयाः च; ते गुप्तरूपेण न निगूहन्ति।
भगवद्भक्त्या बहवः मुक्ताः अभवन् ।
भृत्यैः सह नानक त्राता बहवः अन्ये । ||७||
चमत्कारिकशक्तयः अयं एलिसियन् वृक्षः भगवतः नाम अस्ति।
चमत्कारशक्तीनां गोः खमाधयणः हर, हर इति भगवतः नाम महिमा गायनम्।
सर्वोच्चं भगवतः भाषणम् अस्ति।
नाम श्रुत्वा दुःखं दुःखं च निवर्तते।
नामस्य महिमा तस्य सन्तानाम् हृदयेषु तिष्ठति।
सन्तस्य दयालुहस्तक्षेपेण सर्वः अपराधः निवृत्तः भवति।
महासौभाग्येन लभ्यते सन्तसङ्घः ।
सन्तं सेवन् नाम ध्यायति ।
नाम समं किमपि नास्ति।
हे नानक दुर्लभास्ते, ये गुर्मुखत्वेन नाम लभन्ते। ||८||२||
सलोक् : १.
अनेकाः शास्त्राणि बहूनि च सिमृतयः - तान् सर्वान् मया दृष्टाः अन्वेषिताः च।
न समाः हरय हरय - हे नानक भगवतः अमूल्यं नाम। ||१||
अष्टपदीः १.
जपं तीव्रं ध्यानं आध्यात्मिकं प्रज्ञां सर्वं ध्यानं च;
दर्शनस्य षट् विद्यालयाः शास्त्रप्रवचनानि च;
योगाभ्यासः धर्माचरणं च;
सर्वस्य त्यागः प्रान्तरे च भ्रमः;
सर्वविधकार्यस्य निष्पादनम्;
दानं दानं, अग्निना रत्नप्रदानं च;
शरीरं छित्त्वा खण्डान् विधिना अग्निहोत्रं कृत्वा;
उपवासं कृत्वा व्रतं च सर्वविधम् |
- न कश्चित् भगवतः नामचिन्तनसमः,
गुर्मुखत्वेन यदि नाम जपेत्, सकृदपि नानक। ||१||
भवन्तः विश्वस्य नवमहाद्वीपेषु भ्रमित्वा अतीव दीर्घायुषः जीवितुं शक्नुवन्ति;
त्वं महातपस्वी भवसि अनुशासितध्यानपाठः |
अग्निना च आत्मानं दह;
त्वं सुवर्णं, अश्वं, गजं, भूमिं च दातुं शक्नोषि;
भवन्तः आन्तरिकशुद्धेः सर्वविधयोगमुद्राणां च युक्तीनां अभ्यासं कर्तुं शक्नुवन्ति;
जैनानां आत्मघातकमार्गान् महान् आध्यात्मिकानुशासनान् च स्वीकुर्वन्तु;
खण्डखण्डं, त्वं स्वशरीरं विच्छिन्दितुं शक्नोषि;
तथापि तव अहङ्कारस्य मलिनता न गमिष्यति।
भगवन्नामसमं किमपि नास्ति।
गुर्मुख इति नानक नाम जपे मोक्षं प्राप्नुहि | ||२||
कामना पूर्णं मनः कृत्वा पवित्रे तीर्थे शरीरं त्यक्तुं शक्नोषि;
किन्तु तथापि अहङ्कारः अभिमानः भवतः मनःतः न निष्कासितः भविष्यति।
भवन्तः अहर्निशं शुद्धिं अभ्यासं कुर्वन्तु,
किन्तु तव मनसः मलिनता तव शरीरं न त्यक्ष्यति।
त्वं स्वशरीरं सर्वविधानुशासनानाम् अधीनं कर्तुं शक्नोषि,
किन्तु भवतः मनः कदापि तस्य भ्रष्टाचारात् मुक्तः न भविष्यति।
इदं क्षणिकं शरीरं जलभारैः प्रक्षालितुं शक्नोषि ।
किन्तु पङ्कभित्तिः कथं शुद्धा प्रक्षाल्यते?
हे मम मनसि भगवतः नामस्य महिमा स्तुतिः परा;
हे नानक, तावन्तः दुष्टाः पापिनः नाम तारितवान्। ||३||
महाचतुर्येणापि मृत्युभयं त्वां लसति ।