श्री गुरु ग्रन्थ साहिबः

पुटः - 167


ਜਿਤਨੀ ਭੂਖ ਅਨ ਰਸ ਸਾਦ ਹੈ ਤਿਤਨੀ ਭੂਖ ਫਿਰਿ ਲਾਗੈ ॥
जितनी भूख अन रस साद है तितनी भूख फिरि लागै ॥

यथा यथा अन्यरसानां भोगानां च क्षुधां अनुभवति तथा तथा एषा क्षुधा स्थास्यति ।

ਜਿਸੁ ਹਰਿ ਆਪਿ ਕ੍ਰਿਪਾ ਕਰੇ ਸੋ ਵੇਚੇ ਸਿਰੁ ਗੁਰ ਆਗੈ ॥
जिसु हरि आपि क्रिपा करे सो वेचे सिरु गुर आगै ॥

येषु भगवान् स्वयं दयां करोति, ते गुरुं शिरः विक्रयन्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਰਸਿ ਤ੍ਰਿਪਤਿਆ ਫਿਰਿ ਭੂਖ ਨ ਲਾਗੈ ॥੪॥੪॥੧੦॥੪੮॥
जन नानक हरि रसि त्रिपतिआ फिरि भूख न लागै ॥४॥४॥१०॥४८॥

सेवकः नानकः भगवतः नाम्ना हरः हरः इति तृप्तः भवति। सः पुनः कदापि क्षुधां न अनुभविष्यति। ||४||४||१०||४८||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਹਮਰੈ ਮਨਿ ਚਿਤਿ ਹਰਿ ਆਸ ਨਿਤ ਕਿਉ ਦੇਖਾ ਹਰਿ ਦਰਸੁ ਤੁਮਾਰਾ ॥
हमरै मनि चिति हरि आस नित किउ देखा हरि दरसु तुमारा ॥

मम चेतनचित्तस्य अन्तः भगवतः स्पृहा नित्यं वर्तते। कथं द्रष्टव्यं भगवन्तं दर्शनं भगवन्तं भगवन् ।।

ਜਿਨਿ ਪ੍ਰੀਤਿ ਲਾਈ ਸੋ ਜਾਣਤਾ ਹਮਰੈ ਮਨਿ ਚਿਤਿ ਹਰਿ ਬਹੁਤੁ ਪਿਆਰਾ ॥
जिनि प्रीति लाई सो जाणता हमरै मनि चिति हरि बहुतु पिआरा ॥

यः भगवन्तं प्रेम करोति सः एतत् जानाति; भगवान् मम चेतनचित्तस्य अतीव प्रियः अस्ति।

ਹਉ ਕੁਰਬਾਨੀ ਗੁਰ ਆਪਣੇ ਜਿਨਿ ਵਿਛੁੜਿਆ ਮੇਲਿਆ ਮੇਰਾ ਸਿਰਜਨਹਾਰਾ ॥੧॥
हउ कुरबानी गुर आपणे जिनि विछुड़िआ मेलिआ मेरा सिरजनहारा ॥१॥

अहं मम गुरवे यज्ञः अस्मि, यः मां मम प्रजापतिना सह पुनः संयोजितवान्; एतावत्कालं यावत् अहं तस्मात् विरक्तः आसम्! ||१||

ਮੇਰੇ ਰਾਮ ਹਮ ਪਾਪੀ ਸਰਣਿ ਪਰੇ ਹਰਿ ਦੁਆਰਿ ॥
मेरे राम हम पापी सरणि परे हरि दुआरि ॥

हे मम प्रभो, अहं पापी; तव अभयारण्यमागतोऽस्मि तव द्वारे पतितः प्रभो |

ਮਤੁ ਨਿਰਗੁਣ ਹਮ ਮੇਲੈ ਕਬਹੂੰ ਅਪੁਨੀ ਕਿਰਪਾ ਧਾਰਿ ॥੧॥ ਰਹਾਉ ॥
मतु निरगुण हम मेलै कबहूं अपुनी किरपा धारि ॥१॥ रहाउ ॥

मम बुद्धिः व्यर्थः अस्ति; अहं मलिनः दूषितः च अस्मि। कृपया कदाचिदपि मयि दयायाः वर्षणं कुरु । ||१||विराम||

ਹਮਰੇ ਅਵਗੁਣ ਬਹੁਤੁ ਬਹੁਤੁ ਹੈ ਬਹੁ ਬਾਰ ਬਾਰ ਹਰਿ ਗਣਤ ਨ ਆਵੈ ॥
हमरे अवगुण बहुतु बहुतु है बहु बार बार हरि गणत न आवै ॥

मम दोषाः एतावन्तः बहवः च सन्ति। मया एतावत्वारं पापं कृतं, पुनः पुनः। हे भगवन् गणयितुं न शक्यन्ते।

ਤੂੰ ਗੁਣਵੰਤਾ ਹਰਿ ਹਰਿ ਦਇਆਲੁ ਹਰਿ ਆਪੇ ਬਖਸਿ ਲੈਹਿ ਹਰਿ ਭਾਵੈ ॥
तूं गुणवंता हरि हरि दइआलु हरि आपे बखसि लैहि हरि भावै ॥

त्वं भगवन् कृपानिधिः गुणनिधिः | यदा त्वां प्रीतिं करोति तदा त्वं मां क्षमसि ।

ਹਮ ਅਪਰਾਧੀ ਰਾਖੇ ਗੁਰ ਸੰਗਤੀ ਉਪਦੇਸੁ ਦੀਓ ਹਰਿ ਨਾਮੁ ਛਡਾਵੈ ॥੨॥
हम अपराधी राखे गुर संगती उपदेसु दीओ हरि नामु छडावै ॥२॥

अहं पापी, गुरुसङ्घेन एव तारितः। तेन भगवतः नाम उपदेशाः प्रदत्ताः, या मां तारयति। ||२||

ਤੁਮਰੇ ਗੁਣ ਕਿਆ ਕਹਾ ਮੇਰੇ ਸਤਿਗੁਰਾ ਜਬ ਗੁਰੁ ਬੋਲਹ ਤਬ ਬਿਸਮੁ ਹੋਇ ਜਾਇ ॥
तुमरे गुण किआ कहा मेरे सतिगुरा जब गुरु बोलह तब बिसमु होइ जाइ ॥

तव के के गुणान् महिमाः प्रवक्ष्यामि सत्यगुरु ।। गुरुः यदा वदति तदा अहं विस्मयेन व्याकुलः अस्मि।

ਹਮ ਜੈਸੇ ਅਪਰਾਧੀ ਅਵਰੁ ਕੋਈ ਰਾਖੈ ਜੈਸੇ ਹਮ ਸਤਿਗੁਰਿ ਰਾਖਿ ਲੀਏ ਛਡਾਇ ॥
हम जैसे अपराधी अवरु कोई राखै जैसे हम सतिगुरि राखि लीए छडाइ ॥

मम सदृशं पापं अन्यः कोऽपि तारयितुं शक्नोति वा? सत्यगुरुः मां रक्षितवान् तारितवान् च।

ਤੂੰ ਗੁਰੁ ਪਿਤਾ ਤੂੰਹੈ ਗੁਰੁ ਮਾਤਾ ਤੂੰ ਗੁਰੁ ਬੰਧਪੁ ਮੇਰਾ ਸਖਾ ਸਖਾਇ ॥੩॥
तूं गुरु पिता तूंहै गुरु माता तूं गुरु बंधपु मेरा सखा सखाइ ॥३॥

हे गुरु त्वं मम पिता। हे गुरु त्वं मम माता। बान्धवः सहचरः मित्रं च गुरु त्वं मम । ||३||

ਜੋ ਹਮਰੀ ਬਿਧਿ ਹੋਤੀ ਮੇਰੇ ਸਤਿਗੁਰਾ ਸਾ ਬਿਧਿ ਤੁਮ ਹਰਿ ਜਾਣਹੁ ਆਪੇ ॥
जो हमरी बिधि होती मेरे सतिगुरा सा बिधि तुम हरि जाणहु आपे ॥

मम स्थितिः सत्यगुरु - सा स्थितिः भगवन् त्वमेव ज्ञायते।

ਹਮ ਰੁਲਤੇ ਫਿਰਤੇ ਕੋਈ ਬਾਤ ਨ ਪੂਛਤਾ ਗੁਰ ਸਤਿਗੁਰ ਸੰਗਿ ਕੀਰੇ ਹਮ ਥਾਪੇ ॥
हम रुलते फिरते कोई बात न पूछता गुर सतिगुर संगि कीरे हम थापे ॥

अहं मले परिभ्रमन् आसीत्, कोऽपि मां सर्वथा न चिन्तयति स्म । गुरुसङ्गमे सत्यगुरुः अहं कृमिः उत्थापितः उच्चितः।

ਧੰਨੁ ਧੰਨੁ ਗੁਰੂ ਨਾਨਕ ਜਨ ਕੇਰਾ ਜਿਤੁ ਮਿਲਿਐ ਚੂਕੇ ਸਭਿ ਸੋਗ ਸੰਤਾਪੇ ॥੪॥੫॥੧੧॥੪੯॥
धंनु धंनु गुरू नानक जन केरा जितु मिलिऐ चूके सभि सोग संतापे ॥४॥५॥११॥४९॥

धन्यः धन्यः सेवकस्य नानकस्य गुरुः; तम् मिलित्वा मम सर्वे दुःखाः क्लेशाः च समाप्ताः। ||४||५||११||४९||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਕੰਚਨ ਨਾਰੀ ਮਹਿ ਜੀਉ ਲੁਭਤੁ ਹੈ ਮੋਹੁ ਮੀਠਾ ਮਾਇਆ ॥
कंचन नारी महि जीउ लुभतु है मोहु मीठा माइआ ॥

पुरुषस्य आत्मा सुवर्णस्त्रीभिः प्रलोभ्यते; माया प्रति भावात्मकः आसक्तिः तस्य कृते एतावत् मधुरः अस्ति।

ਘਰ ਮੰਦਰ ਘੋੜੇ ਖੁਸੀ ਮਨੁ ਅਨ ਰਸਿ ਲਾਇਆ ॥
घर मंदर घोड़े खुसी मनु अन रसि लाइआ ॥

गृहप्रासादश्वादिभोगेषु सक्तं मनः अभवत् ।

ਹਰਿ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਕਿਉ ਛੂਟਾ ਮੇਰੇ ਹਰਿ ਰਾਇਆ ॥੧॥
हरि प्रभु चिति न आवई किउ छूटा मेरे हरि राइआ ॥१॥

प्रभुः परमेश्वरः स्वविचारेषु अपि न प्रविशति; कथं त्रायते स राजन् भगवन् | ||१||

ਮੇਰੇ ਰਾਮ ਇਹ ਨੀਚ ਕਰਮ ਹਰਿ ਮੇਰੇ ॥
मेरे राम इह नीच करम हरि मेरे ॥

एतानि मे भगवन् नीचानि कर्माणि भगवन् |

ਗੁਣਵੰਤਾ ਹਰਿ ਹਰਿ ਦਇਆਲੁ ਕਰਿ ਕਿਰਪਾ ਬਖਸਿ ਅਵਗਣ ਸਭਿ ਮੇਰੇ ॥੧॥ ਰਹਾਉ ॥
गुणवंता हरि हरि दइआलु करि किरपा बखसि अवगण सभि मेरे ॥१॥ रहाउ ॥

भगवन्, हर, हर, गुणनिधि, दयालु भगवन्: प्रसादं कुरु, सर्वदोषान् क्षमस्व च। ||१||विराम||

ਕਿਛੁ ਰੂਪੁ ਨਹੀ ਕਿਛੁ ਜਾਤਿ ਨਾਹੀ ਕਿਛੁ ਢੰਗੁ ਨ ਮੇਰਾ ॥
किछु रूपु नही किछु जाति नाही किछु ढंगु न मेरा ॥

न मम सौन्दर्यं न सामाजिकं स्थितिं न शिष्टाचारः।

ਕਿਆ ਮੁਹੁ ਲੈ ਬੋਲਹ ਗੁਣ ਬਿਹੂਨ ਨਾਮੁ ਜਪਿਆ ਨ ਤੇਰਾ ॥
किआ मुहु लै बोलह गुण बिहून नामु जपिआ न तेरा ॥

केन मुखेन अहं वक्तव्यः ? मम गुणः सर्वथा नास्ति; न मया तव नाम जपितम्।

ਹਮ ਪਾਪੀ ਸੰਗਿ ਗੁਰ ਉਬਰੇ ਪੁੰਨੁ ਸਤਿਗੁਰ ਕੇਰਾ ॥੨॥
हम पापी संगि गुर उबरे पुंनु सतिगुर केरा ॥२॥

अहं पापी, गुरुसङ्घेन एव तारितः। इति सच्चिगुरवस्य उदाराशीर्वादः। ||२||

ਸਭੁ ਜੀਉ ਪਿੰਡੁ ਮੁਖੁ ਨਕੁ ਦੀਆ ਵਰਤਣ ਕਉ ਪਾਣੀ ॥
सभु जीउ पिंडु मुखु नकु दीआ वरतण कउ पाणी ॥

प्राणान् देहान् मुखनासिकाजलं च पिबितुं दत्तवान् ।

ਅੰਨੁ ਖਾਣਾ ਕਪੜੁ ਪੈਨਣੁ ਦੀਆ ਰਸ ਅਨਿ ਭੋਗਾਣੀ ॥
अंनु खाणा कपड़ु पैनणु दीआ रस अनि भोगाणी ॥

भक्षणाय कुक्कुटं, वस्त्रं, भोगादिकं च दत्तवान् ।

ਜਿਨਿ ਦੀਏ ਸੁ ਚਿਤਿ ਨ ਆਵਈ ਪਸੂ ਹਉ ਕਰਿ ਜਾਣੀ ॥੩॥
जिनि दीए सु चिति न आवई पसू हउ करि जाणी ॥३॥

ये तु तेभ्यः सर्वमिदं दत्तं तं न स्मरन्ति। पशवः मन्यन्ते यत् ते स्वयमेव निर्मितवन्तः! ||३||

ਸਭੁ ਕੀਤਾ ਤੇਰਾ ਵਰਤਦਾ ਤੂੰ ਅੰਤਰਜਾਮੀ ॥
सभु कीता तेरा वरतदा तूं अंतरजामी ॥

त्वया तान् सर्वान् कृतवान्; त्वं सर्वव्यापी असि। त्वं अन्तःज्ञः हृदयानां अन्वेषकः असि।

ਹਮ ਜੰਤ ਵਿਚਾਰੇ ਕਿਆ ਕਰਹ ਸਭੁ ਖੇਲੁ ਤੁਮ ਸੁਆਮੀ ॥
हम जंत विचारे किआ करह सभु खेलु तुम सुआमी ॥

एते कृपणाः प्राणिनः किं कर्तुं शक्नुवन्ति ? इदं सर्वं नाटकं तव भगवन् गुरो |

ਜਨ ਨਾਨਕੁ ਹਾਟਿ ਵਿਹਾਝਿਆ ਹਰਿ ਗੁਲਮ ਗੁਲਾਮੀ ॥੪॥੬॥੧੨॥੫੦॥
जन नानकु हाटि विहाझिआ हरि गुलम गुलामी ॥४॥६॥१२॥५०॥

दास-विपण्ये सेवकः नानकः क्रीतवान् । सः भगवतः दासानाम् दासः अस्ति। ||४||६||१२||५०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430