यथा यथा अन्यरसानां भोगानां च क्षुधां अनुभवति तथा तथा एषा क्षुधा स्थास्यति ।
येषु भगवान् स्वयं दयां करोति, ते गुरुं शिरः विक्रयन्ति।
सेवकः नानकः भगवतः नाम्ना हरः हरः इति तृप्तः भवति। सः पुनः कदापि क्षुधां न अनुभविष्यति। ||४||४||१०||४८||
गौरी बैरागन, चतुर्थ मेहल : १.
मम चेतनचित्तस्य अन्तः भगवतः स्पृहा नित्यं वर्तते। कथं द्रष्टव्यं भगवन्तं दर्शनं भगवन्तं भगवन् ।।
यः भगवन्तं प्रेम करोति सः एतत् जानाति; भगवान् मम चेतनचित्तस्य अतीव प्रियः अस्ति।
अहं मम गुरवे यज्ञः अस्मि, यः मां मम प्रजापतिना सह पुनः संयोजितवान्; एतावत्कालं यावत् अहं तस्मात् विरक्तः आसम्! ||१||
हे मम प्रभो, अहं पापी; तव अभयारण्यमागतोऽस्मि तव द्वारे पतितः प्रभो |
मम बुद्धिः व्यर्थः अस्ति; अहं मलिनः दूषितः च अस्मि। कृपया कदाचिदपि मयि दयायाः वर्षणं कुरु । ||१||विराम||
मम दोषाः एतावन्तः बहवः च सन्ति। मया एतावत्वारं पापं कृतं, पुनः पुनः। हे भगवन् गणयितुं न शक्यन्ते।
त्वं भगवन् कृपानिधिः गुणनिधिः | यदा त्वां प्रीतिं करोति तदा त्वं मां क्षमसि ।
अहं पापी, गुरुसङ्घेन एव तारितः। तेन भगवतः नाम उपदेशाः प्रदत्ताः, या मां तारयति। ||२||
तव के के गुणान् महिमाः प्रवक्ष्यामि सत्यगुरु ।। गुरुः यदा वदति तदा अहं विस्मयेन व्याकुलः अस्मि।
मम सदृशं पापं अन्यः कोऽपि तारयितुं शक्नोति वा? सत्यगुरुः मां रक्षितवान् तारितवान् च।
हे गुरु त्वं मम पिता। हे गुरु त्वं मम माता। बान्धवः सहचरः मित्रं च गुरु त्वं मम । ||३||
मम स्थितिः सत्यगुरु - सा स्थितिः भगवन् त्वमेव ज्ञायते।
अहं मले परिभ्रमन् आसीत्, कोऽपि मां सर्वथा न चिन्तयति स्म । गुरुसङ्गमे सत्यगुरुः अहं कृमिः उत्थापितः उच्चितः।
धन्यः धन्यः सेवकस्य नानकस्य गुरुः; तम् मिलित्वा मम सर्वे दुःखाः क्लेशाः च समाप्ताः। ||४||५||११||४९||
गौरी बैरागन, चतुर्थ मेहल : १.
पुरुषस्य आत्मा सुवर्णस्त्रीभिः प्रलोभ्यते; माया प्रति भावात्मकः आसक्तिः तस्य कृते एतावत् मधुरः अस्ति।
गृहप्रासादश्वादिभोगेषु सक्तं मनः अभवत् ।
प्रभुः परमेश्वरः स्वविचारेषु अपि न प्रविशति; कथं त्रायते स राजन् भगवन् | ||१||
एतानि मे भगवन् नीचानि कर्माणि भगवन् |
भगवन्, हर, हर, गुणनिधि, दयालु भगवन्: प्रसादं कुरु, सर्वदोषान् क्षमस्व च। ||१||विराम||
न मम सौन्दर्यं न सामाजिकं स्थितिं न शिष्टाचारः।
केन मुखेन अहं वक्तव्यः ? मम गुणः सर्वथा नास्ति; न मया तव नाम जपितम्।
अहं पापी, गुरुसङ्घेन एव तारितः। इति सच्चिगुरवस्य उदाराशीर्वादः। ||२||
प्राणान् देहान् मुखनासिकाजलं च पिबितुं दत्तवान् ।
भक्षणाय कुक्कुटं, वस्त्रं, भोगादिकं च दत्तवान् ।
ये तु तेभ्यः सर्वमिदं दत्तं तं न स्मरन्ति। पशवः मन्यन्ते यत् ते स्वयमेव निर्मितवन्तः! ||३||
त्वया तान् सर्वान् कृतवान्; त्वं सर्वव्यापी असि। त्वं अन्तःज्ञः हृदयानां अन्वेषकः असि।
एते कृपणाः प्राणिनः किं कर्तुं शक्नुवन्ति ? इदं सर्वं नाटकं तव भगवन् गुरो |
दास-विपण्ये सेवकः नानकः क्रीतवान् । सः भगवतः दासानाम् दासः अस्ति। ||४||६||१२||५०||