समुद्रान् पर्वतान् प्रान्तरान् वनान् च पृथिव्याः नव प्रदेशान् एकेन पदे लङ्घयामि स्म ।
हे मुसान मम प्रियस्य प्रेम्णः कृते। ||३||
हे मुसान, भगवतः प्रेमप्रकाशः आकाशे प्रसृतः;
आलम्बयामि भगवन्तं यथा पद्मपुष्पे गृहीतं भृङ्गम् । ||४||
जपं तीव्रध्यानं च तपस्वी आत्मसंयमं सुखं शान्तिं मानं माहात्म्यं च गौरवम्
- हे मुसन, अहं एतानि सर्वाणि मम भगवतः प्रेमस्य क्षणस्य कृते समर्पयिष्यामि, त्यागयिष्यामि च। ||५||
हे मुसान, जगत् भगवतः रहस्यं न अवगच्छति; म्रियते लुण्ठितं च भवति।
न प्रियेश्वरस्य प्रेम्णा विद्धं भवति; मिथ्या-अनुसन्धानेषु उलझितम् अस्ति। ||६||
यदा कस्यचित् गृहं सम्पत्तिं च दग्धं भवति तदा तस्य तेषु आसक्तिः सति विरहशोकेन दुःखं प्राप्नोति।
हे मुसान यदा मर्त्याः दयालुं भगवन्तं विस्मरन्ति तदा ते सत्यमेव लुण्ठिताः भवन्ति। ||७||
भगवत्प्रेमस्य रसं यः भुङ्क्ते, तस्य पादपद्मं मनसि स्मरति।
नानक ईश्वरस्य कान्ताः अन्यत्र न गच्छन्ति। ||८||
आरुह्य सहस्राणि तीक्ष्णानि पर्वतानि चपलं मनः कृपणं भवति ।
विनम्रं नीचं पङ्कं पश्य जमाल: तस्मिन् वर्धते सुन्दरं पद्मम्। ||९||
मम भगवतः कमलनेत्राः सन्ति; तस्य मुखं तावत् सुन्दरं अलङ्कृतम् अस्ति।
तस्य रहस्येन मत्तोऽस्मि मुसान । अहं अभिमानस्य हारं बिट्स् मध्ये भङ्क्ते। ||१०||
अहं भर्तुः प्रेम्णा मत्तः अस्मि भगवतः; ध्याने तं स्मरन् नाहं स्वशरीरं चेतनः |
सः सर्वेषु महिमे, सर्वेषु जगति प्रकाशितः अस्ति। नानकः तस्य ज्वालायां नीचः पतङ्गः अस्ति। ||११||
भक्त कबीर जी के सालोक्स:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कबीर, मम माला मम जिह्वा, यस्मिन् भगवतः नाम तारितम् अस्ति।
आदौ युगपर्यन्तं च सर्वे भक्ताः शान्तशान्तिं तिष्ठन्ति । ||१||
कबीर, मम सामाजिकवर्गं दृष्ट्वा सर्वे हसन्ति।
अहम् अस्य सामाजिकवर्गस्य बलिदानः अस्मि, यस्मिन् अहं प्रजापतिं जपयामि, ध्यायामि च । ||२||
कबीर, त्वं किमर्थं ठोकरं खादसि ? भवतः आत्मा किमर्थं भ्रमति ?
सः सर्वसुखानां शान्तिनां च स्वामी अस्ति; भगवन्नामस्य उदात्ततत्त्वे पिबन्तु। ||३||
कबीरं सुवर्णमयं कुण्डलं रत्नसंयुक्तं च ।
दग्धविटपाः इव दृश्यन्ते, यदि नाम मनसि नास्ति। ||४||
कबीर, दुर्लभः तादृशः व्यक्तिः, यः जीवितः सन् मृतः तिष्ठति।
भगवतः महिमा स्तुतिं गायन् निर्भयः | यत्र यत्र पश्यामि तत्र भगवान् अस्ति। ||५||
कबीर, यस्मिन् दिने अहं म्रियते, तदनन्तरं आनन्दः भविष्यति।
अहं मम भगवन् ईश्वरेण सह मिलिष्यामि। मया सह ये ध्यात्वा स्फुरन्ति च जगतेश्वरम् । ||६||
कबीर, अहं सर्वेभ्यः दुष्टतमः अस्मि। अन्ये सर्वे उत्तमाः सन्ति।
य इदम् अवगच्छति सः मम मित्रम् अस्ति। ||७||
कबीर, सा नानारूपवेषेण मम समीपम् आगता।
मम गुरुः तारितवान्, अधुना सा मां विनयेन नमति। ||८||
कबीर, तद् एव जहि, यत् हते सति शान्तिं जनयिष्यति।
सर्वे त्वां भद्रं बहु भद्रं वदिष्यन्ति, न कश्चित् त्वां दुष्टं मन्यते । ||९||
कबीर, रात्रिः अन्धकारमयः, पुरुषाः कृष्णकर्माणि कुर्वन्तः गच्छन्ति।