श्री गुरु ग्रन्थ साहिबः

पुटः - 1364


ਸਾਗਰ ਮੇਰ ਉਦਿਆਨ ਬਨ ਨਵ ਖੰਡ ਬਸੁਧਾ ਭਰਮ ॥
सागर मेर उदिआन बन नव खंड बसुधा भरम ॥

समुद्रान् पर्वतान् प्रान्तरान् वनान् च पृथिव्याः नव प्रदेशान् एकेन पदे लङ्घयामि स्म ।

ਮੂਸਨ ਪ੍ਰੇਮ ਪਿਰੰਮ ਕੈ ਗਨਉ ਏਕ ਕਰਿ ਕਰਮ ॥੩॥
मूसन प्रेम पिरंम कै गनउ एक करि करम ॥३॥

हे मुसान मम प्रियस्य प्रेम्णः कृते। ||३||

ਮੂਸਨ ਮਸਕਰ ਪ੍ਰੇਮ ਕੀ ਰਹੀ ਜੁ ਅੰਬਰੁ ਛਾਇ ॥
मूसन मसकर प्रेम की रही जु अंबरु छाइ ॥

हे मुसान, भगवतः प्रेमप्रकाशः आकाशे प्रसृतः;

ਬੀਧੇ ਬਾਂਧੇ ਕਮਲ ਮਹਿ ਭਵਰ ਰਹੇ ਲਪਟਾਇ ॥੪॥
बीधे बांधे कमल महि भवर रहे लपटाइ ॥४॥

आलम्बयामि भगवन्तं यथा पद्मपुष्पे गृहीतं भृङ्गम् । ||४||

ਜਪ ਤਪ ਸੰਜਮ ਹਰਖ ਸੁਖ ਮਾਨ ਮਹਤ ਅਰੁ ਗਰਬ ॥
जप तप संजम हरख सुख मान महत अरु गरब ॥

जपं तीव्रध्यानं च तपस्वी आत्मसंयमं सुखं शान्तिं मानं माहात्म्यं च गौरवम्

ਮੂਸਨ ਨਿਮਖਕ ਪ੍ਰੇਮ ਪਰਿ ਵਾਰਿ ਵਾਰਿ ਦੇਂਉ ਸਰਬ ॥੫॥
मूसन निमखक प्रेम परि वारि वारि देंउ सरब ॥५॥

- हे मुसन, अहं एतानि सर्वाणि मम भगवतः प्रेमस्य क्षणस्य कृते समर्पयिष्यामि, त्यागयिष्यामि च। ||५||

ਮੂਸਨ ਮਰਮੁ ਨ ਜਾਨਈ ਮਰਤ ਹਿਰਤ ਸੰਸਾਰ ॥
मूसन मरमु न जानई मरत हिरत संसार ॥

हे मुसान, जगत् भगवतः रहस्यं न अवगच्छति; म्रियते लुण्ठितं च भवति।

ਪ੍ਰੇਮ ਪਿਰੰਮ ਨ ਬੇਧਿਓ ਉਰਝਿਓ ਮਿਥ ਬਿਉਹਾਰ ॥੬॥
प्रेम पिरंम न बेधिओ उरझिओ मिथ बिउहार ॥६॥

न प्रियेश्वरस्य प्रेम्णा विद्धं भवति; मिथ्या-अनुसन्धानेषु उलझितम् अस्ति। ||६||

ਘਬੁ ਦਬੁ ਜਬ ਜਾਰੀਐ ਬਿਛੁਰਤ ਪ੍ਰੇਮ ਬਿਹਾਲ ॥
घबु दबु जब जारीऐ बिछुरत प्रेम बिहाल ॥

यदा कस्यचित् गृहं सम्पत्तिं च दग्धं भवति तदा तस्य तेषु आसक्तिः सति विरहशोकेन दुःखं प्राप्नोति।

ਮੂਸਨ ਤਬ ਹੀ ਮੂਸੀਐ ਬਿਸਰਤ ਪੁਰਖ ਦਇਆਲ ॥੭॥
मूसन तब ही मूसीऐ बिसरत पुरख दइआल ॥७॥

हे मुसान यदा मर्त्याः दयालुं भगवन्तं विस्मरन्ति तदा ते सत्यमेव लुण्ठिताः भवन्ति। ||७||

ਜਾ ਕੋ ਪ੍ਰੇਮ ਸੁਆਉ ਹੈ ਚਰਨ ਚਿਤਵ ਮਨ ਮਾਹਿ ॥
जा को प्रेम सुआउ है चरन चितव मन माहि ॥

भगवत्प्रेमस्य रसं यः भुङ्क्ते, तस्य पादपद्मं मनसि स्मरति।

ਨਾਨਕ ਬਿਰਹੀ ਬ੍ਰਹਮ ਕੇ ਆਨ ਨ ਕਤਹੂ ਜਾਹਿ ॥੮॥
नानक बिरही ब्रहम के आन न कतहू जाहि ॥८॥

नानक ईश्वरस्य कान्ताः अन्यत्र न गच्छन्ति। ||८||

ਲਖ ਘਾਟੀਂ ਊਂਚੌ ਘਨੋ ਚੰਚਲ ਚੀਤ ਬਿਹਾਲ ॥
लख घाटीं ऊंचौ घनो चंचल चीत बिहाल ॥

आरुह्य सहस्राणि तीक्ष्णानि पर्वतानि चपलं मनः कृपणं भवति ।

ਨੀਚ ਕੀਚ ਨਿਮ੍ਰਿਤ ਘਨੀ ਕਰਨੀ ਕਮਲ ਜਮਾਲ ॥੯॥
नीच कीच निम्रित घनी करनी कमल जमाल ॥९॥

विनम्रं नीचं पङ्कं पश्य जमाल: तस्मिन् वर्धते सुन्दरं पद्मम्। ||९||

ਕਮਲ ਨੈਨ ਅੰਜਨ ਸਿਆਮ ਚੰਦ੍ਰ ਬਦਨ ਚਿਤ ਚਾਰ ॥
कमल नैन अंजन सिआम चंद्र बदन चित चार ॥

मम भगवतः कमलनेत्राः सन्ति; तस्य मुखं तावत् सुन्दरं अलङ्कृतम् अस्ति।

ਮੂਸਨ ਮਗਨ ਮਰੰਮ ਸਿਉ ਖੰਡ ਖੰਡ ਕਰਿ ਹਾਰ ॥੧੦॥
मूसन मगन मरंम सिउ खंड खंड करि हार ॥१०॥

तस्य रहस्येन मत्तोऽस्मि मुसान । अहं अभिमानस्य हारं बिट्स् मध्ये भङ्क्ते। ||१०||

ਮਗਨੁ ਭਇਓ ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਸਿਉ ਸੂਧ ਨ ਸਿਮਰਤ ਅੰਗ ॥
मगनु भइओ प्रिअ प्रेम सिउ सूध न सिमरत अंग ॥

अहं भर्तुः प्रेम्णा मत्तः अस्मि भगवतः; ध्याने तं स्मरन् नाहं स्वशरीरं चेतनः |

ਪ੍ਰਗਟਿ ਭਇਓ ਸਭ ਲੋਅ ਮਹਿ ਨਾਨਕ ਅਧਮ ਪਤੰਗ ॥੧੧॥
प्रगटि भइओ सभ लोअ महि नानक अधम पतंग ॥११॥

सः सर्वेषु महिमे, सर्वेषु जगति प्रकाशितः अस्ति। नानकः तस्य ज्वालायां नीचः पतङ्गः अस्ति। ||११||

ਸਲੋਕ ਭਗਤ ਕਬੀਰ ਜੀਉ ਕੇ ॥
सलोक भगत कबीर जीउ के ॥

भक्त कबीर जी के सालोक्स:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਬੀਰ ਮੇਰੀ ਸਿਮਰਨੀ ਰਸਨਾ ਊਪਰਿ ਰਾਮੁ ॥
कबीर मेरी सिमरनी रसना ऊपरि रामु ॥

कबीर, मम माला मम जिह्वा, यस्मिन् भगवतः नाम तारितम् अस्ति।

ਆਦਿ ਜੁਗਾਦੀ ਸਗਲ ਭਗਤ ਤਾ ਕੋ ਸੁਖੁ ਬਿਸ੍ਰਾਮੁ ॥੧॥
आदि जुगादी सगल भगत ता को सुखु बिस्रामु ॥१॥

आदौ युगपर्यन्तं च सर्वे भक्ताः शान्तशान्तिं तिष्ठन्ति । ||१||

ਕਬੀਰ ਮੇਰੀ ਜਾਤਿ ਕਉ ਸਭੁ ਕੋ ਹਸਨੇਹਾਰੁ ॥
कबीर मेरी जाति कउ सभु को हसनेहारु ॥

कबीर, मम सामाजिकवर्गं दृष्ट्वा सर्वे हसन्ति।

ਬਲਿਹਾਰੀ ਇਸ ਜਾਤਿ ਕਉ ਜਿਹ ਜਪਿਓ ਸਿਰਜਨਹਾਰੁ ॥੨॥
बलिहारी इस जाति कउ जिह जपिओ सिरजनहारु ॥२॥

अहम् अस्य सामाजिकवर्गस्य बलिदानः अस्मि, यस्मिन् अहं प्रजापतिं जपयामि, ध्यायामि च । ||२||

ਕਬੀਰ ਡਗਮਗ ਕਿਆ ਕਰਹਿ ਕਹਾ ਡੁਲਾਵਹਿ ਜੀਉ ॥
कबीर डगमग किआ करहि कहा डुलावहि जीउ ॥

कबीर, त्वं किमर्थं ठोकरं खादसि ? भवतः आत्मा किमर्थं भ्रमति ?

ਸਰਬ ਸੂਖ ਕੋ ਨਾਇਕੋ ਰਾਮ ਨਾਮ ਰਸੁ ਪੀਉ ॥੩॥
सरब सूख को नाइको राम नाम रसु पीउ ॥३॥

सः सर्वसुखानां शान्तिनां च स्वामी अस्ति; भगवन्नामस्य उदात्ततत्त्वे पिबन्तु। ||३||

ਕਬੀਰ ਕੰਚਨ ਕੇ ਕੁੰਡਲ ਬਨੇ ਊਪਰਿ ਲਾਲ ਜੜਾਉ ॥
कबीर कंचन के कुंडल बने ऊपरि लाल जड़ाउ ॥

कबीरं सुवर्णमयं कुण्डलं रत्नसंयुक्तं च ।

ਦੀਸਹਿ ਦਾਧੇ ਕਾਨ ਜਿਉ ਜਿਨੑ ਮਨਿ ਨਾਹੀ ਨਾਉ ॥੪॥
दीसहि दाधे कान जिउ जिन मनि नाही नाउ ॥४॥

दग्धविटपाः इव दृश्यन्ते, यदि नाम मनसि नास्ति। ||४||

ਕਬੀਰ ਐਸਾ ਏਕੁ ਆਧੁ ਜੋ ਜੀਵਤ ਮਿਰਤਕੁ ਹੋਇ ॥
कबीर ऐसा एकु आधु जो जीवत मिरतकु होइ ॥

कबीर, दुर्लभः तादृशः व्यक्तिः, यः जीवितः सन् मृतः तिष्ठति।

ਨਿਰਭੈ ਹੋਇ ਕੈ ਗੁਨ ਰਵੈ ਜਤ ਪੇਖਉ ਤਤ ਸੋਇ ॥੫॥
निरभै होइ कै गुन रवै जत पेखउ तत सोइ ॥५॥

भगवतः महिमा स्तुतिं गायन् निर्भयः | यत्र यत्र पश्यामि तत्र भगवान् अस्ति। ||५||

ਕਬੀਰ ਜਾ ਦਿਨ ਹਉ ਮੂਆ ਪਾਛੈ ਭਇਆ ਅਨੰਦੁ ॥
कबीर जा दिन हउ मूआ पाछै भइआ अनंदु ॥

कबीर, यस्मिन् दिने अहं म्रियते, तदनन्तरं आनन्दः भविष्यति।

ਮੋਹਿ ਮਿਲਿਓ ਪ੍ਰਭੁ ਆਪਨਾ ਸੰਗੀ ਭਜਹਿ ਗੁੋਬਿੰਦੁ ॥੬॥
मोहि मिलिओ प्रभु आपना संगी भजहि गुोबिंदु ॥६॥

अहं मम भगवन् ईश्वरेण सह मिलिष्यामि। मया सह ये ध्यात्वा स्फुरन्ति च जगतेश्वरम् । ||६||

ਕਬੀਰ ਸਭ ਤੇ ਹਮ ਬੁਰੇ ਹਮ ਤਜਿ ਭਲੋ ਸਭੁ ਕੋਇ ॥
कबीर सभ ते हम बुरे हम तजि भलो सभु कोइ ॥

कबीर, अहं सर्वेभ्यः दुष्टतमः अस्मि। अन्ये सर्वे उत्तमाः सन्ति।

ਜਿਨਿ ਐਸਾ ਕਰਿ ਬੂਝਿਆ ਮੀਤੁ ਹਮਾਰਾ ਸੋਇ ॥੭॥
जिनि ऐसा करि बूझिआ मीतु हमारा सोइ ॥७॥

य इदम् अवगच्छति सः मम मित्रम् अस्ति। ||७||

ਕਬੀਰ ਆਈ ਮੁਝਹਿ ਪਹਿ ਅਨਿਕ ਕਰੇ ਕਰਿ ਭੇਸ ॥
कबीर आई मुझहि पहि अनिक करे करि भेस ॥

कबीर, सा नानारूपवेषेण मम समीपम् आगता।

ਹਮ ਰਾਖੇ ਗੁਰ ਆਪਨੇ ਉਨਿ ਕੀਨੋ ਆਦੇਸੁ ॥੮॥
हम राखे गुर आपने उनि कीनो आदेसु ॥८॥

मम गुरुः तारितवान्, अधुना सा मां विनयेन नमति। ||८||

ਕਬੀਰ ਸੋਈ ਮਾਰੀਐ ਜਿਹ ਮੂਐ ਸੁਖੁ ਹੋਇ ॥
कबीर सोई मारीऐ जिह मूऐ सुखु होइ ॥

कबीर, तद् एव जहि, यत् हते सति शान्तिं जनयिष्यति।

ਭਲੋ ਭਲੋ ਸਭੁ ਕੋ ਕਹੈ ਬੁਰੋ ਨ ਮਾਨੈ ਕੋਇ ॥੯॥
भलो भलो सभु को कहै बुरो न मानै कोइ ॥९॥

सर्वे त्वां भद्रं बहु भद्रं वदिष्यन्ति, न कश्चित् त्वां दुष्टं मन्यते । ||९||

ਕਬੀਰ ਰਾਤੀ ਹੋਵਹਿ ਕਾਰੀਆ ਕਾਰੇ ਊਭੇ ਜੰਤ ॥
कबीर राती होवहि कारीआ कारे ऊभे जंत ॥

कबीर, रात्रिः अन्धकारमयः, पुरुषाः कृष्णकर्माणि कुर्वन्तः गच्छन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430