हे नानक, वाहो! वाहो ! इति गुर्मुखैः नाम दृढतया धारयन्तः रात्रौ दिवा च लभ्यते। ||१||
तृतीय मेहलः १.
सत्यगुरुसेवां विना शान्तिः न लभ्यते, द्वैतभावः न प्रयाति।
कियत् अपि इच्छेत्, भगवतः प्रसादं विना, सः न लभ्यते।
लोभभ्रष्टाश्च ये द्वन्द्वप्रेमेण नश्यन्ति ।
जन्ममरणं च न पलायितुं शक्नुवन्ति, अन्तः अहंकारेण सह दुःखं प्राप्नुवन्ति।
ये चैतन्यं सच्चे गुरुं केन्द्रीकुर्वन्ति, ते कदापि रिक्तहस्तं न गच्छन्ति।
न ते मृत्युदूतेन आहूताः, न च दुःखं प्राप्नुवन्ति ।
हे नानक गुरमुखाः त्राता भवन्ति; ते सच्चे भगवते विलीयन्ते। ||२||
पौरी : १.
स एव वादकः उच्यते, यः स्वामिनः गुरोः प्रेम्णः संधिं करोति ।
भगवतः द्वारे स्थित्वा भगवतः सेवां करोति, गुरुस्य शबदस्य वचनं च चिन्तयति।
वादकः भगवतः द्वारं भवनं च प्राप्नोति, सः सच्चिदानन्दं हृदये आलम्बयति।
वादकस्य स्थितिः उच्चैः भवति; सः भगवतः नाम प्रेम करोति।
वादकस्य सेवा भगवतः ध्यानं भवति; सः भगवता मुक्तः भवति। ||१८||
सलोक, तृतीय मेहल : १.
क्षीरदासीयाः स्थितिः अतीव न्यूना, परन्तु सा पतिं भगवन्तं प्राप्नोति
यदा सा गुरुशब्दवचनं चिन्तयति, भगवतः नाम जपति, रात्रौ दिवा।
या सत्यगुरुं मिलति, सा ईश्वरभयेन जीवति; सा उदात्तजन्मना ।
सा एव स्वपतिप्रभोः आज्ञायाः हुकमं साक्षात्करोति, यः प्रजापतिना भगवतः दयायाः धन्यः अस्ति।
अल्पपुण्यं दुर्शीलं च भर्त्रा विसृज्यते परित्यक्ता च।
ईश्वरभयेन मलः प्रक्षाल्यते, शरीरं निर्मलं शुद्धं भवति।
आत्मा प्रबुद्धो बुद्धिः उच्छ्रिता, ध्यायन्ती भगवन्तं श्रेष्ठाब्धिम्।
यः ईश्वरभयेन निवसति, ईश्वरभयेन जीवति, ईश्वरभयेन च कार्यं करोति।
अत्र भगवतः प्राङ्गणे मोक्षद्वारे च शान्तिं महिमामहात्म्यं च प्राप्नोति।
ईश्वरभयेन निर्भयः प्रभुः प्राप्यते, कस्यचित् प्रकाशः अनन्तप्रकाशे विलीयते।
नानक सा वधूमात्रं भद्रं भगवन्तं गुरुप्रियं प्रजापतिः स्वयम् क्षमति। ||१||
तृतीय मेहलः १.
भगवन्तं स्तुवन् सदा नित्यं सच्चिदानीं यज्ञं कुरु ।
एकेश्वरत्यागं या जिह्वा परमसक्ता सा नानक दह्यताम्। ||२||
पौरी : १.
स्वमाहात्म्यस्य एकस्मात् कणात् सः स्वस्य अवतारान् सृष्टवान्, परन्तु ते द्वन्द्वप्रेमेण प्रवृत्ताः आसन् ।
नृप इव राज्यं कुर्वन्ति स्म, सुखदुःखार्थं च युद्धं कुर्वन्ति स्म।
शिवब्रह्मसेवकाः भगवतः सीमां न विन्दन्ति।
निर्भयः, निराकारः प्रभुः अदृष्टः अदृश्यः च; सः केवलं गुरमुखाय एव प्रकटितः भवति।
तत्र न शोकं विरहं वा भवति; सः संसारे स्थिरः अमरः च भवति। ||१९||
सलोक, तृतीय मेहल : १.
एतानि सर्वाणि आगच्छन्ति गच्छन्ति च, एतानि सर्वाणि जगतः।
एतत् लिखितं विवरणं यः जानाति सः ग्राह्यः अनुमोदितः च भवति ।
नानक अभिमानं करोति मूढोऽबुद्धिमान् । ||१||
तृतीय मेहलः १.
मनः गजः गुरुः गजचालकः ज्ञानं चाबुकम्। गुरुः यत्र मनः चालयति तत्र गच्छति।
नानक कशां विना गजः प्रान्तरे भ्रमति पुनः पुनः। ||२||
पौरी : १.
यस्मात् सृष्टोऽस्मि तस्मै प्रार्थयामि ।