श्री गुरु ग्रन्थ साहिबः

पुटः - 516


ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਗੁਰਮੁਖਿ ਪਾਈਐ ਅਨਦਿਨੁ ਨਾਮੁ ਲਏਇ ॥੧॥
नानक वाहु वाहु गुरमुखि पाईऐ अनदिनु नामु लएइ ॥१॥

हे नानक, वाहो! वाहो ! इति गुर्मुखैः नाम दृढतया धारयन्तः रात्रौ दिवा च लभ्यते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਸਾਤਿ ਨ ਆਵਈ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
बिनु सतिगुर सेवे साति न आवई दूजी नाही जाइ ॥

सत्यगुरुसेवां विना शान्तिः न लभ्यते, द्वैतभावः न प्रयाति।

ਜੇ ਬਹੁਤੇਰਾ ਲੋਚੀਐ ਵਿਣੁ ਕਰਮੈ ਨ ਪਾਇਆ ਜਾਇ ॥
जे बहुतेरा लोचीऐ विणु करमै न पाइआ जाइ ॥

कियत् अपि इच्छेत्, भगवतः प्रसादं विना, सः न लभ्यते।

ਜਿਨੑਾ ਅੰਤਰਿ ਲੋਭ ਵਿਕਾਰੁ ਹੈ ਦੂਜੈ ਭਾਇ ਖੁਆਇ ॥
जिना अंतरि लोभ विकारु है दूजै भाइ खुआइ ॥

लोभभ्रष्टाश्च ये द्वन्द्वप्रेमेण नश्यन्ति ।

ਜੰਮਣੁ ਮਰਣੁ ਨ ਚੁਕਈ ਹਉਮੈ ਵਿਚਿ ਦੁਖੁ ਪਾਇ ॥
जंमणु मरणु न चुकई हउमै विचि दुखु पाइ ॥

जन्ममरणं च न पलायितुं शक्नुवन्ति, अन्तः अहंकारेण सह दुःखं प्राप्नुवन्ति।

ਜਿਨੑਾ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ਸੁ ਖਾਲੀ ਕੋਈ ਨਾਹਿ ॥
जिना सतिगुर सिउ चितु लाइआ सु खाली कोई नाहि ॥

ये चैतन्यं सच्चे गुरुं केन्द्रीकुर्वन्ति, ते कदापि रिक्तहस्तं न गच्छन्ति।

ਤਿਨ ਜਮ ਕੀ ਤਲਬ ਨ ਹੋਵਈ ਨਾ ਓਇ ਦੁਖ ਸਹਾਹਿ ॥
तिन जम की तलब न होवई ना ओइ दुख सहाहि ॥

न ते मृत्युदूतेन आहूताः, न च दुःखं प्राप्नुवन्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਸਚੈ ਸਬਦਿ ਸਮਾਹਿ ॥੨॥
नानक गुरमुखि उबरे सचै सबदि समाहि ॥२॥

हे नानक गुरमुखाः त्राता भवन्ति; ते सच्चे भगवते विलीयन्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਢਾਢੀ ਤਿਸ ਨੋ ਆਖੀਐ ਜਿ ਖਸਮੈ ਧਰੇ ਪਿਆਰੁ ॥
ढाढी तिस नो आखीऐ जि खसमै धरे पिआरु ॥

स एव वादकः उच्यते, यः स्वामिनः गुरोः प्रेम्णः संधिं करोति ।

ਦਰਿ ਖੜਾ ਸੇਵਾ ਕਰੇ ਗੁਰਸਬਦੀ ਵੀਚਾਰੁ ॥
दरि खड़ा सेवा करे गुरसबदी वीचारु ॥

भगवतः द्वारे स्थित्वा भगवतः सेवां करोति, गुरुस्य शबदस्य वचनं च चिन्तयति।

ਢਾਢੀ ਦਰੁ ਘਰੁ ਪਾਇਸੀ ਸਚੁ ਰਖੈ ਉਰ ਧਾਰਿ ॥
ढाढी दरु घरु पाइसी सचु रखै उर धारि ॥

वादकः भगवतः द्वारं भवनं च प्राप्नोति, सः सच्चिदानन्दं हृदये आलम्बयति।

ਢਾਢੀ ਕਾ ਮਹਲੁ ਅਗਲਾ ਹਰਿ ਕੈ ਨਾਇ ਪਿਆਰਿ ॥
ढाढी का महलु अगला हरि कै नाइ पिआरि ॥

वादकस्य स्थितिः उच्चैः भवति; सः भगवतः नाम प्रेम करोति।

ਢਾਢੀ ਕੀ ਸੇਵਾ ਚਾਕਰੀ ਹਰਿ ਜਪਿ ਹਰਿ ਨਿਸਤਾਰਿ ॥੧੮॥
ढाढी की सेवा चाकरी हरि जपि हरि निसतारि ॥१८॥

वादकस्य सेवा भगवतः ध्यानं भवति; सः भगवता मुक्तः भवति। ||१८||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੂਜਰੀ ਜਾਤਿ ਗਵਾਰਿ ਜਾ ਸਹੁ ਪਾਏ ਆਪਣਾ ॥
गूजरी जाति गवारि जा सहु पाए आपणा ॥

क्षीरदासीयाः स्थितिः अतीव न्यूना, परन्तु सा पतिं भगवन्तं प्राप्नोति

ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰਿ ਅਨਦਿਨੁ ਹਰਿ ਜਪੁ ਜਾਪਣਾ ॥
गुर कै सबदि वीचारि अनदिनु हरि जपु जापणा ॥

यदा सा गुरुशब्दवचनं चिन्तयति, भगवतः नाम जपति, रात्रौ दिवा।

ਜਿਸੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ਤਿਸੁ ਭਉ ਪਵੈ ਸਾ ਕੁਲਵੰਤੀ ਨਾਰਿ ॥
जिसु सतिगुरु मिलै तिसु भउ पवै सा कुलवंती नारि ॥

या सत्यगुरुं मिलति, सा ईश्वरभयेन जीवति; सा उदात्तजन्मना ।

ਸਾ ਹੁਕਮੁ ਪਛਾਣੈ ਕੰਤ ਕਾ ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕੀਤੀ ਕਰਤਾਰਿ ॥
सा हुकमु पछाणै कंत का जिस नो क्रिपा कीती करतारि ॥

सा एव स्वपतिप्रभोः आज्ञायाः हुकमं साक्षात्करोति, यः प्रजापतिना भगवतः दयायाः धन्यः अस्ति।

ਓਹ ਕੁਚਜੀ ਕੁਲਖਣੀ ਪਰਹਰਿ ਛੋਡੀ ਭਤਾਰਿ ॥
ओह कुचजी कुलखणी परहरि छोडी भतारि ॥

अल्पपुण्यं दुर्शीलं च भर्त्रा विसृज्यते परित्यक्ता च।

ਭੈ ਪਇਐ ਮਲੁ ਕਟੀਐ ਨਿਰਮਲ ਹੋਵੈ ਸਰੀਰੁ ॥
भै पइऐ मलु कटीऐ निरमल होवै सरीरु ॥

ईश्वरभयेन मलः प्रक्षाल्यते, शरीरं निर्मलं शुद्धं भवति।

ਅੰਤਰਿ ਪਰਗਾਸੁ ਮਤਿ ਊਤਮ ਹੋਵੈ ਹਰਿ ਜਪਿ ਗੁਣੀ ਗਹੀਰੁ ॥
अंतरि परगासु मति ऊतम होवै हरि जपि गुणी गहीरु ॥

आत्मा प्रबुद्धो बुद्धिः उच्छ्रिता, ध्यायन्ती भगवन्तं श्रेष्ठाब्धिम्।

ਭੈ ਵਿਚਿ ਬੈਸੈ ਭੈ ਰਹੈ ਭੈ ਵਿਚਿ ਕਮਾਵੈ ਕਾਰ ॥
भै विचि बैसै भै रहै भै विचि कमावै कार ॥

यः ईश्वरभयेन निवसति, ईश्वरभयेन जीवति, ईश्वरभयेन च कार्यं करोति।

ਐਥੈ ਸੁਖੁ ਵਡਿਆਈਆ ਦਰਗਹ ਮੋਖ ਦੁਆਰ ॥
ऐथै सुखु वडिआईआ दरगह मोख दुआर ॥

अत्र भगवतः प्राङ्गणे मोक्षद्वारे च शान्तिं महिमामहात्म्यं च प्राप्नोति।

ਭੈ ਤੇ ਨਿਰਭਉ ਪਾਈਐ ਮਿਲਿ ਜੋਤੀ ਜੋਤਿ ਅਪਾਰ ॥
भै ते निरभउ पाईऐ मिलि जोती जोति अपार ॥

ईश्वरभयेन निर्भयः प्रभुः प्राप्यते, कस्यचित् प्रकाशः अनन्तप्रकाशे विलीयते।

ਨਾਨਕ ਖਸਮੈ ਭਾਵੈ ਸਾ ਭਲੀ ਜਿਸ ਨੋ ਆਪੇ ਬਖਸੇ ਕਰਤਾਰੁ ॥੧॥
नानक खसमै भावै सा भली जिस नो आपे बखसे करतारु ॥१॥

नानक सा वधूमात्रं भद्रं भगवन्तं गुरुप्रियं प्रजापतिः स्वयम् क्षमति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਦਾ ਸਦਾ ਸਾਲਾਹੀਐ ਸਚੇ ਕਉ ਬਲਿ ਜਾਉ ॥
सदा सदा सालाहीऐ सचे कउ बलि जाउ ॥

भगवन्तं स्तुवन् सदा नित्यं सच्चिदानीं यज्ञं कुरु ।

ਨਾਨਕ ਏਕੁ ਛੋਡਿ ਦੂਜੈ ਲਗੈ ਸਾ ਜਿਹਵਾ ਜਲਿ ਜਾਉ ॥੨॥
नानक एकु छोडि दूजै लगै सा जिहवा जलि जाउ ॥२॥

एकेश्वरत्यागं या जिह्वा परमसक्ता सा नानक दह्यताम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਸਾ ਅਉਤਾਰੁ ਉਪਾਇਓਨੁ ਭਾਉ ਦੂਜਾ ਕੀਆ ॥
अंसा अउतारु उपाइओनु भाउ दूजा कीआ ॥

स्वमाहात्म्यस्य एकस्मात् कणात् सः स्वस्य अवतारान् सृष्टवान्, परन्तु ते द्वन्द्वप्रेमेण प्रवृत्ताः आसन् ।

ਜਿਉ ਰਾਜੇ ਰਾਜੁ ਕਮਾਵਦੇ ਦੁਖ ਸੁਖ ਭਿੜੀਆ ॥
जिउ राजे राजु कमावदे दुख सुख भिड़ीआ ॥

नृप इव राज्यं कुर्वन्ति स्म, सुखदुःखार्थं च युद्धं कुर्वन्ति स्म।

ਈਸਰੁ ਬ੍ਰਹਮਾ ਸੇਵਦੇ ਅੰਤੁ ਤਿਨੑੀ ਨ ਲਹੀਆ ॥
ईसरु ब्रहमा सेवदे अंतु तिनी न लहीआ ॥

शिवब्रह्मसेवकाः भगवतः सीमां न विन्दन्ति।

ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਅਲਖੁ ਹੈ ਗੁਰਮੁਖਿ ਪ੍ਰਗਟੀਆ ॥
निरभउ निरंकारु अलखु है गुरमुखि प्रगटीआ ॥

निर्भयः, निराकारः प्रभुः अदृष्टः अदृश्यः च; सः केवलं गुरमुखाय एव प्रकटितः भवति।

ਤਿਥੈ ਸੋਗੁ ਵਿਜੋਗੁ ਨ ਵਿਆਪਈ ਅਸਥਿਰੁ ਜਗਿ ਥੀਆ ॥੧੯॥
तिथै सोगु विजोगु न विआपई असथिरु जगि थीआ ॥१९॥

तत्र न शोकं विरहं वा भवति; सः संसारे स्थिरः अमरः च भवति। ||१९||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਏਹੁ ਸਭੁ ਕਿਛੁ ਆਵਣ ਜਾਣੁ ਹੈ ਜੇਤਾ ਹੈ ਆਕਾਰੁ ॥
एहु सभु किछु आवण जाणु है जेता है आकारु ॥

एतानि सर्वाणि आगच्छन्ति गच्छन्ति च, एतानि सर्वाणि जगतः।

ਜਿਨਿ ਏਹੁ ਲੇਖਾ ਲਿਖਿਆ ਸੋ ਹੋਆ ਪਰਵਾਣੁ ॥
जिनि एहु लेखा लिखिआ सो होआ परवाणु ॥

एतत् लिखितं विवरणं यः जानाति सः ग्राह्यः अनुमोदितः च भवति ।

ਨਾਨਕ ਜੇ ਕੋ ਆਪੁ ਗਣਾਇਦਾ ਸੋ ਮੂਰਖੁ ਗਾਵਾਰੁ ॥੧॥
नानक जे को आपु गणाइदा सो मूरखु गावारु ॥१॥

नानक अभिमानं करोति मूढोऽबुद्धिमान् । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨੁ ਕੁੰਚਰੁ ਪੀਲਕੁ ਗੁਰੂ ਗਿਆਨੁ ਕੁੰਡਾ ਜਹ ਖਿੰਚੇ ਤਹ ਜਾਇ ॥
मनु कुंचरु पीलकु गुरू गिआनु कुंडा जह खिंचे तह जाइ ॥

मनः गजः गुरुः गजचालकः ज्ञानं चाबुकम्। गुरुः यत्र मनः चालयति तत्र गच्छति।

ਨਾਨਕ ਹਸਤੀ ਕੁੰਡੇ ਬਾਹਰਾ ਫਿਰਿ ਫਿਰਿ ਉਝੜਿ ਪਾਇ ॥੨॥
नानक हसती कुंडे बाहरा फिरि फिरि उझड़ि पाइ ॥२॥

नानक कशां विना गजः प्रान्तरे भ्रमति पुनः पुनः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਸੁ ਆਗੈ ਅਰਦਾਸਿ ਜਿਨਿ ਉਪਾਇਆ ॥
तिसु आगै अरदासि जिनि उपाइआ ॥

यस्मात् सृष्टोऽस्मि तस्मै प्रार्थयामि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430