नीचस्य अधमस्य, दुष्टतमस्य दुष्टतमस्य।
अहं दरिद्रोऽस्मि तु तव नामधनं मम प्रिये ।
एतत् श्रेष्ठतमं धनम्; अन्यत् सर्वं विषं भस्म च। ||४||
अहं निन्दां स्तुतिषु च ध्यानं न ददामि; अहं शबदस्य वचनं चिन्तयामि।
यः मां स्वस्य वरदानेन आशीर्वादं ददाति तस्य उत्सवं करोमि।
यं क्षमसि भगवन् स्थितिगौरवम् ।
वदति नानक, अहं वदामि यथा सः मां वक्तुं प्रेरयति। ||५||१२||
प्रभाती, प्रथम मेहल: १.
अतिभोजनेन मलिनता केवलं वर्धते; आडम्बरपूर्णवस्त्रधारिणं गृहं अपमानितं भवति।
अतिशयेन वदन् केवलं तर्कान् आरभते। नाम विना सर्वं विषम् - एतत् सम्यक् ज्ञातव्यम्। ||१||
हे बाबा, तादृशं विश्वासघातकं जालं यत् मम मनः गृहीतवान्;
तूफानस्य तरङ्गानाम् आरुह्य, सहजप्रज्ञाना बोधितं भविष्यति। ||१||विराम||
विषं खादन्ति विषं वदन्ति विषकर्म च कुर्वन्ति।
मृत्युद्वारे बद्धाः, गगडाः च भवन्ति, ते दण्डिताः भवन्ति; तेषां रक्षणं केवलं सत्यनामद्वारा एव कर्तुं शक्यते। ||२||
यथा यथा आगच्छन्ति तथा गच्छन्ति। तेषां कर्माणि अभिलेखितानि, तेषां सह गच्छन्ति च।
स्वेच्छा मनमुखः राजधानी नष्टं करोति, भगवतः न्यायालये दण्डितः भवति। ||३||
जगत् मिथ्या दूषितं च; केवलं सत्यः एव शुद्धः अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य चिन्तनं कुरुत।
येषां अन्तः ईश्वरस्य आध्यात्मिकबुद्धिः अस्ति, ते अतीव दुर्लभाः इति ज्ञायन्ते। ||४||
असह्यं सहन्ते, तेषु आनन्दमूर्तिः भगवतः अमृतं निरन्तरं स्रवति।
हे नानक मत्स्यं जलं प्रेम्णा भवति; यदि प्रीतिः त्वां भगवन् तादृशं प्रेम मयि निषेधय । ||५||१३||
प्रभाती, प्रथम मेहल: १.
गीतानि, शब्दाः, भोगाः, चतुराः युक्तयः च;
आनन्दः, प्रेम च आज्ञाशक्तिः च;
सुन्दरवस्त्राणि अन्नं च - एतेषां कस्यचित् चैतन्यस्य स्थानं नास्ति।
सच्चिदानन्दः शान्तिः संयमः च नाम विश्रामं करोति। ||१||
ईश्वरः यत् करोति तस्य विषये अहं किं जानामि?
नाम भगवतः नाम विना किमपि मम शरीरं सुखं न करोति। ||१||विराम||
योगः, रोमाञ्चः, स्वादिष्टाः स्वादाः, आनन्दः च;
प्रज्ञा सत्यं प्रेम च सर्वं जगत्पतिभक्तितः एव प्राप्यते।
मम स्वस्य व्यवसायः भगवतः स्तुतिं कर्तुं कार्यं करणीयम्।
अन्तर्गतं सूर्यचन्द्रेश्वरे निवसति । ||२||
मम प्रियस्य प्रेम्णः हृदये प्रेम्णा निहितः।
मम पतिः प्रभुः जगतः प्रभुः नम्रानाम् दरिद्राणां च स्वामी अस्ति।
रात्रिदिनं नाम दानोपवासे मम दानम् |
यथार्थतत्त्वस्य चिन्तनं कुर्वन्तः तरङ्गाः शान्ताः अभवन् । ||३||
अवाच्यं वक्तुं मम का शक्तिः अस्ति ?
अहं त्वां भक्तिपूर्वकं भजामि; त्वं मां तत् कर्तुं प्रेरयसि।
त्वं गहने अन्तः निवससि; मम अहङ्कारः निवृत्तः भवति।
अतः मया कस्य सेवा कर्तव्या ? त्वदन्यः नास्ति । ||४||
गुरुस्य शाबादस्य वचनं सर्वथा मधुरं उदात्तं च अस्ति।
एतादृशं अम्ब्रोसियल अमृतं मया अन्तः गभीरं पश्यामि।
ये एतत् आस्वादयन्ति, ते सिद्धिस्थितिं प्राप्नुवन्ति।
तृप्तास्ते नानक शान्तदेहाः । ||५||१४||
प्रभाती, प्रथम मेहल: १.
अन्तः गहने अहं शबद्, ईश्वरस्य वचनं पश्यामि; मम मनः प्रसन्नं शान्तं च भवति। न अन्यत् किमपि मां स्पृशितुं ओतप्रोतुं च शक्नोति।
दिवारात्रौ ईश्वरः स्वस्य सत्त्वानां प्राणिनां च निरीक्षणं करोति, परिचर्या च करोति; सः सर्वेषां शासकः अस्ति। ||१||
मम देवः अत्यन्तं सुन्दरं गौरवपूर्णं च वर्णं रञ्जितः अस्ति।
नम्रदरिद्राणां दयालुः मम प्रियः मनसः प्रलोभनकर्ता अस्ति; सः एतावत् अतीव मधुरः, तस्य प्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः। ||१||विराम||
दशमद्वारे कूपः उच्चैः अस्ति; अम्ब्रोसियल अमृतं प्रवहति, अहं च तत् अन्तः पिबामि।
सृष्टिः तस्यैव; स एव तस्य मार्गान् साधनान् च जानाति। गुरमुखः आध्यात्मिकप्रज्ञायाः चिन्तनं करोति। ||२||