श्री गुरु ग्रन्थ साहिबः

पुटः - 1331


ਹੀਣੌ ਨੀਚੁ ਬੁਰੌ ਬੁਰਿਆਰੁ ॥
हीणौ नीचु बुरौ बुरिआरु ॥

नीचस्य अधमस्य, दुष्टतमस्य दुष्टतमस्य।

ਨੀਧਨ ਕੌ ਧਨੁ ਨਾਮੁ ਪਿਆਰੁ ॥
नीधन कौ धनु नामु पिआरु ॥

अहं दरिद्रोऽस्मि तु तव नामधनं मम प्रिये ।

ਇਹੁ ਧਨੁ ਸਾਰੁ ਹੋਰੁ ਬਿਖਿਆ ਛਾਰੁ ॥੪॥
इहु धनु सारु होरु बिखिआ छारु ॥४॥

एतत् श्रेष्ठतमं धनम्; अन्यत् सर्वं विषं भस्म च। ||४||

ਉਸਤਤਿ ਨਿੰਦਾ ਸਬਦੁ ਵੀਚਾਰੁ ॥
उसतति निंदा सबदु वीचारु ॥

अहं निन्दां स्तुतिषु च ध्यानं न ददामि; अहं शबदस्य वचनं चिन्तयामि।

ਜੋ ਦੇਵੈ ਤਿਸ ਕਉ ਜੈਕਾਰੁ ॥
जो देवै तिस कउ जैकारु ॥

यः मां स्वस्य वरदानेन आशीर्वादं ददाति तस्य उत्सवं करोमि।

ਤੂ ਬਖਸਹਿ ਜਾਤਿ ਪਤਿ ਹੋਇ ॥
तू बखसहि जाति पति होइ ॥

यं क्षमसि भगवन् स्थितिगौरवम् ।

ਨਾਨਕੁ ਕਹੈ ਕਹਾਵੈ ਸੋਇ ॥੫॥੧੨॥
नानकु कहै कहावै सोइ ॥५॥१२॥

वदति नानक, अहं वदामि यथा सः मां वक्तुं प्रेरयति। ||५||१२||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਖਾਇਆ ਮੈਲੁ ਵਧਾਇਆ ਪੈਧੈ ਘਰ ਕੀ ਹਾਣਿ ॥
खाइआ मैलु वधाइआ पैधै घर की हाणि ॥

अतिभोजनेन मलिनता केवलं वर्धते; आडम्बरपूर्णवस्त्रधारिणं गृहं अपमानितं भवति।

ਬਕਿ ਬਕਿ ਵਾਦੁ ਚਲਾਇਆ ਬਿਨੁ ਨਾਵੈ ਬਿਖੁ ਜਾਣਿ ॥੧॥
बकि बकि वादु चलाइआ बिनु नावै बिखु जाणि ॥१॥

अतिशयेन वदन् केवलं तर्कान् आरभते। नाम विना सर्वं विषम् - एतत् सम्यक् ज्ञातव्यम्। ||१||

ਬਾਬਾ ਐਸਾ ਬਿਖਮ ਜਾਲਿ ਮਨੁ ਵਾਸਿਆ ॥
बाबा ऐसा बिखम जालि मनु वासिआ ॥

हे बाबा, तादृशं विश्वासघातकं जालं यत् मम मनः गृहीतवान्;

ਬਿਬਲੁ ਝਾਗਿ ਸਹਜਿ ਪਰਗਾਸਿਆ ॥੧॥ ਰਹਾਉ ॥
बिबलु झागि सहजि परगासिआ ॥१॥ रहाउ ॥

तूफानस्य तरङ्गानाम् आरुह्य, सहजप्रज्ञाना बोधितं भविष्यति। ||१||विराम||

ਬਿਖੁ ਖਾਣਾ ਬਿਖੁ ਬੋਲਣਾ ਬਿਖੁ ਕੀ ਕਾਰ ਕਮਾਇ ॥
बिखु खाणा बिखु बोलणा बिखु की कार कमाइ ॥

विषं खादन्ति विषं वदन्ति विषकर्म च कुर्वन्ति।

ਜਮ ਦਰਿ ਬਾਧੇ ਮਾਰੀਅਹਿ ਛੂਟਸਿ ਸਾਚੈ ਨਾਇ ॥੨॥
जम दरि बाधे मारीअहि छूटसि साचै नाइ ॥२॥

मृत्युद्वारे बद्धाः, गगडाः च भवन्ति, ते दण्डिताः भवन्ति; तेषां रक्षणं केवलं सत्यनामद्वारा एव कर्तुं शक्यते। ||२||

ਜਿਵ ਆਇਆ ਤਿਵ ਜਾਇਸੀ ਕੀਆ ਲਿਖਿ ਲੈ ਜਾਇ ॥
जिव आइआ तिव जाइसी कीआ लिखि लै जाइ ॥

यथा यथा आगच्छन्ति तथा गच्छन्ति। तेषां कर्माणि अभिलेखितानि, तेषां सह गच्छन्ति च।

ਮਨਮੁਖਿ ਮੂਲੁ ਗਵਾਇਆ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥੩॥
मनमुखि मूलु गवाइआ दरगह मिलै सजाइ ॥३॥

स्वेच्छा मनमुखः राजधानी नष्टं करोति, भगवतः न्यायालये दण्डितः भवति। ||३||

ਜਗੁ ਖੋਟੌ ਸਚੁ ਨਿਰਮਲੌ ਗੁਰਸਬਦੀਂ ਵੀਚਾਰਿ ॥
जगु खोटौ सचु निरमलौ गुरसबदीं वीचारि ॥

जगत् मिथ्या दूषितं च; केवलं सत्यः एव शुद्धः अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य चिन्तनं कुरुत।

ਤੇ ਨਰ ਵਿਰਲੇ ਜਾਣੀਅਹਿ ਜਿਨ ਅੰਤਰਿ ਗਿਆਨੁ ਮੁਰਾਰਿ ॥੪॥
ते नर विरले जाणीअहि जिन अंतरि गिआनु मुरारि ॥४॥

येषां अन्तः ईश्वरस्य आध्यात्मिकबुद्धिः अस्ति, ते अतीव दुर्लभाः इति ज्ञायन्ते। ||४||

ਅਜਰੁ ਜਰੈ ਨੀਝਰੁ ਝਰੈ ਅਮਰ ਅਨੰਦ ਸਰੂਪ ॥
अजरु जरै नीझरु झरै अमर अनंद सरूप ॥

असह्यं सहन्ते, तेषु आनन्दमूर्तिः भगवतः अमृतं निरन्तरं स्रवति।

ਨਾਨਕੁ ਜਲ ਕੌ ਮੀਨੁ ਸੈ ਥੇ ਭਾਵੈ ਰਾਖਹੁ ਪ੍ਰੀਤਿ ॥੫॥੧੩॥
नानकु जल कौ मीनु सै थे भावै राखहु प्रीति ॥५॥१३॥

हे नानक मत्स्यं जलं प्रेम्णा भवति; यदि प्रीतिः त्वां भगवन् तादृशं प्रेम मयि निषेधय । ||५||१३||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਗੀਤ ਨਾਦ ਹਰਖ ਚਤੁਰਾਈ ॥
गीत नाद हरख चतुराई ॥

गीतानि, शब्दाः, भोगाः, चतुराः युक्तयः च;

ਰਹਸ ਰੰਗ ਫੁਰਮਾਇਸਿ ਕਾਈ ॥
रहस रंग फुरमाइसि काई ॥

आनन्दः, प्रेम च आज्ञाशक्तिः च;

ਪੈਨੑਣੁ ਖਾਣਾ ਚੀਤਿ ਨ ਪਾਈ ॥
पैनणु खाणा चीति न पाई ॥

सुन्दरवस्त्राणि अन्नं च - एतेषां कस्यचित् चैतन्यस्य स्थानं नास्ति।

ਸਾਚੁ ਸਹਜੁ ਸੁਖੁ ਨਾਮਿ ਵਸਾਈ ॥੧॥
साचु सहजु सुखु नामि वसाई ॥१॥

सच्चिदानन्दः शान्तिः संयमः च नाम विश्रामं करोति। ||१||

ਕਿਆ ਜਾਨਾਂ ਕਿਆ ਕਰੈ ਕਰਾਵੈ ॥
किआ जानां किआ करै करावै ॥

ईश्वरः यत् करोति तस्य विषये अहं किं जानामि?

ਨਾਮ ਬਿਨਾ ਤਨਿ ਕਿਛੁ ਨ ਸੁਖਾਵੈ ॥੧॥ ਰਹਾਉ ॥
नाम बिना तनि किछु न सुखावै ॥१॥ रहाउ ॥

नाम भगवतः नाम विना किमपि मम शरीरं सुखं न करोति। ||१||विराम||

ਜੋਗ ਬਿਨੋਦ ਸ੍ਵਾਦ ਆਨੰਦਾ ॥
जोग बिनोद स्वाद आनंदा ॥

योगः, रोमाञ्चः, स्वादिष्टाः स्वादाः, आनन्दः च;

ਮਤਿ ਸਤ ਭਾਇ ਭਗਤਿ ਗੋਬਿੰਦਾ ॥
मति सत भाइ भगति गोबिंदा ॥

प्रज्ञा सत्यं प्रेम च सर्वं जगत्पतिभक्तितः एव प्राप्यते।

ਕੀਰਤਿ ਕਰਮ ਕਾਰ ਨਿਜ ਸੰਦਾ ॥
कीरति करम कार निज संदा ॥

मम स्वस्य व्यवसायः भगवतः स्तुतिं कर्तुं कार्यं करणीयम्।

ਅੰਤਰਿ ਰਵਤੌ ਰਾਜ ਰਵਿੰਦਾ ॥੨॥
अंतरि रवतौ राज रविंदा ॥२॥

अन्तर्गतं सूर्यचन्द्रेश्वरे निवसति । ||२||

ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮਿ ਉਰ ਧਾਰੀ ॥
प्रिउ प्रिउ प्रीति प्रेमि उर धारी ॥

मम प्रियस्य प्रेम्णः हृदये प्रेम्णा निहितः।

ਦੀਨਾ ਨਾਥੁ ਪੀਉ ਬਨਵਾਰੀ ॥
दीना नाथु पीउ बनवारी ॥

मम पतिः प्रभुः जगतः प्रभुः नम्रानाम् दरिद्राणां च स्वामी अस्ति।

ਅਨਦਿਨੁ ਨਾਮੁ ਦਾਨੁ ਬ੍ਰਤਕਾਰੀ ॥
अनदिनु नामु दानु ब्रतकारी ॥

रात्रिदिनं नाम दानोपवासे मम दानम् |

ਤ੍ਰਿਪਤਿ ਤਰੰਗ ਤਤੁ ਬੀਚਾਰੀ ॥੩॥
त्रिपति तरंग ततु बीचारी ॥३॥

यथार्थतत्त्वस्य चिन्तनं कुर्वन्तः तरङ्गाः शान्ताः अभवन् । ||३||

ਅਕਥੌ ਕਥਉ ਕਿਆ ਮੈ ਜੋਰੁ ॥
अकथौ कथउ किआ मै जोरु ॥

अवाच्यं वक्तुं मम का शक्तिः अस्ति ?

ਭਗਤਿ ਕਰੀ ਕਰਾਇਹਿ ਮੋਰ ॥
भगति करी कराइहि मोर ॥

अहं त्वां भक्तिपूर्वकं भजामि; त्वं मां तत् कर्तुं प्रेरयसि।

ਅੰਤਰਿ ਵਸੈ ਚੂਕੈ ਮੈ ਮੋਰ ॥
अंतरि वसै चूकै मै मोर ॥

त्वं गहने अन्तः निवससि; मम अहङ्कारः निवृत्तः भवति।

ਕਿਸੁ ਸੇਵੀ ਦੂਜਾ ਨਹੀ ਹੋਰੁ ॥੪॥
किसु सेवी दूजा नही होरु ॥४॥

अतः मया कस्य सेवा कर्तव्या ? त्वदन्यः नास्ति । ||४||

ਗੁਰ ਕਾ ਸਬਦੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ॥
गुर का सबदु महा रसु मीठा ॥

गुरुस्य शाबादस्य वचनं सर्वथा मधुरं उदात्तं च अस्ति।

ਐਸਾ ਅੰਮ੍ਰਿਤੁ ਅੰਤਰਿ ਡੀਠਾ ॥
ऐसा अंम्रितु अंतरि डीठा ॥

एतादृशं अम्ब्रोसियल अमृतं मया अन्तः गभीरं पश्यामि।

ਜਿਨਿ ਚਾਖਿਆ ਪੂਰਾ ਪਦੁ ਹੋਇ ॥
जिनि चाखिआ पूरा पदु होइ ॥

ये एतत् आस्वादयन्ति, ते सिद्धिस्थितिं प्राप्नुवन्ति।

ਨਾਨਕ ਧ੍ਰਾਪਿਓ ਤਨਿ ਸੁਖੁ ਹੋਇ ॥੫॥੧੪॥
नानक ध्रापिओ तनि सुखु होइ ॥५॥१४॥

तृप्तास्ते नानक शान्तदेहाः । ||५||१४||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਅੰਤਰਿ ਦੇਖਿ ਸਬਦਿ ਮਨੁ ਮਾਨਿਆ ਅਵਰੁ ਨ ਰਾਂਗਨਹਾਰਾ ॥
अंतरि देखि सबदि मनु मानिआ अवरु न रांगनहारा ॥

अन्तः गहने अहं शबद्, ईश्वरस्य वचनं पश्यामि; मम मनः प्रसन्नं शान्तं च भवति। न अन्यत् किमपि मां स्पृशितुं ओतप्रोतुं च शक्नोति।

ਅਹਿਨਿਸਿ ਜੀਆ ਦੇਖਿ ਸਮਾਲੇ ਤਿਸ ਹੀ ਕੀ ਸਰਕਾਰਾ ॥੧॥
अहिनिसि जीआ देखि समाले तिस ही की सरकारा ॥१॥

दिवारात्रौ ईश्वरः स्वस्य सत्त्वानां प्राणिनां च निरीक्षणं करोति, परिचर्या च करोति; सः सर्वेषां शासकः अस्ति। ||१||

ਮੇਰਾ ਪ੍ਰਭੁ ਰਾਂਗਿ ਘਣੌ ਅਤਿ ਰੂੜੌ ॥
मेरा प्रभु रांगि घणौ अति रूड़ौ ॥

मम देवः अत्यन्तं सुन्दरं गौरवपूर्णं च वर्णं रञ्जितः अस्ति।

ਦੀਨ ਦਇਆਲੁ ਪ੍ਰੀਤਮ ਮਨਮੋਹਨੁ ਅਤਿ ਰਸ ਲਾਲ ਸਗੂੜੌ ॥੧॥ ਰਹਾਉ ॥
दीन दइआलु प्रीतम मनमोहनु अति रस लाल सगूड़ौ ॥१॥ रहाउ ॥

नम्रदरिद्राणां दयालुः मम प्रियः मनसः प्रलोभनकर्ता अस्ति; सः एतावत् अतीव मधुरः, तस्य प्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः। ||१||विराम||

ਊਪਰਿ ਕੂਪੁ ਗਗਨ ਪਨਿਹਾਰੀ ਅੰਮ੍ਰਿਤੁ ਪੀਵਣਹਾਰਾ ॥
ऊपरि कूपु गगन पनिहारी अंम्रितु पीवणहारा ॥

दशमद्वारे कूपः उच्चैः अस्ति; अम्ब्रोसियल अमृतं प्रवहति, अहं च तत् अन्तः पिबामि।

ਜਿਸ ਕੀ ਰਚਨਾ ਸੋ ਬਿਧਿ ਜਾਣੈ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਵੀਚਾਰਾ ॥੨॥
जिस की रचना सो बिधि जाणै गुरमुखि गिआनु वीचारा ॥२॥

सृष्टिः तस्यैव; स एव तस्य मार्गान् साधनान् च जानाति। गुरमुखः आध्यात्मिकप्रज्ञायाः चिन्तनं करोति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430