श्री गुरु ग्रन्थ साहिबः

पुटः - 637


ਬਿਖੁ ਮਾਇਆ ਚਿਤੁ ਮੋਹਿਆ ਭਾਈ ਚਤੁਰਾਈ ਪਤਿ ਖੋਇ ॥
बिखु माइआ चितु मोहिआ भाई चतुराई पति खोइ ॥

विषयुक्ता माया चैतन्यं प्रलोभितवती हे दैवभ्रातरः; चतुरयुक्तिभिः गौरवं नष्टं भवति ।

ਚਿਤ ਮਹਿ ਠਾਕੁਰੁ ਸਚਿ ਵਸੈ ਭਾਈ ਜੇ ਗੁਰ ਗਿਆਨੁ ਸਮੋਇ ॥੨॥
चित महि ठाकुरु सचि वसै भाई जे गुर गिआनु समोइ ॥२॥

सत्येश्वरः गुरुश्च चेतनायां तिष्ठति हे दैवभ्रातरः यदि गुरुस्य आध्यात्मिकप्रज्ञा तस्मिन् व्याप्ता भवति। ||२||

ਰੂੜੌ ਰੂੜੌ ਆਖੀਐ ਭਾਈ ਰੂੜੌ ਲਾਲ ਚਲੂਲੁ ॥
रूड़ौ रूड़ौ आखीऐ भाई रूड़ौ लाल चलूलु ॥

सुन्दरः, सुन्दरः, भगवान् उच्यते, हे दैवभ्रातरः; सुन्दरं, खसखसस्य गहनं किरमिजीवर्णं इव।

ਜੇ ਮਨੁ ਹਰਿ ਸਿਉ ਬੈਰਾਗੀਐ ਭਾਈ ਦਰਿ ਘਰਿ ਸਾਚੁ ਅਭੂਲੁ ॥੩॥
जे मनु हरि सिउ बैरागीऐ भाई दरि घरि साचु अभूलु ॥३॥

यदि मनुष्यः भगवन्तं विरक्ततया प्रेम करोति, हे दैवभ्रातरः, सः भगवतः दरबारस्य गृहे च सत्यः अमोघः इति न्याय्यते। ||३||

ਪਾਤਾਲੀ ਆਕਾਸਿ ਤੂ ਭਾਈ ਘਰਿ ਘਰਿ ਤੂ ਗੁਣ ਗਿਆਨੁ ॥
पाताली आकासि तू भाई घरि घरि तू गुण गिआनु ॥

पातालक्षेत्रेषु स्वर्गाकाशेषु च व्याप्तोऽसि; भवतः प्रज्ञा महिमा च एकैकस्य हृदये अस्ति।

ਗੁਰ ਮਿਲਿਐ ਸੁਖੁ ਪਾਇਆ ਭਾਈ ਚੂਕਾ ਮਨਹੁ ਗੁਮਾਨੁ ॥੪॥
गुर मिलिऐ सुखु पाइआ भाई चूका मनहु गुमानु ॥४॥

गुरुणा सह मिलित्वा शान्तिं लभते, हे दैवभ्रातरः, अभिमानं च मनसा निवर्तते। ||४||

ਜਲਿ ਮਲਿ ਕਾਇਆ ਮਾਜੀਐ ਭਾਈ ਭੀ ਮੈਲਾ ਤਨੁ ਹੋਇ ॥
जलि मलि काइआ माजीऐ भाई भी मैला तनु होइ ॥

जलेन मर्दनं कृत्वा शरीरं शोधयितुं शक्यते, हे दैवभ्रातरः, परन्तु शरीरं पुनः मलिनं भवति।

ਗਿਆਨਿ ਮਹਾ ਰਸਿ ਨਾਈਐ ਭਾਈ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥੫॥
गिआनि महा रसि नाईऐ भाई मनु तनु निरमलु होइ ॥५॥

आध्यात्मिकप्रज्ञापरमतत्त्वे स्नात्वा दैवभ्रातरः मनः शरीरं च शुद्धं भवति। ||५||

ਦੇਵੀ ਦੇਵਾ ਪੂਜੀਐ ਭਾਈ ਕਿਆ ਮਾਗਉ ਕਿਆ ਦੇਹਿ ॥
देवी देवा पूजीऐ भाई किआ मागउ किआ देहि ॥

देवदेवताः किमर्थं पूज्यन्ते दैवभ्रातरः | तेभ्यः किं याचयितुम् अर्हति ? ते अस्मान् किं दातुं शक्नुवन्ति?

ਪਾਹਣੁ ਨੀਰਿ ਪਖਾਲੀਐ ਭਾਈ ਜਲ ਮਹਿ ਬੂਡਹਿ ਤੇਹਿ ॥੬॥
पाहणु नीरि पखालीऐ भाई जल महि बूडहि तेहि ॥६॥

शिलादेवाः जलेन प्रक्षालिताः भवन्ति, हे दैवभ्रातरः, परन्तु ते केवलं जले मज्जन्ति। ||६||

ਗੁਰ ਬਿਨੁ ਅਲਖੁ ਨ ਲਖੀਐ ਭਾਈ ਜਗੁ ਬੂਡੈ ਪਤਿ ਖੋਇ ॥
गुर बिनु अलखु न लखीऐ भाई जगु बूडै पति खोइ ॥

गुरुं विना अदृष्टः प्रभुः न दृश्यते, हे दैवभ्रातरः; जगत् मज्जति, गौरवं त्यक्त्वा।

ਮੇਰੇ ਠਾਕੁਰ ਹਾਥਿ ਵਡਾਈਆ ਭਾਈ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੭॥
मेरे ठाकुर हाथि वडाईआ भाई जै भावै तै देइ ॥७॥

महत्त्वं मम भगवतः गुरुस्य च हस्ते अस्ति, हे दैवभ्रातरः; यथा प्रसन्नः, सः ददाति। ||७||

ਬਈਅਰਿ ਬੋਲੈ ਮੀਠੁਲੀ ਭਾਈ ਸਾਚੁ ਕਹੈ ਪਿਰ ਭਾਇ ॥
बईअरि बोलै मीठुली भाई साचु कहै पिर भाइ ॥

सा आत्मा वधूः मधुरभाषिणी सत्यं वदति, हे दैवभ्रातरः, सा भर्तुः भगवतः प्रियं भवति।

ਬਿਰਹੈ ਬੇਧੀ ਸਚਿ ਵਸੀ ਭਾਈ ਅਧਿਕ ਰਹੀ ਹਰਿ ਨਾਇ ॥੮॥
बिरहै बेधी सचि वसी भाई अधिक रही हरि नाइ ॥८॥

तस्य प्रेम्णा विद्धा सत्ये तिष्ठति हे दैवभ्रातरः भगवतः नाम्ना गहनतया ओतप्रोता। ||८||

ਸਭੁ ਕੋ ਆਖੈ ਆਪਣਾ ਭਾਈ ਗੁਰ ਤੇ ਬੁਝੈ ਸੁਜਾਨੁ ॥
सभु को आखै आपणा भाई गुर ते बुझै सुजानु ॥

सर्वे ईश्वरं स्वकीयं वदन्ति हे दैवभ्रातरः, परन्तु सर्वज्ञः प्रभुः केवलं गुरुद्वारा एव ज्ञायते।

ਜੋ ਬੀਧੇ ਸੇ ਊਬਰੇ ਭਾਈ ਸਬਦੁ ਸਚਾ ਨੀਸਾਨੁ ॥੯॥
जो बीधे से ऊबरे भाई सबदु सचा नीसानु ॥९॥

ये तस्य प्रेम्णा विद्धाः भवन्ति, ते त्राता भवन्ति, हे दैवभ्रातरः; ते शब्दस्य सत्यवचनस्य चिह्नं वहन्ति। ||९||

ਈਧਨੁ ਅਧਿਕ ਸਕੇਲੀਐ ਭਾਈ ਪਾਵਕੁ ਰੰਚਕ ਪਾਇ ॥
ईधनु अधिक सकेलीऐ भाई पावकु रंचक पाइ ॥

दह्यते महती दारुराशिः हे दैवभ्रातरः यदि लघु अग्निः प्रयोज्यते।

ਖਿਨੁ ਪਲੁ ਨਾਮੁ ਰਿਦੈ ਵਸੈ ਭਾਈ ਨਾਨਕ ਮਿਲਣੁ ਸੁਭਾਇ ॥੧੦॥੪॥
खिनु पलु नामु रिदै वसै भाई नानक मिलणु सुभाइ ॥१०॥४॥

तथैव यदि नाम भगवतः नाम क्षणं क्षणमपि हृदये निवसति हे दैवभ्रातरः, तदा भगवता सह सहजतया मिलति हे नानक। ||१०||४||

ਸੋਰਠਿ ਮਹਲਾ ੩ ਘਰੁ ੧ ਤਿਤੁਕੀ ॥
सोरठि महला ३ घरु १ तितुकी ॥

सोरत्'ह, तृतीय मेहल, प्रथम गृह, थि-थुकाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭਗਤਾ ਦੀ ਸਦਾ ਤੂ ਰਖਦਾ ਹਰਿ ਜੀਉ ਧੁਰਿ ਤੂ ਰਖਦਾ ਆਇਆ ॥
भगता दी सदा तू रखदा हरि जीउ धुरि तू रखदा आइआ ॥

भक्तानां गौरवं सदा रक्षसि प्रभो; त्वया तान् कालादौ एव रक्षिताः ।

ਪ੍ਰਹਿਲਾਦ ਜਨ ਤੁਧੁ ਰਾਖਿ ਲਏ ਹਰਿ ਜੀਉ ਹਰਣਾਖਸੁ ਮਾਰਿ ਪਚਾਇਆ ॥
प्रहिलाद जन तुधु राखि लए हरि जीउ हरणाखसु मारि पचाइआ ॥

प्रह्लादं भृत्यं प्रह्लादं रक्षित्वा हरणखाशं संहारयसि ।

ਗੁਰਮੁਖਾ ਨੋ ਪਰਤੀਤਿ ਹੈ ਹਰਿ ਜੀਉ ਮਨਮੁਖ ਭਰਮਿ ਭੁਲਾਇਆ ॥੧॥
गुरमुखा नो परतीति है हरि जीउ मनमुख भरमि भुलाइआ ॥१॥

गुरमुखाः प्रियेश्वरे श्रद्धां कुर्वन्ति, किन्तु स्वेच्छा मनमुखाः संशयेन मोहिताः भवन्ति। ||१||

ਹਰਿ ਜੀ ਏਹ ਤੇਰੀ ਵਡਿਆਈ ॥
हरि जी एह तेरी वडिआई ॥

हे प्रिये भगवन्, एषः तव महिमा।

ਭਗਤਾ ਕੀ ਪੈਜ ਰਖੁ ਤੂ ਸੁਆਮੀ ਭਗਤ ਤੇਰੀ ਸਰਣਾਈ ॥ ਰਹਾਉ ॥
भगता की पैज रखु तू सुआमी भगत तेरी सरणाई ॥ रहाउ ॥

त्वं भक्तानां मानं रक्षसि भगवन्; तव भक्ताः तव अभयारण्यम् अन्विषन्ति। ||विरामः||

ਭਗਤਾ ਨੋ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਕਾਲੁ ਨ ਨੇੜੈ ਜਾਈ ॥
भगता नो जमु जोहि न साकै कालु न नेड़ै जाई ॥

मृत्योः दूतः तव भक्तान् स्पृशितुं न शक्नोति; मृत्युः तान् उपसर्पयितुं अपि न शक्नोति।

ਕੇਵਲ ਰਾਮ ਨਾਮੁ ਮਨਿ ਵਸਿਆ ਨਾਮੇ ਹੀ ਮੁਕਤਿ ਪਾਈ ॥
केवल राम नामु मनि वसिआ नामे ही मुकति पाई ॥

तेषां मनसि भगवतः नाम एव तिष्ठति; नाम भगवतः नामद्वारा ते मुक्तिं प्राप्नुवन्ति।

ਰਿਧਿ ਸਿਧਿ ਸਭ ਭਗਤਾ ਚਰਣੀ ਲਾਗੀ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਈ ॥੨॥
रिधि सिधि सभ भगता चरणी लागी गुर कै सहजि सुभाई ॥२॥

धनं सिद्धानां च सर्वाणि आध्यात्मिकशक्तयः भगवतः भक्तानां चरणयोः पतन्ति; ते गुरुतः शान्तिं शान्तिं च प्राप्नुवन्ति। ||२||

ਮਨਮੁਖਾ ਨੋ ਪਰਤੀਤਿ ਨ ਆਵੀ ਅੰਤਰਿ ਲੋਭ ਸੁਆਉ ॥
मनमुखा नो परतीति न आवी अंतरि लोभ सुआउ ॥

स्वेच्छा मनमुखानां श्रद्धा नास्ति; लोभेन स्वार्थेन च पूर्णाः भवन्ति।

ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਸਬਦੁ ਨ ਭੇਦਿਓ ਹਰਿ ਨਾਮਿ ਨ ਲਾਗਾ ਭਾਉ ॥
गुरमुखि हिरदै सबदु न भेदिओ हरि नामि न लागा भाउ ॥

ते गुरमुखाः न सन्ति - ते शबादस्य वचनं हृदये न अवगच्छन्ति; ते नाम भगवतः नाम न प्रेम्णा भवन्ति।

ਕੂੜ ਕਪਟ ਪਾਜੁ ਲਹਿ ਜਾਸੀ ਮਨਮੁਖ ਫੀਕਾ ਅਲਾਉ ॥੩॥
कूड़ कपट पाजु लहि जासी मनमुख फीका अलाउ ॥३॥

तेषां मिथ्यापाखण्डस्य मुखौटाः पतन्ति; स्वेच्छा मनमुखाः अस्वादवचनैः वदन्ति। ||३||

ਭਗਤਾ ਵਿਚਿ ਆਪਿ ਵਰਤਦਾ ਪ੍ਰਭ ਜੀ ਭਗਤੀ ਹੂ ਤੂ ਜਾਤਾ ॥
भगता विचि आपि वरतदा प्रभ जी भगती हू तू जाता ॥

त्वं भक्तानां माध्यमेन व्याप्तः असि, हे प्रिय देव; तव भक्तानां माध्यमेन त्वं प्रसिद्धः असि ।

ਮਾਇਆ ਮੋਹ ਸਭ ਲੋਕ ਹੈ ਤੇਰੀ ਤੂ ਏਕੋ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
माइआ मोह सभ लोक है तेरी तू एको पुरखु बिधाता ॥

सर्वे जनाः माया प्रलोभ्यन्ते; ते तव भगवन् - त्वमेव दैवस्य शिल्पकारः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430