विषयुक्ता माया चैतन्यं प्रलोभितवती हे दैवभ्रातरः; चतुरयुक्तिभिः गौरवं नष्टं भवति ।
सत्येश्वरः गुरुश्च चेतनायां तिष्ठति हे दैवभ्रातरः यदि गुरुस्य आध्यात्मिकप्रज्ञा तस्मिन् व्याप्ता भवति। ||२||
सुन्दरः, सुन्दरः, भगवान् उच्यते, हे दैवभ्रातरः; सुन्दरं, खसखसस्य गहनं किरमिजीवर्णं इव।
यदि मनुष्यः भगवन्तं विरक्ततया प्रेम करोति, हे दैवभ्रातरः, सः भगवतः दरबारस्य गृहे च सत्यः अमोघः इति न्याय्यते। ||३||
पातालक्षेत्रेषु स्वर्गाकाशेषु च व्याप्तोऽसि; भवतः प्रज्ञा महिमा च एकैकस्य हृदये अस्ति।
गुरुणा सह मिलित्वा शान्तिं लभते, हे दैवभ्रातरः, अभिमानं च मनसा निवर्तते। ||४||
जलेन मर्दनं कृत्वा शरीरं शोधयितुं शक्यते, हे दैवभ्रातरः, परन्तु शरीरं पुनः मलिनं भवति।
आध्यात्मिकप्रज्ञापरमतत्त्वे स्नात्वा दैवभ्रातरः मनः शरीरं च शुद्धं भवति। ||५||
देवदेवताः किमर्थं पूज्यन्ते दैवभ्रातरः | तेभ्यः किं याचयितुम् अर्हति ? ते अस्मान् किं दातुं शक्नुवन्ति?
शिलादेवाः जलेन प्रक्षालिताः भवन्ति, हे दैवभ्रातरः, परन्तु ते केवलं जले मज्जन्ति। ||६||
गुरुं विना अदृष्टः प्रभुः न दृश्यते, हे दैवभ्रातरः; जगत् मज्जति, गौरवं त्यक्त्वा।
महत्त्वं मम भगवतः गुरुस्य च हस्ते अस्ति, हे दैवभ्रातरः; यथा प्रसन्नः, सः ददाति। ||७||
सा आत्मा वधूः मधुरभाषिणी सत्यं वदति, हे दैवभ्रातरः, सा भर्तुः भगवतः प्रियं भवति।
तस्य प्रेम्णा विद्धा सत्ये तिष्ठति हे दैवभ्रातरः भगवतः नाम्ना गहनतया ओतप्रोता। ||८||
सर्वे ईश्वरं स्वकीयं वदन्ति हे दैवभ्रातरः, परन्तु सर्वज्ञः प्रभुः केवलं गुरुद्वारा एव ज्ञायते।
ये तस्य प्रेम्णा विद्धाः भवन्ति, ते त्राता भवन्ति, हे दैवभ्रातरः; ते शब्दस्य सत्यवचनस्य चिह्नं वहन्ति। ||९||
दह्यते महती दारुराशिः हे दैवभ्रातरः यदि लघु अग्निः प्रयोज्यते।
तथैव यदि नाम भगवतः नाम क्षणं क्षणमपि हृदये निवसति हे दैवभ्रातरः, तदा भगवता सह सहजतया मिलति हे नानक। ||१०||४||
सोरत्'ह, तृतीय मेहल, प्रथम गृह, थि-थुकाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भक्तानां गौरवं सदा रक्षसि प्रभो; त्वया तान् कालादौ एव रक्षिताः ।
प्रह्लादं भृत्यं प्रह्लादं रक्षित्वा हरणखाशं संहारयसि ।
गुरमुखाः प्रियेश्वरे श्रद्धां कुर्वन्ति, किन्तु स्वेच्छा मनमुखाः संशयेन मोहिताः भवन्ति। ||१||
हे प्रिये भगवन्, एषः तव महिमा।
त्वं भक्तानां मानं रक्षसि भगवन्; तव भक्ताः तव अभयारण्यम् अन्विषन्ति। ||विरामः||
मृत्योः दूतः तव भक्तान् स्पृशितुं न शक्नोति; मृत्युः तान् उपसर्पयितुं अपि न शक्नोति।
तेषां मनसि भगवतः नाम एव तिष्ठति; नाम भगवतः नामद्वारा ते मुक्तिं प्राप्नुवन्ति।
धनं सिद्धानां च सर्वाणि आध्यात्मिकशक्तयः भगवतः भक्तानां चरणयोः पतन्ति; ते गुरुतः शान्तिं शान्तिं च प्राप्नुवन्ति। ||२||
स्वेच्छा मनमुखानां श्रद्धा नास्ति; लोभेन स्वार्थेन च पूर्णाः भवन्ति।
ते गुरमुखाः न सन्ति - ते शबादस्य वचनं हृदये न अवगच्छन्ति; ते नाम भगवतः नाम न प्रेम्णा भवन्ति।
तेषां मिथ्यापाखण्डस्य मुखौटाः पतन्ति; स्वेच्छा मनमुखाः अस्वादवचनैः वदन्ति। ||३||
त्वं भक्तानां माध्यमेन व्याप्तः असि, हे प्रिय देव; तव भक्तानां माध्यमेन त्वं प्रसिद्धः असि ।
सर्वे जनाः माया प्रलोभ्यन्ते; ते तव भगवन् - त्वमेव दैवस्य शिल्पकारः।