श्री गुरु ग्रन्थ साहिबः

पुटः - 212


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਜਾ ਕਉ ਬਿਸਰੈ ਰਾਮ ਨਾਮ ਤਾਹੂ ਕਉ ਪੀਰ ॥
जा कउ बिसरै राम नाम ताहू कउ पीर ॥

भगवतः नाम विस्मरन्, दुःखेन दुःखं प्राप्नोति।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਹਰਿ ਰਵਹਿ ਸੇ ਗੁਣੀ ਗਹੀਰ ॥੧॥ ਰਹਾਉ ॥
साधसंगति मिलि हरि रवहि से गुणी गहीर ॥१॥ रहाउ ॥

ये साधसंगत, पवित्रसङ्घं सम्मिलिताः, भगवन्तं निवसन्ति, ते गुणसागरं प्राप्नुवन्ति। ||१||विराम||

ਜਾ ਕਉ ਗੁਰਮੁਖਿ ਰਿਦੈ ਬੁਧਿ ॥
जा कउ गुरमुखि रिदै बुधि ॥

ये गुर्मुखाः प्रज्ञापूर्णाः हृदयाः,

ਤਾ ਕੈ ਕਰ ਤਲ ਨਵ ਨਿਧਿ ਸਿਧਿ ॥੧॥
ता कै कर तल नव निधि सिधि ॥१॥

नवनिधिं धारयन्तु, सिद्धानां चमत्कारिकान् आध्यात्मिकशक्तयः हस्ततलयोः। ||१||

ਜੋ ਜਾਨਹਿ ਹਰਿ ਪ੍ਰਭ ਧਨੀ ॥
जो जानहि हरि प्रभ धनी ॥

ये भगवन्तं भगवन्तं स्वगुरुं विदुः।

ਕਿਛੁ ਨਾਹੀ ਤਾ ਕੈ ਕਮੀ ॥੨॥
किछु नाही ता कै कमी ॥२॥

किमपि अभावं मा कुरुत। ||२||

ਕਰਣੈਹਾਰੁ ਪਛਾਨਿਆ ॥
करणैहारु पछानिआ ॥

ये प्रजापतिं भगवन्तं साक्षात्कयन्ति, २.

ਸਰਬ ਸੂਖ ਰੰਗ ਮਾਣਿਆ ॥੩॥
सरब सूख रंग माणिआ ॥३॥

सर्वान् शान्तिं सुखं च भोजयन्तु। ||३||

ਹਰਿ ਧਨੁ ਜਾ ਕੈ ਗ੍ਰਿਹਿ ਵਸੈ ॥
हरि धनु जा कै ग्रिहि वसै ॥

येषां अन्तःगृहाणि भगवतः धनेन पूर्णानि सन्ति

ਕਹੁ ਨਾਨਕ ਤਿਨ ਸੰਗਿ ਦੁਖੁ ਨਸੈ ॥੪॥੯॥੧੪੭॥
कहु नानक तिन संगि दुखु नसै ॥४॥९॥१४७॥

- वदति नानकः, तेषां सङ्गमे, वेदना प्रयाति। ||४||९||१४७||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਗਰਬੁ ਬਡੋ ਮੂਲੁ ਇਤਨੋ ॥
गरबु बडो मूलु इतनो ॥

तव गौरवः एतावत् महत्, परन्तु भवतः उत्पत्तिः किम् ।

ਰਹਨੁ ਨਹੀ ਗਹੁ ਕਿਤਨੋ ॥੧॥ ਰਹਾਉ ॥
रहनु नही गहु कितनो ॥१॥ रहाउ ॥

भवन्तः कियत् अपि धारयितुं प्रयतन्ते चेदपि भवन्तः तिष्ठितुं न शक्नुवन्ति। ||१||विराम||

ਬੇਬਰਜਤ ਬੇਦ ਸੰਤਨਾ ਉਆਹੂ ਸਿਉ ਰੇ ਹਿਤਨੋ ॥
बेबरजत बेद संतना उआहू सिउ रे हितनो ॥

यत् वेदसन्तैः निषिद्धम् - तेन सह, त्वं प्रेम्णा असि।

ਹਾਰ ਜੂਆਰ ਜੂਆ ਬਿਧੇ ਇੰਦ੍ਰੀ ਵਸਿ ਲੈ ਜਿਤਨੋ ॥੧॥
हार जूआर जूआ बिधे इंद्री वसि लै जितनो ॥१॥

यथा द्यूतक्रीडकः यदृच्छाक्रीडां हारयति तथा त्वं इन्द्रियकामशक्तौ धारितः असि । ||१||

ਹਰਨ ਭਰਨ ਸੰਪੂਰਨਾ ਚਰਨ ਕਮਲ ਰੰਗਿ ਰਿਤਨੋ ॥
हरन भरन संपूरना चरन कमल रंगि रितनो ॥

यः रिक्तं कृत्वा पूरयितुं सर्वशक्तिमान् - तस्य पादकमलेषु भवतः प्रेम नास्ति।

ਨਾਨਕ ਉਧਰੇ ਸਾਧਸੰਗਿ ਕਿਰਪਾ ਨਿਧਿ ਮੈ ਦਿਤਨੋ ॥੨॥੧੦॥੧੪੮॥
नानक उधरे साधसंगि किरपा निधि मै दितनो ॥२॥१०॥१४८॥

हे नानक, अहं त्राता, साध संगत, पवित्रसङ्घे। अहं कृपानिधिना धन्यः अभवम्। ||२||१०||१४८||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮੋਹਿ ਦਾਸਰੋ ਠਾਕੁਰ ਕੋ ॥
मोहि दासरो ठाकुर को ॥

अहं मम भगवतः स्वामिनः च दासः अस्मि।

ਧਾਨੁ ਪ੍ਰਭ ਕਾ ਖਾਨਾ ॥੧॥ ਰਹਾਉ ॥
धानु प्रभ का खाना ॥१॥ रहाउ ॥

ईश्वरः यत् किमपि ददाति तत् अहं खादामि। ||१||विराम||

ਐਸੋ ਹੈ ਰੇ ਖਸਮੁ ਹਮਾਰਾ ॥
ऐसो है रे खसमु हमारा ॥

तादृशः मम प्रभुः स्वामी च।

ਖਿਨ ਮਹਿ ਸਾਜਿ ਸਵਾਰਣਹਾਰਾ ॥੧॥
खिन महि साजि सवारणहारा ॥१॥

क्षणमात्रेण सृजति अलङ्कारयति च । ||१||

ਕਾਮੁ ਕਰੀ ਜੇ ਠਾਕੁਰ ਭਾਵਾ ॥
कामु करी जे ठाकुर भावा ॥

अहं तत् कार्यं करोमि यत् मम भगवन्तं गुरुं च प्रीयते।

ਗੀਤ ਚਰਿਤ ਪ੍ਰਭ ਕੇ ਗੁਨ ਗਾਵਾ ॥੨॥
गीत चरित प्रभ के गुन गावा ॥२॥

अहं ईश्वरस्य महिमागीतानि, तस्य आश्चर्यजनकं नाटकं च गायामि। ||२||

ਸਰਣਿ ਪਰਿਓ ਠਾਕੁਰ ਵਜੀਰਾ ॥
सरणि परिओ ठाकुर वजीरा ॥

अहं भगवतः प्रधानमन्त्रिणः अभयारण्यम् अन्वेषयामि;

ਤਿਨਾ ਦੇਖਿ ਮੇਰਾ ਮਨੁ ਧੀਰਾ ॥੩॥
तिना देखि मेरा मनु धीरा ॥३॥

तं पश्यन् मम मनः सान्त्वितं सान्त्वितं च भवति। ||३||

ਏਕ ਟੇਕ ਏਕੋ ਆਧਾਰਾ ॥
एक टेक एको आधारा ॥

एकः प्रभुः मम आश्रयः, एकः मम स्थिरः लंगरः।

ਜਨ ਨਾਨਕ ਹਰਿ ਕੀ ਲਾਗਾ ਕਾਰਾ ॥੪॥੧੧॥੧੪੯॥
जन नानक हरि की लागा कारा ॥४॥११॥१४९॥

सेवकः नानकः भगवतः कार्ये निरतः अस्ति। ||४||११||१४९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹੈ ਕੋਈ ਐਸਾ ਹਉਮੈ ਤੋਰੈ ॥
है कोई ऐसा हउमै तोरै ॥

किं कश्चित् अस्ति, यः तस्य अहङ्कारं विदारयितुं शक्नोति,

ਇਸੁ ਮੀਠੀ ਤੇ ਇਹੁ ਮਨੁ ਹੋਰੈ ॥੧॥ ਰਹਾਉ ॥
इसु मीठी ते इहु मनु होरै ॥१॥ रहाउ ॥

अस्मात् मधुरमायातः मनः विमुखीकृत्य? ||१||विराम||

ਅਗਿਆਨੀ ਮਾਨੁਖੁ ਭਇਆ ਜੋ ਨਾਹੀ ਸੋ ਲੋਰੈ ॥
अगिआनी मानुखु भइआ जो नाही सो लोरै ॥

मानवता आध्यात्मिकअज्ञाने अस्ति; जनाः अविद्यमानानि वस्तूनि पश्यन्ति।

ਰੈਣਿ ਅੰਧਾਰੀ ਕਾਰੀਆ ਕਵਨ ਜੁਗਤਿ ਜਿਤੁ ਭੋਰੈ ॥੧॥
रैणि अंधारी कारीआ कवन जुगति जितु भोरै ॥१॥

रात्रौ कृष्णा विषादपूर्णा च भवति; कथं प्रदोषः भविष्यति ? ||१||

ਭ੍ਰਮਤੋ ਭ੍ਰਮਤੋ ਹਾਰਿਆ ਅਨਿਕ ਬਿਧੀ ਕਰਿ ਟੋਰੈ ॥
भ्रमतो भ्रमतो हारिआ अनिक बिधी करि टोरै ॥

भ्रमन्, परिभ्रमन्, अहं श्रान्तः अभवम्; सर्वविधं प्रयतमानोऽहं अन्वेषणं कुर्वन् आस्मि।

ਕਹੁ ਨਾਨਕ ਕਿਰਪਾ ਭਈ ਸਾਧਸੰਗਤਿ ਨਿਧਿ ਮੋਰੈ ॥੨॥੧੨॥੧੫੦॥
कहु नानक किरपा भई साधसंगति निधि मोरै ॥२॥१२॥१५०॥

नानकः वदति, तेन मयि दयां कृता; साधसंगतस्य पवित्रसङ्घस्य निधिः मया लब्धः। ||२||१२||१५०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਚਿੰਤਾਮਣਿ ਕਰੁਣਾ ਮਏ ॥੧॥ ਰਹਾਉ ॥
चिंतामणि करुणा मए ॥१॥ रहाउ ॥

स एव कामना रत्नः दयामूर्तिः। ||१||विराम||

ਦੀਨ ਦਇਆਲਾ ਪਾਰਬ੍ਰਹਮ ॥ ਜਾ ਕੈ ਸਿਮਰਣਿ ਸੁਖ ਭਏ ॥੧॥
दीन दइआला पारब्रहम ॥ जा कै सिमरणि सुख भए ॥१॥

परमेश्वरः नम्रेषु दयालुः अस्ति; तस्य स्मरणेन ध्यात्वा शान्तिर्भवति। ||१||

ਅਕਾਲ ਪੁਰਖ ਅਗਾਧਿ ਬੋਧ ॥ ਸੁਨਤ ਜਸੋ ਕੋਟਿ ਅਘ ਖਏ ॥੨॥
अकाल पुरख अगाधि बोध ॥ सुनत जसो कोटि अघ खए ॥२॥

अमृतस्य आदिमस्य प्रज्ञा बोधात् परा अस्ति। तस्य स्तुतिं श्रुत्वा पापानि कोटिशो मेट्यन्ते। ||२||

ਕਿਰਪਾ ਨਿਧਿ ਪ੍ਰਭ ਮਇਆ ਧਾਰਿ ॥ ਨਾਨਕ ਹਰਿ ਹਰਿ ਨਾਮ ਲਏ ॥੩॥੧੩॥੧੫੧॥
किरपा निधि प्रभ मइआ धारि ॥ नानक हरि हरि नाम लए ॥३॥१३॥१५१॥

हे देव करुणानिधि, नानकं तव कृपां कुरु, येन सः भगवतः नाम हर, हर इति पुनरुक्तिं करोतु। ||३||१३||१५१||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੫ ॥
गउड़ी पूरबी महला ५ ॥

गौरी पूर्बी, पञ्चमः मेहलः : १.

ਮੇਰੇ ਮਨ ਸਰਣਿ ਪ੍ਰਭੂ ਸੁਖ ਪਾਏ ॥
मेरे मन सरणि प्रभू सुख पाए ॥

हे मम मनसि ईश्वरस्य अभयारण्ये शान्तिः लभ्यते।

ਜਾ ਦਿਨਿ ਬਿਸਰੈ ਪ੍ਰਾਨ ਸੁਖਦਾਤਾ ਸੋ ਦਿਨੁ ਜਾਤ ਅਜਾਏ ॥੧॥ ਰਹਾਉ ॥
जा दिनि बिसरै प्रान सुखदाता सो दिनु जात अजाए ॥१॥ रहाउ ॥

तस्मिन् दिने यदा जीवन-शान्ति-दाता विस्मृतः भवति - तदा सः दिवसः व्यर्थं गच्छति। ||१||विराम||

ਏਕ ਰੈਣ ਕੇ ਪਾਹੁਨ ਤੁਮ ਆਏ ਬਹੁ ਜੁਗ ਆਸ ਬਧਾਏ ॥
एक रैण के पाहुन तुम आए बहु जुग आस बधाए ॥

एकां अल्परात्रं अतिथिरूपेण आगतः तथापि बहुयुगं जीवितुं आशासे ।

ਗ੍ਰਿਹ ਮੰਦਰ ਸੰਪੈ ਜੋ ਦੀਸੈ ਜਿਉ ਤਰਵਰ ਕੀ ਛਾਏ ॥੧॥
ग्रिह मंदर संपै जो दीसै जिउ तरवर की छाए ॥१॥

गृहाणि भवनानि च धनानि - यत् किमपि दृश्यते, तत् वृक्षस्य छाया इव। ||१||

ਤਨੁ ਮੇਰਾ ਸੰਪੈ ਸਭ ਮੇਰੀ ਬਾਗ ਮਿਲਖ ਸਭ ਜਾਏ ॥
तनु मेरा संपै सभ मेरी बाग मिलख सभ जाए ॥

शरीरं च मे धनं च सर्वोद्यानं सम्पत्तिं च सर्वे गमिष्यन्ति ।

ਦੇਵਨਹਾਰਾ ਬਿਸਰਿਓ ਠਾਕੁਰੁ ਖਿਨ ਮਹਿ ਹੋਤ ਪਰਾਏ ॥੨॥
देवनहारा बिसरिओ ठाकुरु खिन महि होत पराए ॥२॥

त्वया विस्मृता स्वेश्वरं गुरुं च महादाता | क्षणमात्रेण एते अन्यस्याः भविष्यन्ति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430