गौरी, पञ्चम मेहलः १.
भगवतः नाम विस्मरन्, दुःखेन दुःखं प्राप्नोति।
ये साधसंगत, पवित्रसङ्घं सम्मिलिताः, भगवन्तं निवसन्ति, ते गुणसागरं प्राप्नुवन्ति। ||१||विराम||
ये गुर्मुखाः प्रज्ञापूर्णाः हृदयाः,
नवनिधिं धारयन्तु, सिद्धानां चमत्कारिकान् आध्यात्मिकशक्तयः हस्ततलयोः। ||१||
ये भगवन्तं भगवन्तं स्वगुरुं विदुः।
किमपि अभावं मा कुरुत। ||२||
ये प्रजापतिं भगवन्तं साक्षात्कयन्ति, २.
सर्वान् शान्तिं सुखं च भोजयन्तु। ||३||
येषां अन्तःगृहाणि भगवतः धनेन पूर्णानि सन्ति
- वदति नानकः, तेषां सङ्गमे, वेदना प्रयाति। ||४||९||१४७||
गौरी, पञ्चम मेहलः १.
तव गौरवः एतावत् महत्, परन्तु भवतः उत्पत्तिः किम् ।
भवन्तः कियत् अपि धारयितुं प्रयतन्ते चेदपि भवन्तः तिष्ठितुं न शक्नुवन्ति। ||१||विराम||
यत् वेदसन्तैः निषिद्धम् - तेन सह, त्वं प्रेम्णा असि।
यथा द्यूतक्रीडकः यदृच्छाक्रीडां हारयति तथा त्वं इन्द्रियकामशक्तौ धारितः असि । ||१||
यः रिक्तं कृत्वा पूरयितुं सर्वशक्तिमान् - तस्य पादकमलेषु भवतः प्रेम नास्ति।
हे नानक, अहं त्राता, साध संगत, पवित्रसङ्घे। अहं कृपानिधिना धन्यः अभवम्। ||२||१०||१४८||
गौरी, पञ्चम मेहलः १.
अहं मम भगवतः स्वामिनः च दासः अस्मि।
ईश्वरः यत् किमपि ददाति तत् अहं खादामि। ||१||विराम||
तादृशः मम प्रभुः स्वामी च।
क्षणमात्रेण सृजति अलङ्कारयति च । ||१||
अहं तत् कार्यं करोमि यत् मम भगवन्तं गुरुं च प्रीयते।
अहं ईश्वरस्य महिमागीतानि, तस्य आश्चर्यजनकं नाटकं च गायामि। ||२||
अहं भगवतः प्रधानमन्त्रिणः अभयारण्यम् अन्वेषयामि;
तं पश्यन् मम मनः सान्त्वितं सान्त्वितं च भवति। ||३||
एकः प्रभुः मम आश्रयः, एकः मम स्थिरः लंगरः।
सेवकः नानकः भगवतः कार्ये निरतः अस्ति। ||४||११||१४९||
गौरी, पञ्चम मेहलः १.
किं कश्चित् अस्ति, यः तस्य अहङ्कारं विदारयितुं शक्नोति,
अस्मात् मधुरमायातः मनः विमुखीकृत्य? ||१||विराम||
मानवता आध्यात्मिकअज्ञाने अस्ति; जनाः अविद्यमानानि वस्तूनि पश्यन्ति।
रात्रौ कृष्णा विषादपूर्णा च भवति; कथं प्रदोषः भविष्यति ? ||१||
भ्रमन्, परिभ्रमन्, अहं श्रान्तः अभवम्; सर्वविधं प्रयतमानोऽहं अन्वेषणं कुर्वन् आस्मि।
नानकः वदति, तेन मयि दयां कृता; साधसंगतस्य पवित्रसङ्घस्य निधिः मया लब्धः। ||२||१२||१५०||
गौरी, पञ्चम मेहलः १.
स एव कामना रत्नः दयामूर्तिः। ||१||विराम||
परमेश्वरः नम्रेषु दयालुः अस्ति; तस्य स्मरणेन ध्यात्वा शान्तिर्भवति। ||१||
अमृतस्य आदिमस्य प्रज्ञा बोधात् परा अस्ति। तस्य स्तुतिं श्रुत्वा पापानि कोटिशो मेट्यन्ते। ||२||
हे देव करुणानिधि, नानकं तव कृपां कुरु, येन सः भगवतः नाम हर, हर इति पुनरुक्तिं करोतु। ||३||१३||१५१||
गौरी पूर्बी, पञ्चमः मेहलः : १.
हे मम मनसि ईश्वरस्य अभयारण्ये शान्तिः लभ्यते।
तस्मिन् दिने यदा जीवन-शान्ति-दाता विस्मृतः भवति - तदा सः दिवसः व्यर्थं गच्छति। ||१||विराम||
एकां अल्परात्रं अतिथिरूपेण आगतः तथापि बहुयुगं जीवितुं आशासे ।
गृहाणि भवनानि च धनानि - यत् किमपि दृश्यते, तत् वृक्षस्य छाया इव। ||१||
शरीरं च मे धनं च सर्वोद्यानं सम्पत्तिं च सर्वे गमिष्यन्ति ।
त्वया विस्मृता स्वेश्वरं गुरुं च महादाता | क्षणमात्रेण एते अन्यस्याः भविष्यन्ति । ||२||