श्री गुरु ग्रन्थ साहिबः

पुटः - 828


ਤੁਮੑ ਸਮਰਥਾ ਕਾਰਨ ਕਰਨ ॥
तुम समरथा कारन करन ॥

त्वं कारणानां सर्वशक्तिमान् ।

ਢਾਕਨ ਢਾਕਿ ਗੋਬਿਦ ਗੁਰ ਮੇਰੇ ਮੋਹਿ ਅਪਰਾਧੀ ਸਰਨ ਚਰਨ ॥੧॥ ਰਹਾਉ ॥
ढाकन ढाकि गोबिद गुर मेरे मोहि अपराधी सरन चरन ॥१॥ रहाउ ॥

मम दोषान् आच्छादय जगत्पते गुरु मम; अहं पापी - अहं तव पादस्य अभयारण्यम् अन्वेषयामि। ||१||विराम||

ਜੋ ਜੋ ਕੀਨੋ ਸੋ ਤੁਮੑ ਜਾਨਿਓ ਪੇਖਿਓ ਠਉਰ ਨਾਹੀ ਕਛੁ ਢੀਠ ਮੁਕਰਨ ॥
जो जो कीनो सो तुम जानिओ पेखिओ ठउर नाही कछु ढीठ मुकरन ॥

यत्किमपि वयं कुर्मः, त्वं पश्यसि जानासि च; न कश्चित् हठपूर्वकं एतत् नकारयितुं शक्नोति।

ਬਡ ਪਰਤਾਪੁ ਸੁਨਿਓ ਪ੍ਰਭ ਤੁਮੑਰੋ ਕੋਟਿ ਅਘਾ ਤੇਰੋ ਨਾਮ ਹਰਨ ॥੧॥
बड परतापु सुनिओ प्रभ तुमरो कोटि अघा तेरो नाम हरन ॥१॥

तव गौरवपूर्णा कान्तिः महती अस्ति! अतः मया ईश्वरः श्रुतम्। कोटिकोटिपापानि तव नाम्ना नश्यन्ति। ||१||

ਹਮਰੋ ਸਹਾਉ ਸਦਾ ਸਦ ਭੂਲਨ ਤੁਮੑਰੋ ਬਿਰਦੁ ਪਤਿਤ ਉਧਰਨ ॥
हमरो सहाउ सदा सद भूलन तुमरो बिरदु पतित उधरन ॥

त्रुटिं कर्तुं मम स्वभावः, नित्यं नित्यं; पापिनां उद्धाराय भवतः स्वाभाविकः मार्गः अस्ति।

ਕਰੁਣਾ ਮੈ ਕਿਰਪਾਲ ਕ੍ਰਿਪਾ ਨਿਧਿ ਜੀਵਨ ਪਦ ਨਾਨਕ ਹਰਿ ਦਰਸਨ ॥੨॥੨॥੧੧੮॥
करुणा मै किरपाल क्रिपा निधि जीवन पद नानक हरि दरसन ॥२॥२॥११८॥

दयामूर्तिः करुणानिधिः च दयालु भगवन्; भवतः दर्शनस्य धन्यदृष्ट्या नानकः जीवने मोक्षस्य अवस्थां प्राप्तवान्। ||२||२||११८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਐਸੀ ਕਿਰਪਾ ਮੋਹਿ ਕਰਹੁ ॥
ऐसी किरपा मोहि करहु ॥

एतादृशी दया मां भगवन् ।

ਸੰਤਹ ਚਰਣ ਹਮਾਰੋ ਮਾਥਾ ਨੈਨ ਦਰਸੁ ਤਨਿ ਧੂਰਿ ਪਰਹੁ ॥੧॥ ਰਹਾਉ ॥
संतह चरण हमारो माथा नैन दरसु तनि धूरि परहु ॥१॥ रहाउ ॥

यथा मम ललाटः सन्तानाम् पादौ स्पृशति, मम नेत्राणि च तेषां दर्शनस्य भगवन्तं दर्शनं पश्यन्ति, मम शरीरं च तेषां पादस्य रजसा पतति। ||१||विराम||

ਗੁਰ ਕੋ ਸਬਦੁ ਮੇਰੈ ਹੀਅਰੈ ਬਾਸੈ ਹਰਿ ਨਾਮਾ ਮਨ ਸੰਗਿ ਧਰਹੁ ॥
गुर को सबदु मेरै हीअरै बासै हरि नामा मन संगि धरहु ॥

गुरुशब्दवचनं मम हृदये स्थातु, भगवतः नाम मम मनसि निहितं भवतु।

ਤਸਕਰ ਪੰਚ ਨਿਵਾਰਹੁ ਠਾਕੁਰ ਸਗਲੋ ਭਰਮਾ ਹੋਮਿ ਜਰਹੁ ॥੧॥
तसकर पंच निवारहु ठाकुर सगलो भरमा होमि जरहु ॥१॥

पञ्च चौरान् विसृजन्तु मम भगवन्, मम संशयाः सर्वे धूपवत् दहन्तु। ||१||

ਜੋ ਤੁਮੑ ਕਰਹੁ ਸੋਈ ਭਲ ਮਾਨੈ ਭਾਵਨੁ ਦੁਬਿਧਾ ਦੂਰਿ ਟਰਹੁ ॥
जो तुम करहु सोई भल मानै भावनु दुबिधा दूरि टरहु ॥

यत्किमपि त्वं करोषि, अहं भद्रं स्वीकुर्वन् अस्मि; द्वैतभावं मया निष्कासितम्।

ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਤੁਮ ਹੀ ਦਾਤੇ ਸੰਤਸੰਗਿ ਲੇ ਮੋਹਿ ਉਧਰਹੁ ॥੨॥੩॥੧੧੯॥
नानक के प्रभ तुम ही दाते संतसंगि ले मोहि उधरहु ॥२॥३॥११९॥

त्वं नानकस्य देवः, महान् दाता; सन्तसङ्घे मां मुक्तं कुरु। ||२||३||११९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਐਸੀ ਦੀਖਿਆ ਜਨ ਸਿਉ ਮੰਗਾ ॥
ऐसी दीखिआ जन सिउ मंगा ॥

तव विनयशीलभृत्येभ्यः एतादृशं उपदेशं याचयामि ।

ਤੁਮੑਰੋ ਧਿਆਨੁ ਤੁਮੑਾਰੋ ਰੰਗਾ ॥
तुमरो धिआनु तुमारो रंगा ॥

यथा अहं त्वां ध्यायामि, त्वां च प्रेम करोमि।

ਤੁਮੑਰੀ ਸੇਵਾ ਤੁਮੑਾਰੇ ਅੰਗਾ ॥੧॥ ਰਹਾਉ ॥
तुमरी सेवा तुमारे अंगा ॥१॥ रहाउ ॥

त्वां च सेवित्वा तव सत्त्वस्य भागः भव। ||१||विराम||

ਜਨ ਕੀ ਟਹਲ ਸੰਭਾਖਨੁ ਜਨ ਸਿਉ ਊਠਨੁ ਬੈਠਨੁ ਜਨ ਕੈ ਸੰਗਾ ॥
जन की टहल संभाखनु जन सिउ ऊठनु बैठनु जन कै संगा ॥

अहं तस्य विनयशीलं सेवकान् सेवयामि, तेषां सह वदामि, तेषां सह तिष्ठामि च।

ਜਨ ਚਰ ਰਜ ਮੁਖਿ ਮਾਥੈ ਲਾਗੀ ਆਸਾ ਪੂਰਨ ਅਨੰਤ ਤਰੰਗਾ ॥੧॥
जन चर रज मुखि माथै लागी आसा पूरन अनंत तरंगा ॥१॥

तस्य विनयशीलानाम् भृत्यानां पादरजः मम मुखस्य ललाटस्य च उपरि प्रयोजयामि; मम आशाः, कामस्य बहूनां तरङ्गाः च सिद्धाः भवन्ति। ||१||

ਜਨ ਪਾਰਬ੍ਰਹਮ ਜਾ ਕੀ ਨਿਰਮਲ ਮਹਿਮਾ ਜਨ ਕੇ ਚਰਨ ਤੀਰਥ ਕੋਟਿ ਗੰਗਾ ॥
जन पारब्रहम जा की निरमल महिमा जन के चरन तीरथ कोटि गंगा ॥

निर्मलं शुद्धं च परमेश्वरस्य विनयशीलसेवकानां स्तुतिः; तस्य विनयशीलभृत्यानां पादाः तीर्थतीर्थकोटिसमाः सन्ति।

ਜਨ ਕੀ ਧੂਰਿ ਕੀਓ ਮਜਨੁ ਨਾਨਕ ਜਨਮ ਜਨਮ ਕੇ ਹਰੇ ਕਲੰਗਾ ॥੨॥੪॥੧੨੦॥
जन की धूरि कीओ मजनु नानक जनम जनम के हरे कलंगा ॥२॥४॥१२०॥

नानकः स्वविनयभृत्यानां पादरजसा स्नानं करोति; असंख्यावताराणां पापनिवासाः प्रक्षालिताः। ||२||४||१२०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਜਿਉ ਭਾਵੈ ਤਿਉ ਮੋਹਿ ਪ੍ਰਤਿਪਾਲ ॥
जिउ भावै तिउ मोहि प्रतिपाल ॥

यदि त्वां प्रीयते तर्हि मां पोषय ।

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰ ਸਤਿਗੁਰ ਹਮ ਬਾਰਿਕ ਤੁਮੑ ਪਿਤਾ ਕਿਰਪਾਲ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम परमेसर सतिगुर हम बारिक तुम पिता किरपाल ॥१॥ रहाउ ॥

परमेश्वर देव परमेश्वर सत्यगुरु तव पुत्रोऽस्मि त्वं मे करुणामय पिता ।। ||१||विराम||

ਮੋਹਿ ਨਿਰਗੁਣ ਗੁਣੁ ਨਾਹੀ ਕੋਈ ਪਹੁਚਿ ਨ ਸਾਕਉ ਤੁਮੑਰੀ ਘਾਲ ॥
मोहि निरगुण गुणु नाही कोई पहुचि न साकउ तुमरी घाल ॥

अहं व्यर्थः अस्मि; मम गुणाः सर्वथा नास्ति। अहं तव कर्माणि अवगन्तुं न शक्नोमि।

ਤੁਮਰੀ ਗਤਿ ਮਿਤਿ ਤੁਮ ਹੀ ਜਾਨਹੁ ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੁਮਰੋ ਮਾਲ ॥੧॥
तुमरी गति मिति तुम ही जानहु जीउ पिंडु सभु तुमरो माल ॥१॥

त्वमेव तव स्थितिं विस्तारं च जानासि। मम आत्मा शरीरं सम्पत्तिं च सर्वं तव । ||१||

ਅੰਤਰਜਾਮੀ ਪੁਰਖ ਸੁਆਮੀ ਅਨਬੋਲਤ ਹੀ ਜਾਨਹੁ ਹਾਲ ॥
अंतरजामी पुरख सुआमी अनबोलत ही जानहु हाल ॥

त्वं अन्तःज्ञः, हृदयानाम् अन्वेषकः, प्राथमिकः प्रभुः, गुरुः च असि; अवाच्यमपि त्वं जानासि।

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇ ਹਮਾਰੋ ਨਾਨਕ ਪ੍ਰਭ ਜੀਉ ਨਦਰਿ ਨਿਹਾਲ ॥੨॥੫॥੧੨੧॥
तनु मनु सीतलु होइ हमारो नानक प्रभ जीउ नदरि निहाल ॥२॥५॥१२१॥

मम शरीरं मनः च शीतलं शान्तं च नानक ईश्वरस्य प्रसाददृष्ट्या। ||२||५||१२१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਰਾਖੁ ਸਦਾ ਪ੍ਰਭ ਅਪਨੈ ਸਾਥ ॥
राखु सदा प्रभ अपनै साथ ॥

मां त्वया सह सदा रक्षे देव।

ਤੂ ਹਮਰੋ ਪ੍ਰੀਤਮੁ ਮਨਮੋਹਨੁ ਤੁਝ ਬਿਨੁ ਜੀਵਨੁ ਸਗਲ ਅਕਾਥ ॥੧॥ ਰਹਾਉ ॥
तू हमरो प्रीतमु मनमोहनु तुझ बिनु जीवनु सगल अकाथ ॥१॥ रहाउ ॥

त्वं मम प्रियः, मम मनसः प्रलोभनकर्ता; त्वां विना मम जीवनं सर्वथा व्यर्थम् अस्ति। ||१||विराम||

ਰੰਕ ਤੇ ਰਾਉ ਕਰਤ ਖਿਨ ਭੀਤਰਿ ਪ੍ਰਭੁ ਮੇਰੋ ਅਨਾਥ ਕੋ ਨਾਥ ॥
रंक ते राउ करत खिन भीतरि प्रभु मेरो अनाथ को नाथ ॥

क्षणमात्रेण त्वं याचकं राजानं परिणमयसि; हे देव त्वं स्वामिनाम् स्वामी असि ।

ਜਲਤ ਅਗਨਿ ਮਹਿ ਜਨ ਆਪਿ ਉਧਾਰੇ ਕਰਿ ਅਪੁਨੇ ਦੇ ਰਾਖੇ ਹਾਥ ॥੧॥
जलत अगनि महि जन आपि उधारे करि अपुने दे राखे हाथ ॥१॥

त्वं विनयशीलं भृत्यान् प्रज्वलितवह्नितः तारयसि; स्वकीयान् करोषि हस्तेन रक्षसि । ||१||

ਸੀਤਲ ਸੁਖੁ ਪਾਇਓ ਮਨ ਤ੍ਰਿਪਤੇ ਹਰਿ ਸਿਮਰਤ ਸ੍ਰਮ ਸਗਲੇ ਲਾਥ ॥
सीतल सुखु पाइओ मन त्रिपते हरि सिमरत स्रम सगले लाथ ॥

अहं शान्तिं शीतलं शान्तिं च प्राप्नोमि, मम मनः तृप्तं भवति; भगवतः स्मरणं ध्यात्वा सर्वे संघर्षाः समाप्ताः भवन्ति।

ਨਿਧਿ ਨਿਧਾਨ ਨਾਨਕ ਹਰਿ ਸੇਵਾ ਅਵਰ ਸਿਆਨਪ ਸਗਲ ਅਕਾਥ ॥੨॥੬॥੧੨੨॥
निधि निधान नानक हरि सेवा अवर सिआनप सगल अकाथ ॥२॥६॥१२२॥

भगवतः सेवा नानक निधिनिधिः; अन्ये सर्वे चतुराः युक्तयः निष्प्रयोजनाः सन्ति। ||२||६||१२२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430