त्वं कारणानां सर्वशक्तिमान् ।
मम दोषान् आच्छादय जगत्पते गुरु मम; अहं पापी - अहं तव पादस्य अभयारण्यम् अन्वेषयामि। ||१||विराम||
यत्किमपि वयं कुर्मः, त्वं पश्यसि जानासि च; न कश्चित् हठपूर्वकं एतत् नकारयितुं शक्नोति।
तव गौरवपूर्णा कान्तिः महती अस्ति! अतः मया ईश्वरः श्रुतम्। कोटिकोटिपापानि तव नाम्ना नश्यन्ति। ||१||
त्रुटिं कर्तुं मम स्वभावः, नित्यं नित्यं; पापिनां उद्धाराय भवतः स्वाभाविकः मार्गः अस्ति।
दयामूर्तिः करुणानिधिः च दयालु भगवन्; भवतः दर्शनस्य धन्यदृष्ट्या नानकः जीवने मोक्षस्य अवस्थां प्राप्तवान्। ||२||२||११८||
बिलावल, पंचम मेहलः १.
एतादृशी दया मां भगवन् ।
यथा मम ललाटः सन्तानाम् पादौ स्पृशति, मम नेत्राणि च तेषां दर्शनस्य भगवन्तं दर्शनं पश्यन्ति, मम शरीरं च तेषां पादस्य रजसा पतति। ||१||विराम||
गुरुशब्दवचनं मम हृदये स्थातु, भगवतः नाम मम मनसि निहितं भवतु।
पञ्च चौरान् विसृजन्तु मम भगवन्, मम संशयाः सर्वे धूपवत् दहन्तु। ||१||
यत्किमपि त्वं करोषि, अहं भद्रं स्वीकुर्वन् अस्मि; द्वैतभावं मया निष्कासितम्।
त्वं नानकस्य देवः, महान् दाता; सन्तसङ्घे मां मुक्तं कुरु। ||२||३||११९||
बिलावल, पंचम मेहलः १.
तव विनयशीलभृत्येभ्यः एतादृशं उपदेशं याचयामि ।
यथा अहं त्वां ध्यायामि, त्वां च प्रेम करोमि।
त्वां च सेवित्वा तव सत्त्वस्य भागः भव। ||१||विराम||
अहं तस्य विनयशीलं सेवकान् सेवयामि, तेषां सह वदामि, तेषां सह तिष्ठामि च।
तस्य विनयशीलानाम् भृत्यानां पादरजः मम मुखस्य ललाटस्य च उपरि प्रयोजयामि; मम आशाः, कामस्य बहूनां तरङ्गाः च सिद्धाः भवन्ति। ||१||
निर्मलं शुद्धं च परमेश्वरस्य विनयशीलसेवकानां स्तुतिः; तस्य विनयशीलभृत्यानां पादाः तीर्थतीर्थकोटिसमाः सन्ति।
नानकः स्वविनयभृत्यानां पादरजसा स्नानं करोति; असंख्यावताराणां पापनिवासाः प्रक्षालिताः। ||२||४||१२०||
बिलावल, पंचम मेहलः १.
यदि त्वां प्रीयते तर्हि मां पोषय ।
परमेश्वर देव परमेश्वर सत्यगुरु तव पुत्रोऽस्मि त्वं मे करुणामय पिता ।। ||१||विराम||
अहं व्यर्थः अस्मि; मम गुणाः सर्वथा नास्ति। अहं तव कर्माणि अवगन्तुं न शक्नोमि।
त्वमेव तव स्थितिं विस्तारं च जानासि। मम आत्मा शरीरं सम्पत्तिं च सर्वं तव । ||१||
त्वं अन्तःज्ञः, हृदयानाम् अन्वेषकः, प्राथमिकः प्रभुः, गुरुः च असि; अवाच्यमपि त्वं जानासि।
मम शरीरं मनः च शीतलं शान्तं च नानक ईश्वरस्य प्रसाददृष्ट्या। ||२||५||१२१||
बिलावल, पंचम मेहलः १.
मां त्वया सह सदा रक्षे देव।
त्वं मम प्रियः, मम मनसः प्रलोभनकर्ता; त्वां विना मम जीवनं सर्वथा व्यर्थम् अस्ति। ||१||विराम||
क्षणमात्रेण त्वं याचकं राजानं परिणमयसि; हे देव त्वं स्वामिनाम् स्वामी असि ।
त्वं विनयशीलं भृत्यान् प्रज्वलितवह्नितः तारयसि; स्वकीयान् करोषि हस्तेन रक्षसि । ||१||
अहं शान्तिं शीतलं शान्तिं च प्राप्नोमि, मम मनः तृप्तं भवति; भगवतः स्मरणं ध्यात्वा सर्वे संघर्षाः समाप्ताः भवन्ति।
भगवतः सेवा नानक निधिनिधिः; अन्ये सर्वे चतुराः युक्तयः निष्प्रयोजनाः सन्ति। ||२||६||१२२||