राग कानरा, चौ-पढ़ाय, चतुर्थ मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
पवित्रजनेन सह मिलित्वा मम मनः प्रफुल्लते।
अहं तेषां पवित्राणां सत्त्वानां यज्ञः, यज्ञः, यज्ञः, यज्ञः; संगत, सङ्घः, सम्मिलितः अहं परं पारं नीतः अस्मि। ||१||विराम||
भगवन् हर हर हर दयया देव, पवित्रस्य पादयोः पतनं कुरु ।
धन्याः धन्याः पवित्राः, ये भगवन्तं परमेश्वरं जानन्ति। पवित्रेण सह मिलित्वा पापिनः अपि उद्धारं प्राप्नुवन्ति। ||१||
मनः परिभ्रमति, परिभ्रमति च समन्ततः सर्वदिशः। पवित्रेण सह मिलित्वा अभिभूतं वशं च भवति,
यथा मत्स्यजीविः जले जालं प्रसारयति तदा मत्स्यं गृहीत्वा आक्रान्तं करोति । ||२||
सन्तः भगवतः सन्ताः आर्याः सज्जनाः। विनयशीलसन्तैः सह मिलित्वा मलं प्रक्षाल्यते।
पापानि अहङ्कारं च सर्वाणि प्रक्षालितानि मलिनवस्त्रप्रक्षालनानि साबुनानि इव। ||३||
मम भगवता गुरुणा मम ललाटे अभिलेखितस्य तस्य पूर्वनिर्धारितस्य दैवस्य अनुसारं मया गुरुस्य सत्यगुरुस्य पादाः हृदये निहिताः।
सर्वदारिद्र्यदुःखनाशकं परमेश्वरं मया लब्धम्; सेवकः नानकः नामद्वारा उद्धारितः भवति। ||४||१||
कानरा, चतुर्थ मेहलः १.
मम मनः सन्तपादरजः |
संगत, सङ्घेन सह मिलित्वा अहं भगवतः प्रवचनं शृणोमि, हर, हर। मम कच्चं असंस्कृतं च मनः भगवतः प्रेम्णा सिक्तम् अस्ति। ||१||विराम||
अहं अविचारितः अचेतनः च अस्मि; अहं ईश्वरस्य स्थितिं विस्तारं च न जानामि। गुरुणा मां विचारशीलं चेतनं च कृतवान्।
ईश्वरः नम्राणां कृते दयालुः अस्ति; सः मां स्वस्य कृतवान्। मम मनः जपति ध्यायति च नाम हरः हरः | ||१||
भगवतः सन्तैः, मनसः प्रियैः सह मिलित्वा अहं मम हृदयं छित्त्वा, तेभ्यः अर्पयामि स्म।
भगवतः सन्तैः सह मिलित्वा अहं भगवता सह मिलित्वा; अयं पापी पवित्रः अभवत्। ||२||
भगवतः विनयशीलाः सेवकाः लोके उच्छ्रिताः इति उच्यन्ते; तेषां मिलित्वा शिलाः अपि मृदु भवन्ति।