श्री गुरु ग्रन्थ साहिबः

पुटः - 1294


ਰਾਗੁ ਕਾਨੜਾ ਚਉਪਦੇ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
रागु कानड़ा चउपदे महला ४ घरु १ ॥

राग कानरा, चौ-पढ़ाय, चतुर्थ मेहल, प्रथम सदन : १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਮੇਰਾ ਮਨੁ ਸਾਧ ਜਨਾਂ ਮਿਲਿ ਹਰਿਆ ॥
मेरा मनु साध जनां मिलि हरिआ ॥

पवित्रजनेन सह मिलित्वा मम मनः प्रफुल्लते।

ਹਉ ਬਲਿ ਬਲਿ ਬਲਿ ਬਲਿ ਸਾਧ ਜਨਾਂ ਕਉ ਮਿਲਿ ਸੰਗਤਿ ਪਾਰਿ ਉਤਰਿਆ ॥੧॥ ਰਹਾਉ ॥
हउ बलि बलि बलि बलि साध जनां कउ मिलि संगति पारि उतरिआ ॥१॥ रहाउ ॥

अहं तेषां पवित्राणां सत्त्वानां यज्ञः, यज्ञः, यज्ञः, यज्ञः; संगत, सङ्घः, सम्मिलितः अहं परं पारं नीतः अस्मि। ||१||विराम||

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਹੁ ਪ੍ਰਭ ਅਪਨੀ ਹਮ ਸਾਧ ਜਨਾਂ ਪਗ ਪਰਿਆ ॥
हरि हरि क्रिपा करहु प्रभ अपनी हम साध जनां पग परिआ ॥

भगवन् हर हर हर दयया देव, पवित्रस्य पादयोः पतनं कुरु ।

ਧਨੁ ਧਨੁ ਸਾਧ ਜਿਨ ਹਰਿ ਪ੍ਰਭੁ ਜਾਨਿਆ ਮਿਲਿ ਸਾਧੂ ਪਤਿਤ ਉਧਰਿਆ ॥੧॥
धनु धनु साध जिन हरि प्रभु जानिआ मिलि साधू पतित उधरिआ ॥१॥

धन्याः धन्याः पवित्राः, ये भगवन्तं परमेश्वरं जानन्ति। पवित्रेण सह मिलित्वा पापिनः अपि उद्धारं प्राप्नुवन्ति। ||१||

ਮਨੂਆ ਚਲੈ ਚਲੈ ਬਹੁ ਬਹੁ ਬਿਧਿ ਮਿਲਿ ਸਾਧੂ ਵਸਗਤਿ ਕਰਿਆ ॥
मनूआ चलै चलै बहु बहु बिधि मिलि साधू वसगति करिआ ॥

मनः परिभ्रमति, परिभ्रमति च समन्ततः सर्वदिशः। पवित्रेण सह मिलित्वा अभिभूतं वशं च भवति,

ਜਿਉਂ ਜਲ ਤੰਤੁ ਪਸਾਰਿਓ ਬਧਕਿ ਗ੍ਰਸਿ ਮੀਨਾ ਵਸਗਤਿ ਖਰਿਆ ॥੨॥
जिउं जल तंतु पसारिओ बधकि ग्रसि मीना वसगति खरिआ ॥२॥

यथा मत्स्यजीविः जले जालं प्रसारयति तदा मत्स्यं गृहीत्वा आक्रान्तं करोति । ||२||

ਹਰਿ ਕੇ ਸੰਤ ਸੰਤ ਭਲ ਨੀਕੇ ਮਿਲਿ ਸੰਤ ਜਨਾ ਮਲੁ ਲਹੀਆ ॥
हरि के संत संत भल नीके मिलि संत जना मलु लहीआ ॥

सन्तः भगवतः सन्ताः आर्याः सज्जनाः। विनयशीलसन्तैः सह मिलित्वा मलं प्रक्षाल्यते।

ਹਉਮੈ ਦੁਰਤੁ ਗਇਆ ਸਭੁ ਨੀਕਰਿ ਜਿਉ ਸਾਬੁਨਿ ਕਾਪਰੁ ਕਰਿਆ ॥੩॥
हउमै दुरतु गइआ सभु नीकरि जिउ साबुनि कापरु करिआ ॥३॥

पापानि अहङ्कारं च सर्वाणि प्रक्षालितानि मलिनवस्त्रप्रक्षालनानि साबुनानि इव। ||३||

ਮਸਤਕਿ ਲਿਲਾਟਿ ਲਿਖਿਆ ਧੁਰਿ ਠਾਕੁਰਿ ਗੁਰ ਸਤਿਗੁਰ ਚਰਨ ਉਰ ਧਰਿਆ ॥
मसतकि लिलाटि लिखिआ धुरि ठाकुरि गुर सतिगुर चरन उर धरिआ ॥

मम भगवता गुरुणा मम ललाटे अभिलेखितस्य तस्य पूर्वनिर्धारितस्य दैवस्य अनुसारं मया गुरुस्य सत्यगुरुस्य पादाः हृदये निहिताः।

ਸਭੁ ਦਾਲਦੁ ਦੂਖ ਭੰਜ ਪ੍ਰਭੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਨਾਮਿ ਉਧਰਿਆ ॥੪॥੧॥
सभु दालदु दूख भंज प्रभु पाइआ जन नानक नामि उधरिआ ॥४॥१॥

सर्वदारिद्र्यदुःखनाशकं परमेश्‍वरं मया लब्धम्; सेवकः नानकः नामद्वारा उद्धारितः भवति। ||४||१||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਮੇਰਾ ਮਨੁ ਸੰਤ ਜਨਾ ਪਗ ਰੇਨ ॥
मेरा मनु संत जना पग रेन ॥

मम मनः सन्तपादरजः |

ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਨੀ ਮਿਲਿ ਸੰਗਤਿ ਮਨੁ ਕੋਰਾ ਹਰਿ ਰੰਗਿ ਭੇਨ ॥੧॥ ਰਹਾਉ ॥
हरि हरि कथा सुनी मिलि संगति मनु कोरा हरि रंगि भेन ॥१॥ रहाउ ॥

संगत, सङ्घेन सह मिलित्वा अहं भगवतः प्रवचनं शृणोमि, हर, हर। मम कच्चं असंस्कृतं च मनः भगवतः प्रेम्णा सिक्तम् अस्ति। ||१||विराम||

ਹਮ ਅਚਿਤ ਅਚੇਤ ਨ ਜਾਨਹਿ ਗਤਿ ਮਿਤਿ ਗੁਰਿ ਕੀਏ ਸੁਚਿਤ ਚਿਤੇਨ ॥
हम अचित अचेत न जानहि गति मिति गुरि कीए सुचित चितेन ॥

अहं अविचारितः अचेतनः च अस्मि; अहं ईश्वरस्य स्थितिं विस्तारं च न जानामि। गुरुणा मां विचारशीलं चेतनं च कृतवान्।

ਪ੍ਰਭਿ ਦੀਨ ਦਇਆਲਿ ਕੀਓ ਅੰਗੀਕ੍ਰਿਤੁ ਮਨਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੇਨ ॥੧॥
प्रभि दीन दइआलि कीओ अंगीक्रितु मनि हरि हरि नामु जपेन ॥१॥

ईश्वरः नम्राणां कृते दयालुः अस्ति; सः मां स्वस्य कृतवान्। मम मनः जपति ध्यायति च नाम हरः हरः | ||१||

ਹਰਿ ਕੇ ਸੰਤ ਮਿਲਹਿ ਮਨ ਪ੍ਰੀਤਮ ਕਟਿ ਦੇਵਉ ਹੀਅਰਾ ਤੇਨ ॥
हरि के संत मिलहि मन प्रीतम कटि देवउ हीअरा तेन ॥

भगवतः सन्तैः, मनसः प्रियैः सह मिलित्वा अहं मम हृदयं छित्त्वा, तेभ्यः अर्पयामि स्म।

ਹਰਿ ਕੇ ਸੰਤ ਮਿਲੇ ਹਰਿ ਮਿਲਿਆ ਹਮ ਕੀਏ ਪਤਿਤ ਪਵੇਨ ॥੨॥
हरि के संत मिले हरि मिलिआ हम कीए पतित पवेन ॥२॥

भगवतः सन्तैः सह मिलित्वा अहं भगवता सह मिलित्वा; अयं पापी पवित्रः अभवत्। ||२||

ਹਰਿ ਕੇ ਜਨ ਊਤਮ ਜਗਿ ਕਹੀਅਹਿ ਜਿਨ ਮਿਲਿਆ ਪਾਥਰ ਸੇਨ ॥
हरि के जन ऊतम जगि कहीअहि जिन मिलिआ पाथर सेन ॥

भगवतः विनयशीलाः सेवकाः लोके उच्छ्रिताः इति उच्यन्ते; तेषां मिलित्वा शिलाः अपि मृदु भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430