श्री गुरु ग्रन्थ साहिबः

पुटः - 279


ਤ੍ਰਿਪਤਿ ਨ ਆਵੈ ਮਾਇਆ ਪਾਛੈ ਪਾਵੈ ॥
त्रिपति न आवै माइआ पाछै पावै ॥

तृप्तिः न लभ्यते मायानुसृत्य ।

ਅਨਿਕ ਭੋਗ ਬਿਖਿਆ ਕੇ ਕਰੈ ॥
अनिक भोग बिखिआ के करै ॥

सर्वान् भ्रष्टान् भोगान् भोक्तुं शक्नोति,

ਨਹ ਤ੍ਰਿਪਤਾਵੈ ਖਪਿ ਖਪਿ ਮਰੈ ॥
नह त्रिपतावै खपि खपि मरै ॥

किन्तु सः अद्यापि न तृप्तः; सः पुनः पुनः क्षीणः भवति यावत् म्रियते।

ਬਿਨਾ ਸੰਤੋਖ ਨਹੀ ਕੋਊ ਰਾਜੈ ॥
बिना संतोख नही कोऊ राजै ॥

सन्तोषं विना कश्चित् तृप्तः न भवति।

ਸੁਪਨ ਮਨੋਰਥ ਬ੍ਰਿਥੇ ਸਭ ਕਾਜੈ ॥
सुपन मनोरथ ब्रिथे सभ काजै ॥

स्वप्ने विषयाः इव तस्य सर्वाः प्रयत्नाः वृथा भवन्ति ।

ਨਾਮ ਰੰਗਿ ਸਰਬ ਸੁਖੁ ਹੋਇ ॥
नाम रंगि सरब सुखु होइ ॥

नामप्रेमद्वारा सर्वा शान्तिः प्राप्यते ।

ਬਡਭਾਗੀ ਕਿਸੈ ਪਰਾਪਤਿ ਹੋਇ ॥
बडभागी किसै परापति होइ ॥

अल्पाः एव एतत् प्राप्नुवन्ति, महता सौभाग्येन।

ਕਰਨ ਕਰਾਵਨ ਆਪੇ ਆਪਿ ॥
करन करावन आपे आपि ॥

स्वयं कारणानां कारणं स्वयम्।

ਸਦਾ ਸਦਾ ਨਾਨਕ ਹਰਿ ਜਾਪਿ ॥੫॥
सदा सदा नानक हरि जापि ॥५॥

सदा नित्यं नानक भगवन्नाम जप ।। ||५||

ਕਰਨ ਕਰਾਵਨ ਕਰਨੈਹਾਰੁ ॥
करन करावन करनैहारु ॥

कर्ता कारणहेतुः प्रजापतिः प्रभुः।

ਇਸ ਕੈ ਹਾਥਿ ਕਹਾ ਬੀਚਾਰੁ ॥
इस कै हाथि कहा बीचारु ॥

मर्त्यानां हस्ते के विचाराः सन्ति ?

ਜੈਸੀ ਦ੍ਰਿਸਟਿ ਕਰੇ ਤੈਸਾ ਹੋਇ ॥
जैसी द्रिसटि करे तैसा होइ ॥

यथा ईश्वरः स्वस्य अनुग्रहस्य दृष्टिपातं क्षिपति तथा ते भवितुं आगच्छन्ति।

ਆਪੇ ਆਪਿ ਆਪਿ ਪ੍ਰਭੁ ਸੋਇ ॥
आपे आपि आपि प्रभु सोइ ॥

ईश्वरः एव, स्वस्य, स्वस्य कृते एव अस्ति।

ਜੋ ਕਿਛੁ ਕੀਨੋ ਸੁ ਅਪਨੈ ਰੰਗਿ ॥
जो किछु कीनो सु अपनै रंगि ॥

यत्किमपि सृष्टवान्, तत् स्वस्य प्रीत्या एव आसीत्।

ਸਭ ਤੇ ਦੂਰਿ ਸਭਹੂ ਕੈ ਸੰਗਿ ॥
सभ ते दूरि सभहू कै संगि ॥

सः सर्वेभ्यः दूरः, तथापि सर्वैः सह।

ਬੂਝੈ ਦੇਖੈ ਕਰੈ ਬਿਬੇਕ ॥
बूझै देखै करै बिबेक ॥

सः अवगच्छति, पश्यति, सः न्यायं च करोति।

ਆਪਹਿ ਏਕ ਆਪਹਿ ਅਨੇਕ ॥
आपहि एक आपहि अनेक ॥

स्वयम् एक एव, स एव च अनेकाः।

ਮਰੈ ਨ ਬਿਨਸੈ ਆਵੈ ਨ ਜਾਇ ॥
मरै न बिनसै आवै न जाइ ॥

न म्रियते न नश्यति; न आगच्छति न गच्छति।

ਨਾਨਕ ਸਦ ਹੀ ਰਹਿਆ ਸਮਾਇ ॥੬॥
नानक सद ही रहिआ समाइ ॥६॥

सदा सर्वव्यापी नानक तिष्ठति। ||६||

ਆਪਿ ਉਪਦੇਸੈ ਸਮਝੈ ਆਪਿ ॥
आपि उपदेसै समझै आपि ॥

स्वयं उपदिशति, स्वयं च शिक्षते।

ਆਪੇ ਰਚਿਆ ਸਭ ਕੈ ਸਾਥਿ ॥
आपे रचिआ सभ कै साथि ॥

सः एव सर्वैः सह सम्मिश्रितः भवति।

ਆਪਿ ਕੀਨੋ ਆਪਨ ਬਿਸਥਾਰੁ ॥
आपि कीनो आपन बिसथारु ॥

सः स्वयमेव विस्तारं निर्मितवान् ।

ਸਭੁ ਕਛੁ ਉਸ ਕਾ ਓਹੁ ਕਰਨੈਹਾਰੁ ॥
सभु कछु उस का ओहु करनैहारु ॥

सर्वाणि वस्तूनि तस्य एव; स एव प्रजापतिः ।

ਉਸ ਤੇ ਭਿੰਨ ਕਹਹੁ ਕਿਛੁ ਹੋਇ ॥
उस ते भिंन कहहु किछु होइ ॥

तस्य विना किं कर्तुं शक्यते स्म ?

ਥਾਨ ਥਨੰਤਰਿ ਏਕੈ ਸੋਇ ॥
थान थनंतरि एकै सोइ ॥

अन्तरिक्षेषु अन्तरिक्षेषु च स एव ।

ਅਪੁਨੇ ਚਲਿਤ ਆਪਿ ਕਰਣੈਹਾਰ ॥
अपुने चलित आपि करणैहार ॥

स्वनाटके स एव नटः ।

ਕਉਤਕ ਕਰੈ ਰੰਗ ਆਪਾਰ ॥
कउतक करै रंग आपार ॥

सः स्वस्य नाटकानि अनन्तविविधतया उत्पादयति।

ਮਨ ਮਹਿ ਆਪਿ ਮਨ ਅਪੁਨੇ ਮਾਹਿ ॥
मन महि आपि मन अपुने माहि ॥

स्वयं मनसि, मनः तस्मिन् ।

ਨਾਨਕ ਕੀਮਤਿ ਕਹਨੁ ਨ ਜਾਇ ॥੭॥
नानक कीमति कहनु न जाइ ॥७॥

तस्य मूल्यं न गणयितुं नानक । ||७||

ਸਤਿ ਸਤਿ ਸਤਿ ਪ੍ਰਭੁ ਸੁਆਮੀ ॥
सति सति सति प्रभु सुआमी ॥

सत्यं सत्यं सत्यं ईश्वरः अस्माकं प्रभुः स्वामी च।

ਗੁਰਪਰਸਾਦਿ ਕਿਨੈ ਵਖਿਆਨੀ ॥
गुरपरसादि किनै वखिआनी ॥

गुरुप्रसादेन तस्य विषये केचित् वदन्ति।

ਸਚੁ ਸਚੁ ਸਚੁ ਸਭੁ ਕੀਨਾ ॥
सचु सचु सचु सभु कीना ॥

सत्यं सत्यं सत्यं सर्वेषां प्रजापतिः।

ਕੋਟਿ ਮਧੇ ਕਿਨੈ ਬਿਰਲੈ ਚੀਨਾ ॥
कोटि मधे किनै बिरलै चीना ॥

कोटिषु दुर्लभेषु कोऽपि तं जानाति ।

ਭਲਾ ਭਲਾ ਭਲਾ ਤੇਰਾ ਰੂਪ ॥
भला भला भला तेरा रूप ॥

सुन्दरं सुन्दरं सुन्दरं तव उदात्तं रूपम्।

ਅਤਿ ਸੁੰਦਰ ਅਪਾਰ ਅਨੂਪ ॥
अति सुंदर अपार अनूप ॥

त्वं सुन्दरं सुन्दरं अनन्तं अतुलं च असि।

ਨਿਰਮਲ ਨਿਰਮਲ ਨਿਰਮਲ ਤੇਰੀ ਬਾਣੀ ॥
निरमल निरमल निरमल तेरी बाणी ॥

शुद्धं शुद्धं शुद्धं तव बनिवचनं,

ਘਟਿ ਘਟਿ ਸੁਨੀ ਸ੍ਰਵਨ ਬਖੵਾਣੀ ॥
घटि घटि सुनी स्रवन बख्याणी ॥

श्रुतं एकैकं हृदये, कर्णयोः उक्तम्।

ਪਵਿਤ੍ਰ ਪਵਿਤ੍ਰ ਪਵਿਤ੍ਰ ਪੁਨੀਤ ॥
पवित्र पवित्र पवित्र पुनीत ॥

पवित्रं पवित्रं पवित्रं च उदात्तं शुद्धम्

ਨਾਮੁ ਜਪੈ ਨਾਨਕ ਮਨਿ ਪ੍ਰੀਤਿ ॥੮॥੧੨॥
नामु जपै नानक मनि प्रीति ॥८॥१२॥

- नाम जपे नानक हृदयभावेन प्रेम्णा। ||८||१२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸੰਤ ਸਰਨਿ ਜੋ ਜਨੁ ਪਰੈ ਸੋ ਜਨੁ ਉਧਰਨਹਾਰ ॥
संत सरनि जो जनु परै सो जनु उधरनहार ॥

अभयारण्यं याचते स त्राता भवेत्।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਨਾਨਕਾ ਬਹੁਰਿ ਬਹੁਰਿ ਅਵਤਾਰ ॥੧॥
संत की निंदा नानका बहुरि बहुरि अवतार ॥१॥

सन्तानां निन्दां करोति नानक पुनर्जन्मः पुनः पुनः। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸੰਤ ਕੈ ਦੂਖਨਿ ਆਰਜਾ ਘਟੈ ॥
संत कै दूखनि आरजा घटै ॥

सन्तानाम् निन्दां कृत्वा, कस्यचित् जीवनं ह्रस्वं भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਜਮ ਤੇ ਨਹੀ ਛੁਟੈ ॥
संत कै दूखनि जम ते नही छुटै ॥

सन्तान् निन्दन् मृत्युदूतात् न पलायते |

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸੁਖੁ ਸਭੁ ਜਾਇ ॥
संत कै दूखनि सुखु सभु जाइ ॥

सन्तानाम् निन्दां कृत्वा सर्वं सुखं विलुप्तं भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਨਰਕ ਮਹਿ ਪਾਇ ॥
संत कै दूखनि नरक महि पाइ ॥

सन्तानाम् निन्दां कृत्वा नरकं पतति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਮਤਿ ਹੋਇ ਮਲੀਨ ॥
संत कै दूखनि मति होइ मलीन ॥

सन्तानाम् निन्दां कृत्वा बुद्धिः दूषिता भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸੋਭਾ ਤੇ ਹੀਨ ॥
संत कै दूखनि सोभा ते हीन ॥

सन्तानाम् निन्दां कृत्वा नष्टा यशः ।

ਸੰਤ ਕੇ ਹਤੇ ਕਉ ਰਖੈ ਨ ਕੋਇ ॥
संत के हते कउ रखै न कोइ ॥

सन्तेन शापितस्य न त्रातुं शक्यते।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਥਾਨ ਭ੍ਰਸਟੁ ਹੋਇ ॥
संत कै दूखनि थान भ्रसटु होइ ॥

सन्तानाम् निन्दां कृत्वा स्थानं दूषितं भवति।

ਸੰਤ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਜੇ ਕਰੈ ॥
संत क्रिपाल क्रिपा जे करै ॥

किन्तु यदि दयालुः साधुः स्वस्य कृपां दर्शयति,

ਨਾਨਕ ਸੰਤਸੰਗਿ ਨਿੰਦਕੁ ਭੀ ਤਰੈ ॥੧॥
नानक संतसंगि निंदकु भी तरै ॥१॥

हे नानक, सन्तसङ्घे, निन्दकः अद्यापि तारितः भवेत्। ||१||

ਸੰਤ ਕੇ ਦੂਖਨ ਤੇ ਮੁਖੁ ਭਵੈ ॥
संत के दूखन ते मुखु भवै ॥

सन्तानाम् निन्दां कुर्वन् कुटिलमुखः दुःसन्तुष्टः भवति।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਕਾਗ ਜਿਉ ਲਵੈ ॥
संतन कै दूखनि काग जिउ लवै ॥

सन्तानाम् निन्दां कुर्वन् काकः इव क्रन्दति।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਸਰਪ ਜੋਨਿ ਪਾਇ ॥
संतन कै दूखनि सरप जोनि पाइ ॥

सन्तानाम् निन्दां कृत्वा सर्पवत् पुनर्जन्म भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਤ੍ਰਿਗਦ ਜੋਨਿ ਕਿਰਮਾਇ ॥
संत कै दूखनि त्रिगद जोनि किरमाइ ॥

सन्तानाम् निन्दां कुर्वन् पुनर्जन्म भवति विगलनकृमिः।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਤ੍ਰਿਸਨਾ ਮਹਿ ਜਲੈ ॥
संतन कै दूखनि त्रिसना महि जलै ॥

सन्तान् निन्दन् कामाग्नौ दहति |

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸਭੁ ਕੋ ਛਲੈ ॥
संत कै दूखनि सभु को छलै ॥

सन्तानाम् निन्दां कृत्वा सर्वान् वञ्चयितुं प्रयतते।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਤੇਜੁ ਸਭੁ ਜਾਇ ॥
संत कै दूखनि तेजु सभु जाइ ॥

सन्तानाम् निन्दां कृत्वा सर्वः प्रभावः विलुप्तः भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਨੀਚੁ ਨੀਚਾਇ ॥
संत कै दूखनि नीचु नीचाइ ॥

सन्तानाम् निन्दां कृत्वा नीचानाम् अधमः भवति।

ਸੰਤ ਦੋਖੀ ਕਾ ਥਾਉ ਕੋ ਨਾਹਿ ॥
संत दोखी का थाउ को नाहि ॥

सन्तस्य निन्दाकारस्य न विश्रामस्थानं विद्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430