तृप्तिः न लभ्यते मायानुसृत्य ।
सर्वान् भ्रष्टान् भोगान् भोक्तुं शक्नोति,
किन्तु सः अद्यापि न तृप्तः; सः पुनः पुनः क्षीणः भवति यावत् म्रियते।
सन्तोषं विना कश्चित् तृप्तः न भवति।
स्वप्ने विषयाः इव तस्य सर्वाः प्रयत्नाः वृथा भवन्ति ।
नामप्रेमद्वारा सर्वा शान्तिः प्राप्यते ।
अल्पाः एव एतत् प्राप्नुवन्ति, महता सौभाग्येन।
स्वयं कारणानां कारणं स्वयम्।
सदा नित्यं नानक भगवन्नाम जप ।। ||५||
कर्ता कारणहेतुः प्रजापतिः प्रभुः।
मर्त्यानां हस्ते के विचाराः सन्ति ?
यथा ईश्वरः स्वस्य अनुग्रहस्य दृष्टिपातं क्षिपति तथा ते भवितुं आगच्छन्ति।
ईश्वरः एव, स्वस्य, स्वस्य कृते एव अस्ति।
यत्किमपि सृष्टवान्, तत् स्वस्य प्रीत्या एव आसीत्।
सः सर्वेभ्यः दूरः, तथापि सर्वैः सह।
सः अवगच्छति, पश्यति, सः न्यायं च करोति।
स्वयम् एक एव, स एव च अनेकाः।
न म्रियते न नश्यति; न आगच्छति न गच्छति।
सदा सर्वव्यापी नानक तिष्ठति। ||६||
स्वयं उपदिशति, स्वयं च शिक्षते।
सः एव सर्वैः सह सम्मिश्रितः भवति।
सः स्वयमेव विस्तारं निर्मितवान् ।
सर्वाणि वस्तूनि तस्य एव; स एव प्रजापतिः ।
तस्य विना किं कर्तुं शक्यते स्म ?
अन्तरिक्षेषु अन्तरिक्षेषु च स एव ।
स्वनाटके स एव नटः ।
सः स्वस्य नाटकानि अनन्तविविधतया उत्पादयति।
स्वयं मनसि, मनः तस्मिन् ।
तस्य मूल्यं न गणयितुं नानक । ||७||
सत्यं सत्यं सत्यं ईश्वरः अस्माकं प्रभुः स्वामी च।
गुरुप्रसादेन तस्य विषये केचित् वदन्ति।
सत्यं सत्यं सत्यं सर्वेषां प्रजापतिः।
कोटिषु दुर्लभेषु कोऽपि तं जानाति ।
सुन्दरं सुन्दरं सुन्दरं तव उदात्तं रूपम्।
त्वं सुन्दरं सुन्दरं अनन्तं अतुलं च असि।
शुद्धं शुद्धं शुद्धं तव बनिवचनं,
श्रुतं एकैकं हृदये, कर्णयोः उक्तम्।
पवित्रं पवित्रं पवित्रं च उदात्तं शुद्धम्
- नाम जपे नानक हृदयभावेन प्रेम्णा। ||८||१२||
सलोक् : १.
अभयारण्यं याचते स त्राता भवेत्।
सन्तानां निन्दां करोति नानक पुनर्जन्मः पुनः पुनः। ||१||
अष्टपदीः १.
सन्तानाम् निन्दां कृत्वा, कस्यचित् जीवनं ह्रस्वं भवति।
सन्तान् निन्दन् मृत्युदूतात् न पलायते |
सन्तानाम् निन्दां कृत्वा सर्वं सुखं विलुप्तं भवति।
सन्तानाम् निन्दां कृत्वा नरकं पतति।
सन्तानाम् निन्दां कृत्वा बुद्धिः दूषिता भवति।
सन्तानाम् निन्दां कृत्वा नष्टा यशः ।
सन्तेन शापितस्य न त्रातुं शक्यते।
सन्तानाम् निन्दां कृत्वा स्थानं दूषितं भवति।
किन्तु यदि दयालुः साधुः स्वस्य कृपां दर्शयति,
हे नानक, सन्तसङ्घे, निन्दकः अद्यापि तारितः भवेत्। ||१||
सन्तानाम् निन्दां कुर्वन् कुटिलमुखः दुःसन्तुष्टः भवति।
सन्तानाम् निन्दां कुर्वन् काकः इव क्रन्दति।
सन्तानाम् निन्दां कृत्वा सर्पवत् पुनर्जन्म भवति।
सन्तानाम् निन्दां कुर्वन् पुनर्जन्म भवति विगलनकृमिः।
सन्तान् निन्दन् कामाग्नौ दहति |
सन्तानाम् निन्दां कृत्वा सर्वान् वञ्चयितुं प्रयतते।
सन्तानाम् निन्दां कृत्वा सर्वः प्रभावः विलुप्तः भवति।
सन्तानाम् निन्दां कृत्वा नीचानाम् अधमः भवति।
सन्तस्य निन्दाकारस्य न विश्रामस्थानं विद्यते।