तच्छ्रुत्वा धन्नः जाटः भक्तिपूजायां प्रयुज्यते स्म |
जगतः स्वामी तस्य व्यक्तिगतरूपेण साक्षात्कारं कृतवान्; धन्ना एवम् अतीव धन्यः आसीत् । ||४||२||
हे मम चेतने करुणेश्वरस्य चेतनः किमर्थं न तिष्ठसि । कथं त्वं अन्यं ज्ञातुं शक्नोषि ?
भवन्तः सर्वं जगत् परितः धावन्तु, परन्तु तत् एव भवति यत् प्रजापतिः प्रभुः करोति। ||१||विराम||
मातृगर्भजले दशद्वारेण शरीरं कल्पितवान् ।
पोषणं ददाति, अग्नौ च रक्षति - तादृशः मम प्रभुः स्वामी च। ||१||
माता कच्छपः जले अस्ति, तस्याः शिशवः जलात् बहिः सन्ति । तेषां रक्षणार्थं पक्षाः नास्ति, न च क्षीरं पोषयितुं ।
परमानन्दमूर्तिः सिद्धेश्वरः तेषां पालनं करोति मनोहरः। एतत् पश्य, मनसि च अवगच्छतु||२||
कृमिः शिलाया अधः निगूढः अस्ति - तस्य पलायनस्य कोऽपि उपायः नास्ति।
वदति धन्नः सिद्धेश्वरः तस्य पालनं करोति। मा भैर्यात्मन् । ||३||३||
आसा, शेख फरीद जी के शब्द:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ते एव सत्याः, येषां ईश्वरप्रेमः गहनः हृदयस्पर्शी च अस्ति।
येषां हृदये एकं वस्तु, मुखे अन्यत् किमपि अस्ति, तेषां मिथ्या इति न्यायः भवति। ||१||
ये भगवतः प्रेम्णा ओतप्रोताः, ते तस्य दर्शनेन आनन्दिताः भवन्ति।
नाम भगवतः नाम विस्मरन्ति ये पृथिव्यां भारं भवन्ति। ||१||विराम||
ये भगवता स्ववस्त्रस्य पार्श्वभागे सज्जयति, ते एव स्वद्वारे सत्याः दरवेशाः।
धन्याः मातरः प्रसूताः, तेषां लोकागमनं फलप्रदम्। ||२||
हे भगवन्, पोषणकर्त्ता च, त्वं, अनन्त, अगाह्य, अनन्तः च असि।
ये सत्येश्वरं परिचिनोति - अहं तेषां पादौ चुम्बयामि। ||३||
अहं तव रक्षणं याचयामि - त्वं क्षमाशीलः प्रभुः।
कृपया, शेख फरीद को अपने ध्यान पूजा के उदारता से आशीर्वाद दें। ||४||१||
आसा : १.
वदति शेख फरीद, हे मम प्रिय मित्र, भगवता सह आसक्तिं कुरु।
अयं शरीरं रजः भवति, तस्य गृहं च उपेक्षितं श्मशानं भविष्यति । ||१||
अद्य त्वं भगवन्तं मिलितुं शक्नोषि, हे शेख फरीद, यदि त्वं स्वस्य पक्षिसदृशान् कामनान् नियन्त्रयसि ये तव मनः अशान्तिं कुर्वन्ति। ||१||विराम||
यदि अहं म्रियमाणः इति ज्ञातवान्, पुनः न पुनः आगतः इति।
मिथ्यालोकमालम्ब्य आत्मनः नाशं न करिष्यामि स्म । ||२||
अतः सत्यं वद, धर्मे, असत्यं मा वदतु।
शिष्येण मार्गं गन्तव्यं गुरुणा सूचितम्। ||३||
युवकान् पारं वहन्तः दृष्ट्वा सुन्दराणां युवानां आत्मावधूनां हृदयं चोदितं भवति।
ये हिरण्यस्य स्फुरणपक्षे सन्ति, ते आराभिः छिन्नन्ति। ||४||
हे शेख न कश्चित् आयुः संसारे स्थायित्वम्।
तत् आसनं, यस्मिन् वयम् अधुना उपविशामः - अन्ये बहवः तस्मिन् उपविश्य ततः प्रस्थिताः। ||५||
यथा कातिके निगलाः दृश्यन्ते, चयतमासे वनाग्नयः, सावने च विद्युत्,
यथा च वधूबाहुः भर्तुः कण्ठं शिशिरे शोभते;|6||
एवमेव क्षणिकमानवशरीराणि गच्छन्ति । एतत् मनसि चिन्तयतु।
शरीरस्य निर्माणाय षड्मासाः भवन्ति, परन्तु तत् क्षणमात्रेण भग्नं भवति । ||७||
हे फरीद, पृथिवी आकाशं पृच्छति-नौकायाः कुत्र गताः?
केचन दहनं कृतवन्तः, केचन च स्वसमाधौ शयिताः सन्ति; तेषां प्राणाः भर्त्सनाम् अनुभवन्ति। ||८||२||