श्री गुरु ग्रन्थ साहिबः

पुटः - 488


ਇਹ ਬਿਧਿ ਸੁਨਿ ਕੈ ਜਾਟਰੋ ਉਠਿ ਭਗਤੀ ਲਾਗਾ ॥
इह बिधि सुनि कै जाटरो उठि भगती लागा ॥

तच्छ्रुत्वा धन्नः जाटः भक्तिपूजायां प्रयुज्यते स्म |

ਮਿਲੇ ਪ੍ਰਤਖਿ ਗੁਸਾਈਆ ਧੰਨਾ ਵਡਭਾਗਾ ॥੪॥੨॥
मिले प्रतखि गुसाईआ धंना वडभागा ॥४॥२॥

जगतः स्वामी तस्य व्यक्तिगतरूपेण साक्षात्कारं कृतवान्; धन्ना एवम् अतीव धन्यः आसीत् । ||४||२||

ਰੇ ਚਿਤ ਚੇਤਸਿ ਕੀ ਨ ਦਯਾਲ ਦਮੋਦਰ ਬਿਬਹਿ ਨ ਜਾਨਸਿ ਕੋਈ ॥
रे चित चेतसि की न दयाल दमोदर बिबहि न जानसि कोई ॥

हे मम चेतने करुणेश्वरस्य चेतनः किमर्थं न तिष्ठसि । कथं त्वं अन्यं ज्ञातुं शक्नोषि ?

ਜੇ ਧਾਵਹਿ ਬ੍ਰਹਮੰਡ ਖੰਡ ਕਉ ਕਰਤਾ ਕਰੈ ਸੁ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
जे धावहि ब्रहमंड खंड कउ करता करै सु होई ॥१॥ रहाउ ॥

भवन्तः सर्वं जगत् परितः धावन्तु, परन्तु तत् एव भवति यत् प्रजापतिः प्रभुः करोति। ||१||विराम||

ਜਨਨੀ ਕੇਰੇ ਉਦਰ ਉਦਕ ਮਹਿ ਪਿੰਡੁ ਕੀਆ ਦਸ ਦੁਆਰਾ ॥
जननी केरे उदर उदक महि पिंडु कीआ दस दुआरा ॥

मातृगर्भजले दशद्वारेण शरीरं कल्पितवान् ।

ਦੇਇ ਅਹਾਰੁ ਅਗਨਿ ਮਹਿ ਰਾਖੈ ਐਸਾ ਖਸਮੁ ਹਮਾਰਾ ॥੧॥
देइ अहारु अगनि महि राखै ऐसा खसमु हमारा ॥१॥

पोषणं ददाति, अग्नौ च रक्षति - तादृशः मम प्रभुः स्वामी च। ||१||

ਕੁੰਮੀ ਜਲ ਮਾਹਿ ਤਨ ਤਿਸੁ ਬਾਹਰਿ ਪੰਖ ਖੀਰੁ ਤਿਨ ਨਾਹੀ ॥
कुंमी जल माहि तन तिसु बाहरि पंख खीरु तिन नाही ॥

माता कच्छपः जले अस्ति, तस्याः शिशवः जलात् बहिः सन्ति । तेषां रक्षणार्थं पक्षाः नास्ति, न च क्षीरं पोषयितुं ।

ਪੂਰਨ ਪਰਮਾਨੰਦ ਮਨੋਹਰ ਸਮਝਿ ਦੇਖੁ ਮਨ ਮਾਹੀ ॥੨॥
पूरन परमानंद मनोहर समझि देखु मन माही ॥२॥

परमानन्दमूर्तिः सिद्धेश्वरः तेषां पालनं करोति मनोहरः। एतत् पश्य, मनसि च अवगच्छतु||२||

ਪਾਖਣਿ ਕੀਟੁ ਗੁਪਤੁ ਹੋਇ ਰਹਤਾ ਤਾ ਚੋ ਮਾਰਗੁ ਨਾਹੀ ॥
पाखणि कीटु गुपतु होइ रहता ता चो मारगु नाही ॥

कृमिः शिलाया अधः निगूढः अस्ति - तस्य पलायनस्य कोऽपि उपायः नास्ति।

ਕਹੈ ਧੰਨਾ ਪੂਰਨ ਤਾਹੂ ਕੋ ਮਤ ਰੇ ਜੀਅ ਡਰਾਂਹੀ ॥੩॥੩॥
कहै धंना पूरन ताहू को मत रे जीअ डरांही ॥३॥३॥

वदति धन्नः सिद्धेश्वरः तस्य पालनं करोति। मा भैर्यात्मन् । ||३||३||

ਆਸਾ ਸੇਖ ਫਰੀਦ ਜੀਉ ਕੀ ਬਾਣੀ ॥
आसा सेख फरीद जीउ की बाणी ॥

आसा, शेख फरीद जी के शब्द:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦਿਲਹੁ ਮੁਹਬਤਿ ਜਿੰਨੑ ਸੇਈ ਸਚਿਆ ॥
दिलहु मुहबति जिंन सेई सचिआ ॥

ते एव सत्याः, येषां ईश्वरप्रेमः गहनः हृदयस्पर्शी च अस्ति।

ਜਿਨੑ ਮਨਿ ਹੋਰੁ ਮੁਖਿ ਹੋਰੁ ਸਿ ਕਾਂਢੇ ਕਚਿਆ ॥੧॥
जिन मनि होरु मुखि होरु सि कांढे कचिआ ॥१॥

येषां हृदये एकं वस्तु, मुखे अन्यत् किमपि अस्ति, तेषां मिथ्या इति न्यायः भवति। ||१||

ਰਤੇ ਇਸਕ ਖੁਦਾਇ ਰੰਗਿ ਦੀਦਾਰ ਕੇ ॥
रते इसक खुदाइ रंगि दीदार के ॥

ये भगवतः प्रेम्णा ओतप्रोताः, ते तस्य दर्शनेन आनन्दिताः भवन्ति।

ਵਿਸਰਿਆ ਜਿਨੑ ਨਾਮੁ ਤੇ ਭੁਇ ਭਾਰੁ ਥੀਏ ॥੧॥ ਰਹਾਉ ॥
विसरिआ जिन नामु ते भुइ भारु थीए ॥१॥ रहाउ ॥

नाम भगवतः नाम विस्मरन्ति ये पृथिव्यां भारं भवन्ति। ||१||विराम||

ਆਪਿ ਲੀਏ ਲੜਿ ਲਾਇ ਦਰਿ ਦਰਵੇਸ ਸੇ ॥
आपि लीए लड़ि लाइ दरि दरवेस से ॥

ये भगवता स्ववस्त्रस्य पार्श्वभागे सज्जयति, ते एव स्वद्वारे सत्याः दरवेशाः।

ਤਿਨ ਧੰਨੁ ਜਣੇਦੀ ਮਾਉ ਆਏ ਸਫਲੁ ਸੇ ॥੨॥
तिन धंनु जणेदी माउ आए सफलु से ॥२॥

धन्याः मातरः प्रसूताः, तेषां लोकागमनं फलप्रदम्। ||२||

ਪਰਵਦਗਾਰ ਅਪਾਰ ਅਗਮ ਬੇਅੰਤ ਤੂ ॥
परवदगार अपार अगम बेअंत तू ॥

हे भगवन्, पोषणकर्त्ता च, त्वं, अनन्त, अगाह्य, अनन्तः च असि।

ਜਿਨਾ ਪਛਾਤਾ ਸਚੁ ਚੁੰਮਾ ਪੈਰ ਮੂੰ ॥੩॥
जिना पछाता सचु चुंमा पैर मूं ॥३॥

ये सत्येश्वरं परिचिनोति - अहं तेषां पादौ चुम्बयामि। ||३||

ਤੇਰੀ ਪਨਹ ਖੁਦਾਇ ਤੂ ਬਖਸੰਦਗੀ ॥
तेरी पनह खुदाइ तू बखसंदगी ॥

अहं तव रक्षणं याचयामि - त्वं क्षमाशीलः प्रभुः।

ਸੇਖ ਫਰੀਦੈ ਖੈਰੁ ਦੀਜੈ ਬੰਦਗੀ ॥੪॥੧॥
सेख फरीदै खैरु दीजै बंदगी ॥४॥१॥

कृपया, शेख फरीद को अपने ध्यान पूजा के उदारता से आशीर्वाद दें। ||४||१||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਬੋਲੈ ਸੇਖ ਫਰੀਦੁ ਪਿਆਰੇ ਅਲਹ ਲਗੇ ॥
बोलै सेख फरीदु पिआरे अलह लगे ॥

वदति शेख फरीद, हे मम प्रिय मित्र, भगवता सह आसक्तिं कुरु।

ਇਹੁ ਤਨੁ ਹੋਸੀ ਖਾਕ ਨਿਮਾਣੀ ਗੋਰ ਘਰੇ ॥੧॥
इहु तनु होसी खाक निमाणी गोर घरे ॥१॥

अयं शरीरं रजः भवति, तस्य गृहं च उपेक्षितं श्मशानं भविष्यति । ||१||

ਆਜੁ ਮਿਲਾਵਾ ਸੇਖ ਫਰੀਦ ਟਾਕਿਮ ਕੂੰਜੜੀਆ ਮਨਹੁ ਮਚਿੰਦੜੀਆ ॥੧॥ ਰਹਾਉ ॥
आजु मिलावा सेख फरीद टाकिम कूंजड़ीआ मनहु मचिंदड़ीआ ॥१॥ रहाउ ॥

अद्य त्वं भगवन्तं मिलितुं शक्नोषि, हे शेख फरीद, यदि त्वं स्वस्य पक्षिसदृशान् कामनान् नियन्त्रयसि ये तव मनः अशान्तिं कुर्वन्ति। ||१||विराम||

ਜੇ ਜਾਣਾ ਮਰਿ ਜਾਈਐ ਘੁਮਿ ਨ ਆਈਐ ॥
जे जाणा मरि जाईऐ घुमि न आईऐ ॥

यदि अहं म्रियमाणः इति ज्ञातवान्, पुनः न पुनः आगतः इति।

ਝੂਠੀ ਦੁਨੀਆ ਲਗਿ ਨ ਆਪੁ ਵਞਾਈਐ ॥੨॥
झूठी दुनीआ लगि न आपु वञाईऐ ॥२॥

मिथ्यालोकमालम्ब्य आत्मनः नाशं न करिष्यामि स्म । ||२||

ਬੋਲੀਐ ਸਚੁ ਧਰਮੁ ਝੂਠੁ ਨ ਬੋਲੀਐ ॥
बोलीऐ सचु धरमु झूठु न बोलीऐ ॥

अतः सत्यं वद, धर्मे, असत्यं मा वदतु।

ਜੋ ਗੁਰੁ ਦਸੈ ਵਾਟ ਮੁਰੀਦਾ ਜੋਲੀਐ ॥੩॥
जो गुरु दसै वाट मुरीदा जोलीऐ ॥३॥

शिष्येण मार्गं गन्तव्यं गुरुणा सूचितम्। ||३||

ਛੈਲ ਲੰਘੰਦੇ ਪਾਰਿ ਗੋਰੀ ਮਨੁ ਧੀਰਿਆ ॥
छैल लंघंदे पारि गोरी मनु धीरिआ ॥

युवकान् पारं वहन्तः दृष्ट्वा सुन्दराणां युवानां आत्मावधूनां हृदयं चोदितं भवति।

ਕੰਚਨ ਵੰਨੇ ਪਾਸੇ ਕਲਵਤਿ ਚੀਰਿਆ ॥੪॥
कंचन वंने पासे कलवति चीरिआ ॥४॥

ये हिरण्यस्य स्फुरणपक्षे सन्ति, ते आराभिः छिन्नन्ति। ||४||

ਸੇਖ ਹੈਯਾਤੀ ਜਗਿ ਨ ਕੋਈ ਥਿਰੁ ਰਹਿਆ ॥
सेख हैयाती जगि न कोई थिरु रहिआ ॥

हे शेख न कश्चित् आयुः संसारे स्थायित्वम्।

ਜਿਸੁ ਆਸਣਿ ਹਮ ਬੈਠੇ ਕੇਤੇ ਬੈਸਿ ਗਇਆ ॥੫॥
जिसु आसणि हम बैठे केते बैसि गइआ ॥५॥

तत् आसनं, यस्मिन् वयम् अधुना उपविशामः - अन्ये बहवः तस्मिन् उपविश्य ततः प्रस्थिताः। ||५||

ਕਤਿਕ ਕੂੰਜਾਂ ਚੇਤਿ ਡਉ ਸਾਵਣਿ ਬਿਜੁਲੀਆਂ ॥
कतिक कूंजां चेति डउ सावणि बिजुलीआं ॥

यथा कातिके निगलाः दृश्यन्ते, चयतमासे वनाग्नयः, सावने च विद्युत्,

ਸੀਆਲੇ ਸੋਹੰਦੀਆਂ ਪਿਰ ਗਲਿ ਬਾਹੜੀਆਂ ॥੬॥
सीआले सोहंदीआं पिर गलि बाहड़ीआं ॥६॥

यथा च वधूबाहुः भर्तुः कण्ठं शिशिरे शोभते;|6||

ਚਲੇ ਚਲਣਹਾਰ ਵਿਚਾਰਾ ਲੇਇ ਮਨੋ ॥
चले चलणहार विचारा लेइ मनो ॥

एवमेव क्षणिकमानवशरीराणि गच्छन्ति । एतत् मनसि चिन्तयतु।

ਗੰਢੇਦਿਆਂ ਛਿਅ ਮਾਹ ਤੁੜੰਦਿਆ ਹਿਕੁ ਖਿਨੋ ॥੭॥
गंढेदिआं छिअ माह तुड़ंदिआ हिकु खिनो ॥७॥

शरीरस्य निर्माणाय षड्मासाः भवन्ति, परन्तु तत् क्षणमात्रेण भग्नं भवति । ||७||

ਜਿਮੀ ਪੁਛੈ ਅਸਮਾਨ ਫਰੀਦਾ ਖੇਵਟ ਕਿੰਨਿ ਗਏ ॥
जिमी पुछै असमान फरीदा खेवट किंनि गए ॥

हे फरीद, पृथिवी आकाशं पृच्छति-नौकायाः कुत्र गताः?

ਜਾਲਣ ਗੋਰਾਂ ਨਾਲਿ ਉਲਾਮੇ ਜੀਅ ਸਹੇ ॥੮॥੨॥
जालण गोरां नालि उलामे जीअ सहे ॥८॥२॥

केचन दहनं कृतवन्तः, केचन च स्वसमाधौ शयिताः सन्ति; तेषां प्राणाः भर्त्सनाम् अनुभवन्ति। ||८||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430