निन्दकः कदापि मुक्तिं न प्राप्स्यति; एषा भगवतः स्वामिनः च इच्छा अस्ति।
यथा यथा सन्ताः निन्दिताः भवन्ति तथा तथा ते शान्तिपूर्वकं वसन्ति। ||३||
सन्तानां तव समर्थनम् अस्ति भगवन् गुरो च; भवन्तः सन्तानाम् साहाय्यं समर्थनं च सन्ति।
नानकः वदति, सन्ताः भगवता तारिताः भवन्ति; निन्दकाः गहने मग्नाः भवन्ति। ||४||२||४१||
आसा, पञ्चम मेहलः १.
सः बहिः प्रक्षालति, परन्तु अन्तः, तस्य मनः मलिनम् अस्ति; एवं उभयोः लोकयोः स्थानं नष्टं करोति।
अत्र सः मैथुनकामक्रोधभावनसक्तिषु निमग्नः भवति; इतः परं निःश्वसति रोदिति च। ||१||
विश्वेश्वरस्य स्पन्दनस्य ध्यानस्य च मार्गः भिन्नः अस्ति ।
नागच्छिद्रं नाशयन् सर्पः न हन्ति; बधिरः भगवतः नाम न शृणोति। ||१||विराम||
सः मायाकार्यं परित्यागं करोति, परन्तु भक्तिपूजायाः मूल्यं न प्रशंसति ।
वेदशास्त्रेषु दोषं विन्दति, योगसारं न जानाति। ||२||
सः उदघाटितः तिष्ठति, नकली मुद्रा इव, यदा भगवता, अस्सरेण, निरीक्षितः।
अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वं जानाति; कथं वयं तस्मात् किमपि गोपयितुं शक्नुमः? ||३||
मिथ्या, धोखा, वञ्चना च माध्यमेन मर्त्यः क्षणमात्रेण पतति - तस्य आधारः सर्वथा नास्ति।
सत्यं सत्यं सत्यं नानकं वदति; स्वस्य हृदयस्य अन्तः पश्यतु, एतत् च अवगच्छतु। ||४||३||४२||
आसा, पञ्चम मेहलः १.
प्रयत्नं कृत्वा मनः शुद्धं भवति; अस्मिन् नृत्ये आत्मनः मौनम् अस्ति ।
पञ्च रागाः वशं कृत्वा एकेश्वरः मनसि वसति । ||१||
तव विनयशीलः सेवकः तव गौरवं स्तुतिं नृत्यति गायति च।
सः गिटारं, डफरी, झांझं च वादयति, शाबादस्य अप्रहारः ध्वनिप्रवाहः च प्रतिध्वन्यते । ||१||विराम||
प्रथमं स्वस्य मनः उपदिशति, ततः, अन्येषां नेतृत्वं करोति।
भगवतः नाम जपन् हृदये ध्यायति च; मुखेन सर्वेभ्यः घोषयति। ||२||
सः पवित्रसङ्घस्य साधसंगतस्य सङ्गमे सम्मिलितः भूत्वा तेषां पादौ प्रक्षालति; सः सन्तानाम् रजः स्वशरीरे प्रयोजयति
मनः शरीरं च समर्प्य गुरुस्य पुरतः स्थापयति; एवं सत्यं धनं प्राप्नोति। ||३||
यः शृणोति, श्रद्धया गुरुं पश्यति, तस्य जन्ममरणदुःखानि अपहृतानि द्रक्ष्यति।
एतादृशं नृत्यं नरकं निवारयति; हे नानक गुरमुख जागरित एव तिष्ठति। ||४||४||४३||
आसा, पञ्चम मेहलः १.
नीचः बहिष्कृतः ब्राह्मणः भवति, अस्पृष्टः स्वीकरः शुद्धः उदात्तः भवति।
तलप्रदेशानां आकाशक्षेत्राणां च प्रदीप्तकामना अन्ते शान्तं निष्प्रभं च भवति । ||१||
गृहबिडालः अन्यथा उपदिष्टः, मूषकं दृष्ट्वा भीतः भवति।
गुरुणा व्याघ्रं मेषवशं स्थापितं, अधुना, श्वः तृणं खादति। ||१||विराम||
स्तम्भं विना छतम् आश्रितं भवति, निराश्रयाः गृहं प्राप्तवन्तः ।
विना रत्नमणिः स्थापितः अद्भुतः शिला विराजते । ||२||
दावेदारः स्वस्य दावान् स्थापयित्वा न सफलः भवति, किन्तु मौनम् कृत्वा न्यायं प्राप्नोति।
महता कालीनेषु मृताः उपविशन्ति, यत् चक्षुषा दृष्टं तत् विलुप्तं भविष्यति। ||३||