श्री गुरु ग्रन्थ साहिबः

पुटः - 381


ਨਿੰਦਕ ਕੀ ਗਤਿ ਕਤਹੂੰ ਨਾਹੀ ਖਸਮੈ ਏਵੈ ਭਾਣਾ ॥
निंदक की गति कतहूं नाही खसमै एवै भाणा ॥

निन्दकः कदापि मुक्तिं न प्राप्स्यति; एषा भगवतः स्वामिनः च इच्छा अस्ति।

ਜੋ ਜੋ ਨਿੰਦ ਕਰੇ ਸੰਤਨ ਕੀ ਤਿਉ ਸੰਤਨ ਸੁਖੁ ਮਾਨਾ ॥੩॥
जो जो निंद करे संतन की तिउ संतन सुखु माना ॥३॥

यथा यथा सन्ताः निन्दिताः भवन्ति तथा तथा ते शान्तिपूर्वकं वसन्ति। ||३||

ਸੰਤਾ ਟੇਕ ਤੁਮਾਰੀ ਸੁਆਮੀ ਤੂੰ ਸੰਤਨ ਕਾ ਸਹਾਈ ॥
संता टेक तुमारी सुआमी तूं संतन का सहाई ॥

सन्तानां तव समर्थनम् अस्ति भगवन् गुरो च; भवन्तः सन्तानाम् साहाय्यं समर्थनं च सन्ति।

ਕਹੁ ਨਾਨਕ ਸੰਤ ਹਰਿ ਰਾਖੇ ਨਿੰਦਕ ਦੀਏ ਰੁੜਾਈ ॥੪॥੨॥੪੧॥
कहु नानक संत हरि राखे निंदक दीए रुड़ाई ॥४॥२॥४१॥

नानकः वदति, सन्ताः भगवता तारिताः भवन्ति; निन्दकाः गहने मग्नाः भवन्ति। ||४||२||४१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬਾਹਰੁ ਧੋਇ ਅੰਤਰੁ ਮਨੁ ਮੈਲਾ ਦੁਇ ਠਉਰ ਅਪੁਨੇ ਖੋਏ ॥
बाहरु धोइ अंतरु मनु मैला दुइ ठउर अपुने खोए ॥

सः बहिः प्रक्षालति, परन्तु अन्तः, तस्य मनः मलिनम् अस्ति; एवं उभयोः लोकयोः स्थानं नष्टं करोति।

ਈਹਾ ਕਾਮਿ ਕ੍ਰੋਧਿ ਮੋਹਿ ਵਿਆਪਿਆ ਆਗੈ ਮੁਸਿ ਮੁਸਿ ਰੋਏ ॥੧॥
ईहा कामि क्रोधि मोहि विआपिआ आगै मुसि मुसि रोए ॥१॥

अत्र सः मैथुनकामक्रोधभावनसक्तिषु निमग्नः भवति; इतः परं निःश्वसति रोदिति च। ||१||

ਗੋਵਿੰਦ ਭਜਨ ਕੀ ਮਤਿ ਹੈ ਹੋਰਾ ॥
गोविंद भजन की मति है होरा ॥

विश्वेश्वरस्य स्पन्दनस्य ध्यानस्य च मार्गः भिन्नः अस्ति ।

ਵਰਮੀ ਮਾਰੀ ਸਾਪੁ ਨ ਮਰਈ ਨਾਮੁ ਨ ਸੁਨਈ ਡੋਰਾ ॥੧॥ ਰਹਾਉ ॥
वरमी मारी सापु न मरई नामु न सुनई डोरा ॥१॥ रहाउ ॥

नागच्छिद्रं नाशयन् सर्पः न हन्ति; बधिरः भगवतः नाम न शृणोति। ||१||विराम||

ਮਾਇਆ ਕੀ ਕਿਰਤਿ ਛੋਡਿ ਗਵਾਈ ਭਗਤੀ ਸਾਰ ਨ ਜਾਨੈ ॥
माइआ की किरति छोडि गवाई भगती सार न जानै ॥

सः मायाकार्यं परित्यागं करोति, परन्तु भक्तिपूजायाः मूल्यं न प्रशंसति ।

ਬੇਦ ਸਾਸਤ੍ਰ ਕਉ ਤਰਕਨਿ ਲਾਗਾ ਤਤੁ ਜੋਗੁ ਨ ਪਛਾਨੈ ॥੨॥
बेद सासत्र कउ तरकनि लागा ततु जोगु न पछानै ॥२॥

वेदशास्त्रेषु दोषं विन्दति, योगसारं न जानाति। ||२||

ਉਘਰਿ ਗਇਆ ਜੈਸਾ ਖੋਟਾ ਢਬੂਆ ਨਦਰਿ ਸਰਾਫਾ ਆਇਆ ॥
उघरि गइआ जैसा खोटा ढबूआ नदरि सराफा आइआ ॥

सः उदघाटितः तिष्ठति, नकली मुद्रा इव, यदा भगवता, अस्सरेण, निरीक्षितः।

ਅੰਤਰਜਾਮੀ ਸਭੁ ਕਿਛੁ ਜਾਨੈ ਉਸ ਤੇ ਕਹਾ ਛਪਾਇਆ ॥੩॥
अंतरजामी सभु किछु जानै उस ते कहा छपाइआ ॥३॥

अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वं जानाति; कथं वयं तस्मात् किमपि गोपयितुं शक्नुमः? ||३||

ਕੂੜਿ ਕਪਟਿ ਬੰਚਿ ਨਿੰਮੁਨੀਆਦਾ ਬਿਨਸਿ ਗਇਆ ਤਤਕਾਲੇ ॥
कूड़ि कपटि बंचि निंमुनीआदा बिनसि गइआ ततकाले ॥

मिथ्या, धोखा, वञ्चना च माध्यमेन मर्त्यः क्षणमात्रेण पतति - तस्य आधारः सर्वथा नास्ति।

ਸਤਿ ਸਤਿ ਸਤਿ ਨਾਨਕਿ ਕਹਿਆ ਅਪਨੈ ਹਿਰਦੈ ਦੇਖੁ ਸਮਾਲੇ ॥੪॥੩॥੪੨॥
सति सति सति नानकि कहिआ अपनै हिरदै देखु समाले ॥४॥३॥४२॥

सत्यं सत्यं सत्यं नानकं वदति; स्वस्य हृदयस्य अन्तः पश्यतु, एतत् च अवगच्छतु। ||४||३||४२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਉਦਮੁ ਕਰਤ ਹੋਵੈ ਮਨੁ ਨਿਰਮਲੁ ਨਾਚੈ ਆਪੁ ਨਿਵਾਰੇ ॥
उदमु करत होवै मनु निरमलु नाचै आपु निवारे ॥

प्रयत्नं कृत्वा मनः शुद्धं भवति; अस्मिन् नृत्ये आत्मनः मौनम् अस्ति ।

ਪੰਚ ਜਨਾ ਲੇ ਵਸਗਤਿ ਰਾਖੈ ਮਨ ਮਹਿ ਏਕੰਕਾਰੇ ॥੧॥
पंच जना ले वसगति राखै मन महि एकंकारे ॥१॥

पञ्च रागाः वशं कृत्वा एकेश्वरः मनसि वसति । ||१||

ਤੇਰਾ ਜਨੁ ਨਿਰਤਿ ਕਰੇ ਗੁਨ ਗਾਵੈ ॥
तेरा जनु निरति करे गुन गावै ॥

तव विनयशीलः सेवकः तव गौरवं स्तुतिं नृत्यति गायति च।

ਰਬਾਬੁ ਪਖਾਵਜ ਤਾਲ ਘੁੰਘਰੂ ਅਨਹਦ ਸਬਦੁ ਵਜਾਵੈ ॥੧॥ ਰਹਾਉ ॥
रबाबु पखावज ताल घुंघरू अनहद सबदु वजावै ॥१॥ रहाउ ॥

सः गिटारं, डफरी, झांझं च वादयति, शाबादस्य अप्रहारः ध्वनिप्रवाहः च प्रतिध्वन्यते । ||१||विराम||

ਪ੍ਰਥਮੇ ਮਨੁ ਪਰਬੋਧੈ ਅਪਨਾ ਪਾਛੈ ਅਵਰ ਰੀਝਾਵੈ ॥
प्रथमे मनु परबोधै अपना पाछै अवर रीझावै ॥

प्रथमं स्वस्य मनः उपदिशति, ततः, अन्येषां नेतृत्वं करोति।

ਰਾਮ ਨਾਮ ਜਪੁ ਹਿਰਦੈ ਜਾਪੈ ਮੁਖ ਤੇ ਸਗਲ ਸੁਨਾਵੈ ॥੨॥
राम नाम जपु हिरदै जापै मुख ते सगल सुनावै ॥२॥

भगवतः नाम जपन् हृदये ध्यायति च; मुखेन सर्वेभ्यः घोषयति। ||२||

ਕਰ ਸੰਗਿ ਸਾਧੂ ਚਰਨ ਪਖਾਰੈ ਸੰਤ ਧੂਰਿ ਤਨਿ ਲਾਵੈ ॥
कर संगि साधू चरन पखारै संत धूरि तनि लावै ॥

सः पवित्रसङ्घस्य साधसंगतस्य सङ्गमे सम्मिलितः भूत्वा तेषां पादौ प्रक्षालति; सः सन्तानाम् रजः स्वशरीरे प्रयोजयति

ਮਨੁ ਤਨੁ ਅਰਪਿ ਧਰੇ ਗੁਰ ਆਗੈ ਸਤਿ ਪਦਾਰਥੁ ਪਾਵੈ ॥੩॥
मनु तनु अरपि धरे गुर आगै सति पदारथु पावै ॥३॥

मनः शरीरं च समर्प्य गुरुस्य पुरतः स्थापयति; एवं सत्यं धनं प्राप्नोति। ||३||

ਜੋ ਜੋ ਸੁਨੈ ਪੇਖੈ ਲਾਇ ਸਰਧਾ ਤਾ ਕਾ ਜਨਮ ਮਰਨ ਦੁਖੁ ਭਾਗੈ ॥
जो जो सुनै पेखै लाइ सरधा ता का जनम मरन दुखु भागै ॥

यः शृणोति, श्रद्धया गुरुं पश्यति, तस्य जन्ममरणदुःखानि अपहृतानि द्रक्ष्यति।

ਐਸੀ ਨਿਰਤਿ ਨਰਕ ਨਿਵਾਰੈ ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਾਗੈ ॥੪॥੪॥੪੩॥
ऐसी निरति नरक निवारै नानक गुरमुखि जागै ॥४॥४॥४३॥

एतादृशं नृत्यं नरकं निवारयति; हे नानक गुरमुख जागरित एव तिष्ठति। ||४||४||४३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਧਮ ਚੰਡਾਲੀ ਭਈ ਬ੍ਰਹਮਣੀ ਸੂਦੀ ਤੇ ਸ੍ਰੇਸਟਾਈ ਰੇ ॥
अधम चंडाली भई ब्रहमणी सूदी ते स्रेसटाई रे ॥

नीचः बहिष्कृतः ब्राह्मणः भवति, अस्पृष्टः स्वीकरः शुद्धः उदात्तः भवति।

ਪਾਤਾਲੀ ਆਕਾਸੀ ਸਖਨੀ ਲਹਬਰ ਬੂਝੀ ਖਾਈ ਰੇ ॥੧॥
पाताली आकासी सखनी लहबर बूझी खाई रे ॥१॥

तलप्रदेशानां आकाशक्षेत्राणां च प्रदीप्तकामना अन्ते शान्तं निष्प्रभं च भवति । ||१||

ਘਰ ਕੀ ਬਿਲਾਈ ਅਵਰ ਸਿਖਾਈ ਮੂਸਾ ਦੇਖਿ ਡਰਾਈ ਰੇ ॥
घर की बिलाई अवर सिखाई मूसा देखि डराई रे ॥

गृहबिडालः अन्यथा उपदिष्टः, मूषकं दृष्ट्वा भीतः भवति।

ਅਜ ਕੈ ਵਸਿ ਗੁਰਿ ਕੀਨੋ ਕੇਹਰਿ ਕੂਕਰ ਤਿਨਹਿ ਲਗਾਈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
अज कै वसि गुरि कीनो केहरि कूकर तिनहि लगाई रे ॥१॥ रहाउ ॥

गुरुणा व्याघ्रं मेषवशं स्थापितं, अधुना, श्वः तृणं खादति। ||१||विराम||

ਬਾਝੁ ਥੂਨੀਆ ਛਪਰਾ ਥਾਮਿੑਆ ਨੀਘਰਿਆ ਘਰੁ ਪਾਇਆ ਰੇ ॥
बाझु थूनीआ छपरा थामिआ नीघरिआ घरु पाइआ रे ॥

स्तम्भं विना छतम् आश्रितं भवति, निराश्रयाः गृहं प्राप्तवन्तः ।

ਬਿਨੁ ਜੜੀਏ ਲੈ ਜੜਿਓ ਜੜਾਵਾ ਥੇਵਾ ਅਚਰਜੁ ਲਾਇਆ ਰੇ ॥੨॥
बिनु जड़ीए लै जड़िओ जड़ावा थेवा अचरजु लाइआ रे ॥२॥

विना रत्नमणिः स्थापितः अद्भुतः शिला विराजते । ||२||

ਦਾਦੀ ਦਾਦਿ ਨ ਪਹੁਚਨਹਾਰਾ ਚੂਪੀ ਨਿਰਨਉ ਪਾਇਆ ਰੇ ॥
दादी दादि न पहुचनहारा चूपी निरनउ पाइआ रे ॥

दावेदारः स्वस्य दावान् स्थापयित्वा न सफलः भवति, किन्तु मौनम् कृत्वा न्यायं प्राप्नोति।

ਮਾਲਿ ਦੁਲੀਚੈ ਬੈਠੀ ਲੇ ਮਿਰਤਕੁ ਨੈਨ ਦਿਖਾਲਨੁ ਧਾਇਆ ਰੇ ॥੩॥
मालि दुलीचै बैठी ले मिरतकु नैन दिखालनु धाइआ रे ॥३॥

महता कालीनेषु मृताः उपविशन्ति, यत् चक्षुषा दृष्टं तत् विलुप्तं भविष्यति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430