श्री गुरु ग्रन्थ साहिबः

पुटः - 629


ਗੁਰੁ ਪੂਰਾ ਆਰਾਧੇ ॥
गुरु पूरा आराधे ॥

सिद्धगुरुं पूजयामि पूजयामि च।

ਕਾਰਜ ਸਗਲੇ ਸਾਧੇ ॥
कारज सगले साधे ॥

मम सर्वे कार्याणि निराकृतानि सन्ति।

ਸਗਲ ਮਨੋਰਥ ਪੂਰੇ ॥
सगल मनोरथ पूरे ॥

सर्वे कामाः पूर्णाः अभवन् ।

ਬਾਜੇ ਅਨਹਦ ਤੂਰੇ ॥੧॥
बाजे अनहद तूरे ॥१॥

ध्वनिप्रवाहस्य अप्रहृतः रागः प्रतिध्वन्यते। ||१||

ਸੰਤਹੁ ਰਾਮੁ ਜਪਤ ਸੁਖੁ ਪਾਇਆ ॥
संतहु रामु जपत सुखु पाइआ ॥

हे सन्ताः भगवन्तं ध्यायन्तः शान्तिं प्राप्नुमः।

ਸੰਤ ਅਸਥਾਨਿ ਬਸੇ ਸੁਖ ਸਹਜੇ ਸਗਲੇ ਦੂਖ ਮਿਟਾਇਆ ॥੧॥ ਰਹਾਉ ॥
संत असथानि बसे सुख सहजे सगले दूख मिटाइआ ॥१॥ रहाउ ॥

सन्तगृहे आकाशशान्तिः व्याप्तः अस्ति; सर्वाणि दुःखानि दुःखानि च निवर्तन्ते। ||१||विराम||

ਗੁਰ ਪੂਰੇ ਕੀ ਬਾਣੀ ॥
गुर पूरे की बाणी ॥

सिद्ध गुरु के बानी के वचन

ਪਾਰਬ੍ਰਹਮ ਮਨਿ ਭਾਣੀ ॥
पारब्रहम मनि भाणी ॥

परमेश्वरस्य मनः प्रियं भवति।

ਨਾਨਕ ਦਾਸਿ ਵਖਾਣੀ ॥
नानक दासि वखाणी ॥

दास नानकः वदति

ਨਿਰਮਲ ਅਕਥ ਕਹਾਣੀ ॥੨॥੧੮॥੮੨॥
निरमल अकथ कहाणी ॥२॥१८॥८२॥

the Unspoken, immaculate sermon of the भगवतः। ||२||१८||८२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਭੂਖੇ ਖਾਵਤ ਲਾਜ ਨ ਆਵੈ ॥
भूखे खावत लाज न आवै ॥

बुभुक्षितः पुरुषः खादितुम् न लज्जते।

ਤਿਉ ਹਰਿ ਜਨੁ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥੧॥
तिउ हरि जनु हरि गुण गावै ॥१॥

एवमेव भगवतः विनयशीलः सेवकः भगवतः गौरवं स्तुतिं गायति। ||१||

ਅਪਨੇ ਕਾਜ ਕਉ ਕਿਉ ਅਲਕਾਈਐ ॥
अपने काज कउ किउ अलकाईऐ ॥

किमर्थं त्वं स्वकार्येषु आलस्यं करोषि ?

ਜਿਤੁ ਸਿਮਰਨਿ ਦਰਗਹ ਮੁਖੁ ਊਜਲ ਸਦਾ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
जितु सिमरनि दरगह मुखु ऊजल सदा सदा सुखु पाईऐ ॥१॥ रहाउ ॥

ध्याने तं स्मरन् भगवतः प्राङ्गणे भवतः मुखं दीप्तं भविष्यति; भवन्तः शान्तिं प्राप्नुयुः, नित्यं नित्यं। ||१||विराम||

ਜਿਉ ਕਾਮੀ ਕਾਮਿ ਲੁਭਾਵੈ ॥
जिउ कामी कामि लुभावै ॥

कामना यथा प्रलोभ्यते कामुकः ।

ਤਿਉ ਹਰਿ ਦਾਸ ਹਰਿ ਜਸੁ ਭਾਵੈ ॥੨॥
तिउ हरि दास हरि जसु भावै ॥२॥

तथा भगवतः दासः भगवतः स्तुतेन प्रसन्नः भवति। ||२||

ਜਿਉ ਮਾਤਾ ਬਾਲਿ ਲਪਟਾਵੈ ॥
जिउ माता बालि लपटावै ॥

यथा माता शिशुं समीपं धारयति ।

ਤਿਉ ਗਿਆਨੀ ਨਾਮੁ ਕਮਾਵੈ ॥੩॥
तिउ गिआनी नामु कमावै ॥३॥

तथा आध्यात्मिकः नाम भगवतः नाम पोषयति। ||३||

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਵੈ ॥
गुर पूरे ते पावै ॥

इति सिद्धगुरुतः प्राप्यते ।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਵੈ ॥੪॥੧੯॥੮੩॥
जन नानक नामु धिआवै ॥४॥१९॥८३॥

सेवकः नानकः नाम भगवतः नाम ध्यायति। ||४||१९||८३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੁਖ ਸਾਂਦਿ ਘਰਿ ਆਇਆ ॥
सुख सांदि घरि आइआ ॥

सुरक्षितः स्वस्थः च अहं गृहं प्रत्यागतवान्।

ਨਿੰਦਕ ਕੈ ਮੁਖਿ ਛਾਇਆ ॥
निंदक कै मुखि छाइआ ॥

निन्दकस्य मुखं भस्मना कृष्णं भवति।

ਪੂਰੈ ਗੁਰਿ ਪਹਿਰਾਇਆ ॥
पूरै गुरि पहिराइआ ॥

सिद्धगुरुः मानवस्त्रं धारयति।

ਬਿਨਸੇ ਦੁਖ ਸਬਾਇਆ ॥੧॥
बिनसे दुख सबाइआ ॥१॥

मम सर्वाणि दुःखानि दुःखानि च समाप्ताः। ||१||

ਸੰਤਹੁ ਸਾਚੇ ਕੀ ਵਡਿਆਈ ॥
संतहु साचे की वडिआई ॥

हे सन्ताः सत्येश्वरस्य महिमामहात्म्यम् ।

ਜਿਨਿ ਅਚਰਜ ਸੋਭ ਬਣਾਈ ॥੧॥ ਰਹਾਉ ॥
जिनि अचरज सोभ बणाई ॥१॥ रहाउ ॥

तेन एतादृशं आश्चर्यं वैभवं च निर्मितम्! ||१||विराम||

ਬੋਲੇ ਸਾਹਿਬ ਕੈ ਭਾਣੈ ॥
बोले साहिब कै भाणै ॥

अहं मम भगवतः गुरुस्य च इच्छानुसारं वदामि।

ਦਾਸੁ ਬਾਣੀ ਬ੍ਰਹਮੁ ਵਖਾਣੈ ॥
दासु बाणी ब्रहमु वखाणै ॥

ईश्वरस्य दासः स्वस्य बनिवचनं जपति।

ਨਾਨਕ ਪ੍ਰਭ ਸੁਖਦਾਈ ॥
नानक प्रभ सुखदाई ॥

हे नानक, ईश्वरः शान्तिप्रदः अस्ति।

ਜਿਨਿ ਪੂਰੀ ਬਣਤ ਬਣਾਈ ॥੨॥੨੦॥੮੪॥
जिनि पूरी बणत बणाई ॥२॥२०॥८४॥

तेन सम्यक् सृष्टिः सृष्टा। ||२||२०||८४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਪ੍ਰਭੁ ਅਪੁਨਾ ਰਿਦੈ ਧਿਆਏ ॥
प्रभु अपुना रिदै धिआए ॥

हृदयस्य अन्तः अहं ईश्वरं ध्यायामि।

ਘਰਿ ਸਹੀ ਸਲਾਮਤਿ ਆਏ ॥
घरि सही सलामति आए ॥

अहं सुरक्षितः स्वस्थः च गृहं प्रत्यागतवान्।

ਸੰਤੋਖੁ ਭਇਆ ਸੰਸਾਰੇ ॥
संतोखु भइआ संसारे ॥

जगत् सन्तुष्टं जातम्।

ਗੁਰਿ ਪੂਰੈ ਲੈ ਤਾਰੇ ॥੧॥
गुरि पूरै लै तारे ॥१॥

सिद्धगुरुः मां तारितवान्। ||१||

ਸੰਤਹੁ ਪ੍ਰਭੁ ਮੇਰਾ ਸਦਾ ਦਇਆਲਾ ॥
संतहु प्रभु मेरा सदा दइआला ॥

हे सन्तो मम देवः सदा दयालुः।

ਅਪਨੇ ਭਗਤ ਕੀ ਗਣਤ ਨ ਗਣਈ ਰਾਖੈ ਬਾਲ ਗੁਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
अपने भगत की गणत न गणई राखै बाल गुपाला ॥१॥ रहाउ ॥

जगतः प्रभुः स्वभक्तं उत्तरदायित्वं न आह्वयति; सः स्वसन्ततिं रक्षति। ||१||विराम||

ਹਰਿ ਨਾਮੁ ਰਿਦੈ ਉਰਿ ਧਾਰੇ ॥
हरि नामु रिदै उरि धारे ॥

मया भगवतः नाम हृदये निहितम्।

ਤਿਨਿ ਸਭੇ ਥੋਕ ਸਵਾਰੇ ॥
तिनि सभे थोक सवारे ॥

तेन मम सर्वाणि कार्याणि समाधाय।

ਗੁਰਿ ਪੂਰੈ ਤੁਸਿ ਦੀਆ ॥
गुरि पूरै तुसि दीआ ॥

सिद्धगुरुः प्रसन्नः, आशीर्वादं च दत्तवान्,

ਫਿਰਿ ਨਾਨਕ ਦੂਖੁ ਨ ਥੀਆ ॥੨॥੨੧॥੮੫॥
फिरि नानक दूखु न थीआ ॥२॥२१॥८५॥

अधुना च, नानकः पुनः कदापि दुःखं न प्राप्स्यति। ||२||२१||८५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਹਰਿ ਮਨਿ ਤਨਿ ਵਸਿਆ ਸੋਈ ॥
हरि मनि तनि वसिआ सोई ॥

मम मनसि शरीरे च भगवान् तिष्ठति।

ਜੈ ਜੈ ਕਾਰੁ ਕਰੇ ਸਭੁ ਕੋਈ ॥
जै जै कारु करे सभु कोई ॥

मम विजयाय सर्वे अभिनन्दनं कुर्वन्ति।

ਗੁਰ ਪੂਰੇ ਕੀ ਵਡਿਆਈ ॥
गुर पूरे की वडिआई ॥

इति सिद्धगुरुस्य महिमामहात्म्यम्।

ਤਾ ਕੀ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਈ ॥੧॥
ता की कीमति कही न जाई ॥१॥

तस्य मूल्यं वर्णयितुं न शक्यते। ||१||

ਹਉ ਕੁਰਬਾਨੁ ਜਾਈ ਤੇਰੇ ਨਾਵੈ ॥
हउ कुरबानु जाई तेरे नावै ॥

अहं तव नाम्नः यज्ञः अस्मि ।

ਜਿਸ ਨੋ ਬਖਸਿ ਲੈਹਿ ਮੇਰੇ ਪਿਆਰੇ ਸੋ ਜਸੁ ਤੇਰਾ ਗਾਵੈ ॥੧॥ ਰਹਾਉ ॥
जिस नो बखसि लैहि मेरे पिआरे सो जसु तेरा गावै ॥१॥ रहाउ ॥

स एव तव स्तुतिं गायति त्वया क्षमितः प्रिये । ||१||विराम||

ਤੂੰ ਭਾਰੋ ਸੁਆਮੀ ਮੇਰਾ ॥
तूं भारो सुआमी मेरा ॥

त्वं मम महान् प्रभुः स्वामी च असि।

ਸੰਤਾਂ ਭਰਵਾਸਾ ਤੇਰਾ ॥
संतां भरवासा तेरा ॥

त्वं सन्तानाम् आश्रयः असि।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਈ ॥
नानक प्रभ सरणाई ॥

नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति।

ਮੁਖਿ ਨਿੰਦਕ ਕੈ ਛਾਈ ॥੨॥੨੨॥੮੬॥
मुखि निंदक कै छाई ॥२॥२२॥८६॥

निन्दकानां मुखानि भस्मना कृष्णानि भवन्ति। ||२||२२||८६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਆਗੈ ਸੁਖੁ ਮੇਰੇ ਮੀਤਾ ॥
आगै सुखु मेरे मीता ॥

लोके शान्तिः सखो मम ।

ਪਾਛੇ ਆਨਦੁ ਪ੍ਰਭਿ ਕੀਤਾ ॥
पाछे आनदु प्रभि कीता ॥

परलोके च आनन्दः - ईश्वरः मम एतत् दत्तवान्।

ਪਰਮੇਸੁਰਿ ਬਣਤ ਬਣਾਈ ॥
परमेसुरि बणत बणाई ॥

पारमार्थिकेन एताः व्यवस्थाः व्यवस्थिताः;

ਫਿਰਿ ਡੋਲਤ ਕਤਹੂ ਨਾਹੀ ॥੧॥
फिरि डोलत कतहू नाही ॥१॥

अहं पुनः कदापि न भ्रमिष्यामि। ||१||

ਸਾਚੇ ਸਾਹਿਬ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ॥
साचे साहिब सिउ मनु मानिआ ॥

मम मनः सत्यं भगवता गुरुणा प्रसन्नम् अस्ति।

ਹਰਿ ਸਰਬ ਨਿਰੰਤਰਿ ਜਾਨਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि सरब निरंतरि जानिआ ॥१॥ रहाउ ॥

अहं जानामि भगवन्तं सर्वव्याप्यम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430