सिद्धगुरुं पूजयामि पूजयामि च।
मम सर्वे कार्याणि निराकृतानि सन्ति।
सर्वे कामाः पूर्णाः अभवन् ।
ध्वनिप्रवाहस्य अप्रहृतः रागः प्रतिध्वन्यते। ||१||
हे सन्ताः भगवन्तं ध्यायन्तः शान्तिं प्राप्नुमः।
सन्तगृहे आकाशशान्तिः व्याप्तः अस्ति; सर्वाणि दुःखानि दुःखानि च निवर्तन्ते। ||१||विराम||
सिद्ध गुरु के बानी के वचन
परमेश्वरस्य मनः प्रियं भवति।
दास नानकः वदति
the Unspoken, immaculate sermon of the भगवतः। ||२||१८||८२||
सोरत्'ह, पञ्चम मेहल: १.
बुभुक्षितः पुरुषः खादितुम् न लज्जते।
एवमेव भगवतः विनयशीलः सेवकः भगवतः गौरवं स्तुतिं गायति। ||१||
किमर्थं त्वं स्वकार्येषु आलस्यं करोषि ?
ध्याने तं स्मरन् भगवतः प्राङ्गणे भवतः मुखं दीप्तं भविष्यति; भवन्तः शान्तिं प्राप्नुयुः, नित्यं नित्यं। ||१||विराम||
कामना यथा प्रलोभ्यते कामुकः ।
तथा भगवतः दासः भगवतः स्तुतेन प्रसन्नः भवति। ||२||
यथा माता शिशुं समीपं धारयति ।
तथा आध्यात्मिकः नाम भगवतः नाम पोषयति। ||३||
इति सिद्धगुरुतः प्राप्यते ।
सेवकः नानकः नाम भगवतः नाम ध्यायति। ||४||१९||८३||
सोरत्'ह, पञ्चम मेहल: १.
सुरक्षितः स्वस्थः च अहं गृहं प्रत्यागतवान्।
निन्दकस्य मुखं भस्मना कृष्णं भवति।
सिद्धगुरुः मानवस्त्रं धारयति।
मम सर्वाणि दुःखानि दुःखानि च समाप्ताः। ||१||
हे सन्ताः सत्येश्वरस्य महिमामहात्म्यम् ।
तेन एतादृशं आश्चर्यं वैभवं च निर्मितम्! ||१||विराम||
अहं मम भगवतः गुरुस्य च इच्छानुसारं वदामि।
ईश्वरस्य दासः स्वस्य बनिवचनं जपति।
हे नानक, ईश्वरः शान्तिप्रदः अस्ति।
तेन सम्यक् सृष्टिः सृष्टा। ||२||२०||८४||
सोरत्'ह, पञ्चम मेहल: १.
हृदयस्य अन्तः अहं ईश्वरं ध्यायामि।
अहं सुरक्षितः स्वस्थः च गृहं प्रत्यागतवान्।
जगत् सन्तुष्टं जातम्।
सिद्धगुरुः मां तारितवान्। ||१||
हे सन्तो मम देवः सदा दयालुः।
जगतः प्रभुः स्वभक्तं उत्तरदायित्वं न आह्वयति; सः स्वसन्ततिं रक्षति। ||१||विराम||
मया भगवतः नाम हृदये निहितम्।
तेन मम सर्वाणि कार्याणि समाधाय।
सिद्धगुरुः प्रसन्नः, आशीर्वादं च दत्तवान्,
अधुना च, नानकः पुनः कदापि दुःखं न प्राप्स्यति। ||२||२१||८५||
सोरत्'ह, पञ्चम मेहल: १.
मम मनसि शरीरे च भगवान् तिष्ठति।
मम विजयाय सर्वे अभिनन्दनं कुर्वन्ति।
इति सिद्धगुरुस्य महिमामहात्म्यम्।
तस्य मूल्यं वर्णयितुं न शक्यते। ||१||
अहं तव नाम्नः यज्ञः अस्मि ।
स एव तव स्तुतिं गायति त्वया क्षमितः प्रिये । ||१||विराम||
त्वं मम महान् प्रभुः स्वामी च असि।
त्वं सन्तानाम् आश्रयः असि।
नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति।
निन्दकानां मुखानि भस्मना कृष्णानि भवन्ति। ||२||२२||८६||
सोरत्'ह, पञ्चम मेहल: १.
लोके शान्तिः सखो मम ।
परलोके च आनन्दः - ईश्वरः मम एतत् दत्तवान्।
पारमार्थिकेन एताः व्यवस्थाः व्यवस्थिताः;
अहं पुनः कदापि न भ्रमिष्यामि। ||१||
मम मनः सत्यं भगवता गुरुणा प्रसन्नम् अस्ति।
अहं जानामि भगवन्तं सर्वव्याप्यम्। ||१||विराम||