श्री गुरु ग्रन्थ साहिबः

पुटः - 641


ਤਿਨਾ ਪਿਛੈ ਛੁਟੀਐ ਪਿਆਰੇ ਜੋ ਸਾਚੀ ਸਰਣਾਇ ॥੨॥
तिना पिछै छुटीऐ पिआरे जो साची सरणाइ ॥२॥

सत् भगवतः अभयारण्यार्थिनः प्रिये तान् अनुसृत्य वयं त्राताः स्मः। ||२||

ਮਿਠਾ ਕਰਿ ਕੈ ਖਾਇਆ ਪਿਆਰੇ ਤਿਨਿ ਤਨਿ ਕੀਤਾ ਰੋਗੁ ॥
मिठा करि कै खाइआ पिआरे तिनि तनि कीता रोगु ॥

अन्नं मधुरं प्रिये मन्यते, शरीरं तु व्याधिं करोति।

ਕਉੜਾ ਹੋਇ ਪਤਿਸਟਿਆ ਪਿਆਰੇ ਤਿਸ ਤੇ ਉਪਜਿਆ ਸੋਗੁ ॥
कउड़ा होइ पतिसटिआ पिआरे तिस ते उपजिआ सोगु ॥

कटुं भवति प्रिये दुःखमात्रं जनयति ।

ਭੋਗ ਭੁੰਚਾਇ ਭੁਲਾਇਅਨੁ ਪਿਆਰੇ ਉਤਰੈ ਨਹੀ ਵਿਜੋਗੁ ॥
भोग भुंचाइ भुलाइअनु पिआरे उतरै नही विजोगु ॥

भगवान् तं भोगभोगे भ्रष्टं करोति प्रिये तथा तस्य विरहभावः न प्रयाति।

ਜੋ ਗੁਰ ਮੇਲਿ ਉਧਾਰਿਆ ਪਿਆਰੇ ਤਿਨ ਧੁਰੇ ਪਇਆ ਸੰਜੋਗੁ ॥੩॥
जो गुर मेलि उधारिआ पिआरे तिन धुरे पइआ संजोगु ॥३॥

ये गुरुं मिलन्ति ते त्राता भवन्ति प्रिये; एतत् तेषां पूर्वनिर्धारितं दैवम्। ||३||

ਮਾਇਆ ਲਾਲਚਿ ਅਟਿਆ ਪਿਆਰੇ ਚਿਤਿ ਨ ਆਵਹਿ ਮੂਲਿ ॥
माइआ लालचि अटिआ पिआरे चिति न आवहि मूलि ॥

मायाकाङ्क्षापूर्णः प्रिये तथा भगवता तस्य मनसि कदाचिदपि न आगच्छति।

ਜਿਨ ਤੂ ਵਿਸਰਹਿ ਪਾਰਬ੍ਰਹਮ ਸੁਆਮੀ ਸੇ ਤਨ ਹੋਏ ਧੂੜਿ ॥
जिन तू विसरहि पारब्रहम सुआमी से तन होए धूड़ि ॥

ये त्वां विस्मरन्ति भगवान् भगवन् देहाः रजः भवन्ति ।

ਬਿਲਲਾਟ ਕਰਹਿ ਬਹੁਤੇਰਿਆ ਪਿਆਰੇ ਉਤਰੈ ਨਾਹੀ ਸੂਲੁ ॥
बिललाट करहि बहुतेरिआ पिआरे उतरै नाही सूलु ॥

क्रन्दन्ति क्रन्दन्ति घोरं प्रिये, तेषां तु यातना न समाप्तः।

ਜੋ ਗੁਰ ਮੇਲਿ ਸਵਾਰਿਆ ਪਿਆਰੇ ਤਿਨ ਕਾ ਰਹਿਆ ਮੂਲੁ ॥੪॥
जो गुर मेलि सवारिआ पिआरे तिन का रहिआ मूलु ॥४॥

ये गुरुं मिलित्वा, आत्मनः सुधारं कुर्वन्ति, तेषां राजधानी अक्षुण्णः तिष्ठति प्रिये। ||४||

ਸਾਕਤ ਸੰਗੁ ਨ ਕੀਜਈ ਪਿਆਰੇ ਜੇ ਕਾ ਪਾਰਿ ਵਸਾਇ ॥
साकत संगु न कीजई पिआरे जे का पारि वसाइ ॥

यथाशक्ति अश्रद्धैः निन्दकैः सह मा संसर्गं कुरु प्रिये।

ਜਿਸੁ ਮਿਲਿਐ ਹਰਿ ਵਿਸਰੈ ਪਿਆਰੇ ਸੁੋ ਮੁਹਿ ਕਾਲੈ ਉਠਿ ਜਾਇ ॥
जिसु मिलिऐ हरि विसरै पिआरे सुो मुहि कालै उठि जाइ ॥

तैः सह मिलित्वा भगवान् विस्मृतः प्रिये, त्वं च कृष्णवक्त्रः उत्तिष्ठसि प्रयासि च।

ਮਨਮੁਖਿ ਢੋਈ ਨਹ ਮਿਲੈ ਪਿਆਰੇ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥
मनमुखि ढोई नह मिलै पिआरे दरगह मिलै सजाइ ॥

स्वेच्छा मनमुखः न विश्रामं न शरणं लभते प्रिये; भगवतः न्यायालये ते दण्डिताः भवन्ति।

ਜੋ ਗੁਰ ਮੇਲਿ ਸਵਾਰਿਆ ਪਿਆਰੇ ਤਿਨਾ ਪੂਰੀ ਪਾਇ ॥੫॥
जो गुर मेलि सवारिआ पिआरे तिना पूरी पाइ ॥५॥

ये गुरुणा सह मिलित्वा, आत्मनः सुधारं कुर्वन्ति, तेषां कार्याणि निराकृतानि भवन्ति। ||५||

ਸੰਜਮ ਸਹਸ ਸਿਆਣਪਾ ਪਿਆਰੇ ਇਕ ਨ ਚਲੀ ਨਾਲਿ ॥
संजम सहस सिआणपा पिआरे इक न चली नालि ॥

सहस्राणि चतुराः युक्तयः तपः आत्मसंयमस्य युक्त्याश्च स्यात् प्रिये, किन्तु तेषु एकः अपि न गमिष्यति।

ਜੋ ਬੇਮੁਖ ਗੋਬਿੰਦ ਤੇ ਪਿਆਰੇ ਤਿਨ ਕੁਲਿ ਲਾਗੈ ਗਾਲਿ ॥
जो बेमुख गोबिंद ते पिआरे तिन कुलि लागै गालि ॥

ये जगदीशं पृष्ठं कुर्वन्ति प्रिये, तेषां कुटुम्बाः अपमानेन कलङ्किताः भवन्ति।

ਹੋਦੀ ਵਸਤੁ ਨ ਜਾਤੀਆ ਪਿਆਰੇ ਕੂੜੁ ਨ ਚਲੀ ਨਾਲਿ ॥
होदी वसतु न जातीआ पिआरे कूड़ु न चली नालि ॥

न ते अवगच्छन्ति यत् तेषां तं अस्ति एव , हे प्रिये; तेषां सह मिथ्यात्वं न गमिष्यति।

ਸਤਿਗੁਰੁ ਜਿਨਾ ਮਿਲਾਇਓਨੁ ਪਿਆਰੇ ਸਾਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥੬॥
सतिगुरु जिना मिलाइओनु पिआरे साचा नामु समालि ॥६॥

सच्चे गुरवे सह मिलन्ति ते सच्चे नाम्नि वसन्ति प्रिये।। ||६||

ਸਤੁ ਸੰਤੋਖੁ ਗਿਆਨੁ ਧਿਆਨੁ ਪਿਆਰੇ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ॥
सतु संतोखु गिआनु धिआनु पिआरे जिस नो नदरि करे ॥

यदा भगवता प्रसादकटाक्षं क्षिपति, तदा सत्येन, सन्तोषेण, प्रज्ञायाः, ध्यानेन च धन्यः भवति।

ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਗੁਣ ਰਵੈ ਪਿਆਰੇ ਅੰਮ੍ਰਿਤਿ ਪੂਰ ਭਰੇ ॥
अनदिनु कीरतनु गुण रवै पिआरे अंम्रिति पूर भरे ॥

रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायति, हे प्रिये, सर्वथा अम्ब्रोसियामृतेन परिपूर्णम्।

ਦੁਖ ਸਾਗਰੁ ਤਿਨ ਲੰਘਿਆ ਪਿਆਰੇ ਭਵਜਲੁ ਪਾਰਿ ਪਰੇ ॥
दुख सागरु तिन लंघिआ पिआरे भवजलु पारि परे ॥

लङ्घ्य दुःखसमुद्रं प्रिये भयंकरं लोकाब्धिं तरति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਮੇਲਿ ਲੈਹਿ ਪਿਆਰੇ ਸੇਈ ਸਦਾ ਖਰੇ ॥੭॥
जिसु भावै तिसु मेलि लैहि पिआरे सेई सदा खरे ॥७॥

यः स्वेच्छया प्रियः, सः स्वयमेव एकीभवति, प्रिये; सः सदा सत्यः अस्ति। ||७||

ਸੰਮ੍ਰਥ ਪੁਰਖੁ ਦਇਆਲ ਦੇਉ ਪਿਆਰੇ ਭਗਤਾ ਤਿਸ ਕਾ ਤਾਣੁ ॥
संम्रथ पुरखु दइआल देउ पिआरे भगता तिस का ताणु ॥

सर्वशक्तिमान् दिव्येश्वरः करुणालुः प्रिये; सः स्वभक्तानाम् आश्रयः अस्ति।

ਤਿਸੁ ਸਰਣਾਈ ਢਹਿ ਪਏ ਪਿਆਰੇ ਜਿ ਅੰਤਰਜਾਮੀ ਜਾਣੁ ॥
तिसु सरणाई ढहि पए पिआरे जि अंतरजामी जाणु ॥

तस्य अभयारण्यम् अन्वेषयामि प्रिये; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਹਲਤੁ ਪਲਤੁ ਸਵਾਰਿਆ ਪਿਆਰੇ ਮਸਤਕਿ ਸਚੁ ਨੀਸਾਣੁ ॥
हलतु पलतु सवारिआ पिआरे मसतकि सचु नीसाणु ॥

अलंकृतवान् मां लोके परे च प्रिये; तेन मम ललाटे सत्यस्य चिह्नं स्थापितं।

ਸੋ ਪ੍ਰਭੁ ਕਦੇ ਨ ਵੀਸਰੈ ਪਿਆਰੇ ਨਾਨਕ ਸਦ ਕੁਰਬਾਣੁ ॥੮॥੨॥
सो प्रभु कदे न वीसरै पिआरे नानक सद कुरबाणु ॥८॥२॥

न विस्मरिष्यामि तं देवं प्रिये; नानकं तस्य सदा यज्ञः अस्ति। ||८||२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੨ ਅਸਟਪਦੀਆ ॥
सोरठि महला ५ घरु २ असटपदीआ ॥

सोरत्'ह, पंचम मेहल, द्वितीय सदन, अष्टपढ़ेया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਾਠੁ ਪੜਿਓ ਅਰੁ ਬੇਦੁ ਬੀਚਾਰਿਓ ਨਿਵਲਿ ਭੁਅੰਗਮ ਸਾਧੇ ॥
पाठु पड़िओ अरु बेदु बीचारिओ निवलि भुअंगम साधे ॥

शास्त्रं पठन्ति, वेदं च चिन्तयन्ति; ते योगस्य आन्तरिकशुद्धिविधिं, श्वसननियन्त्रणं च आचरन्ति।

ਪੰਚ ਜਨਾ ਸਿਉ ਸੰਗੁ ਨ ਛੁਟਕਿਓ ਅਧਿਕ ਅਹੰਬੁਧਿ ਬਾਧੇ ॥੧॥
पंच जना सिउ संगु न छुटकिओ अधिक अहंबुधि बाधे ॥१॥

पञ्चरागसङ्गात् तु ते पलायितुं न शक्नुवन्ति; ते अहङ्कारेण अधिकाधिकं बद्धाः भवन्ति। ||१||

ਪਿਆਰੇ ਇਨ ਬਿਧਿ ਮਿਲਣੁ ਨ ਜਾਈ ਮੈ ਕੀਏ ਕਰਮ ਅਨੇਕਾ ॥
पिआरे इन बिधि मिलणु न जाई मै कीए करम अनेका ॥

हे प्रिये, न एषः भगवतः मिलनस्य मार्गः; एतावता वारं मया एतानि कर्माणि कृतानि।

ਹਾਰਿ ਪਰਿਓ ਸੁਆਮੀ ਕੈ ਦੁਆਰੈ ਦੀਜੈ ਬੁਧਿ ਬਿਬੇਕਾ ॥ ਰਹਾਉ ॥
हारि परिओ सुआमी कै दुआरै दीजै बुधि बिबेका ॥ रहाउ ॥

अहं पतितः, श्रान्तः, मम भगवतः गुरुद्वारे; प्रार्थयामि यत् सः मे विवेकबुद्धिं प्रयच्छतु। ||विरामः||

ਮੋਨਿ ਭਇਓ ਕਰਪਾਤੀ ਰਹਿਓ ਨਗਨ ਫਿਰਿਓ ਬਨ ਮਾਹੀ ॥
मोनि भइओ करपाती रहिओ नगन फिरिओ बन माही ॥

तूष्णीं भूत्वा भिक्षाकटोरारूपेण हस्तान् प्रयुज्य वने नग्नः भ्रमति ।

ਤਟ ਤੀਰਥ ਸਭ ਧਰਤੀ ਭ੍ਰਮਿਓ ਦੁਬਿਧਾ ਛੁਟਕੈ ਨਾਹੀ ॥੨॥
तट तीरथ सभ धरती भ्रमिओ दुबिधा छुटकै नाही ॥२॥

सः सम्पूर्णे विश्वे नदीतीरेषु, पवित्रेषु तीर्थेषु च तीर्थयात्रां कर्तुं शक्नोति, परन्तु तस्य द्वैतभावः तं न त्यक्ष्यति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430