सत् भगवतः अभयारण्यार्थिनः प्रिये तान् अनुसृत्य वयं त्राताः स्मः। ||२||
अन्नं मधुरं प्रिये मन्यते, शरीरं तु व्याधिं करोति।
कटुं भवति प्रिये दुःखमात्रं जनयति ।
भगवान् तं भोगभोगे भ्रष्टं करोति प्रिये तथा तस्य विरहभावः न प्रयाति।
ये गुरुं मिलन्ति ते त्राता भवन्ति प्रिये; एतत् तेषां पूर्वनिर्धारितं दैवम्। ||३||
मायाकाङ्क्षापूर्णः प्रिये तथा भगवता तस्य मनसि कदाचिदपि न आगच्छति।
ये त्वां विस्मरन्ति भगवान् भगवन् देहाः रजः भवन्ति ।
क्रन्दन्ति क्रन्दन्ति घोरं प्रिये, तेषां तु यातना न समाप्तः।
ये गुरुं मिलित्वा, आत्मनः सुधारं कुर्वन्ति, तेषां राजधानी अक्षुण्णः तिष्ठति प्रिये। ||४||
यथाशक्ति अश्रद्धैः निन्दकैः सह मा संसर्गं कुरु प्रिये।
तैः सह मिलित्वा भगवान् विस्मृतः प्रिये, त्वं च कृष्णवक्त्रः उत्तिष्ठसि प्रयासि च।
स्वेच्छा मनमुखः न विश्रामं न शरणं लभते प्रिये; भगवतः न्यायालये ते दण्डिताः भवन्ति।
ये गुरुणा सह मिलित्वा, आत्मनः सुधारं कुर्वन्ति, तेषां कार्याणि निराकृतानि भवन्ति। ||५||
सहस्राणि चतुराः युक्तयः तपः आत्मसंयमस्य युक्त्याश्च स्यात् प्रिये, किन्तु तेषु एकः अपि न गमिष्यति।
ये जगदीशं पृष्ठं कुर्वन्ति प्रिये, तेषां कुटुम्बाः अपमानेन कलङ्किताः भवन्ति।
न ते अवगच्छन्ति यत् तेषां तं अस्ति एव , हे प्रिये; तेषां सह मिथ्यात्वं न गमिष्यति।
सच्चे गुरवे सह मिलन्ति ते सच्चे नाम्नि वसन्ति प्रिये।। ||६||
यदा भगवता प्रसादकटाक्षं क्षिपति, तदा सत्येन, सन्तोषेण, प्रज्ञायाः, ध्यानेन च धन्यः भवति।
रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायति, हे प्रिये, सर्वथा अम्ब्रोसियामृतेन परिपूर्णम्।
लङ्घ्य दुःखसमुद्रं प्रिये भयंकरं लोकाब्धिं तरति।
यः स्वेच्छया प्रियः, सः स्वयमेव एकीभवति, प्रिये; सः सदा सत्यः अस्ति। ||७||
सर्वशक्तिमान् दिव्येश्वरः करुणालुः प्रिये; सः स्वभक्तानाम् आश्रयः अस्ति।
तस्य अभयारण्यम् अन्वेषयामि प्रिये; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।
अलंकृतवान् मां लोके परे च प्रिये; तेन मम ललाटे सत्यस्य चिह्नं स्थापितं।
न विस्मरिष्यामि तं देवं प्रिये; नानकं तस्य सदा यज्ञः अस्ति। ||८||२||
सोरत्'ह, पंचम मेहल, द्वितीय सदन, अष्टपढ़ेया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शास्त्रं पठन्ति, वेदं च चिन्तयन्ति; ते योगस्य आन्तरिकशुद्धिविधिं, श्वसननियन्त्रणं च आचरन्ति।
पञ्चरागसङ्गात् तु ते पलायितुं न शक्नुवन्ति; ते अहङ्कारेण अधिकाधिकं बद्धाः भवन्ति। ||१||
हे प्रिये, न एषः भगवतः मिलनस्य मार्गः; एतावता वारं मया एतानि कर्माणि कृतानि।
अहं पतितः, श्रान्तः, मम भगवतः गुरुद्वारे; प्रार्थयामि यत् सः मे विवेकबुद्धिं प्रयच्छतु। ||विरामः||
तूष्णीं भूत्वा भिक्षाकटोरारूपेण हस्तान् प्रयुज्य वने नग्नः भ्रमति ।
सः सम्पूर्णे विश्वे नदीतीरेषु, पवित्रेषु तीर्थेषु च तीर्थयात्रां कर्तुं शक्नोति, परन्तु तस्य द्वैतभावः तं न त्यक्ष्यति । ||२||