न शक्नोमि वर्णयितुं तव अभिव्यक्तयः श्रेष्ठनिधि शान्तिदा ।
ईश्वरः दुर्गमः, दुर्बोधः, अविनाशी च अस्ति; सः सिद्धगुरुद्वारा ज्ञायते। ||२||
मम संशयः भयं च हृतं शुद्धं कृतोऽहंकारं जितात् ।
पवित्रसङ्घस्य साधसंगते भवतः भगवन्तं दर्शनं दृष्ट्वा मम जन्ममरणभयम् अपहृतम्। ||३||
गुरुचरणं प्रक्षाल्य तस्य सेवां करोमि; अहं तस्य बलिदानं, एकलक्षं वारं।
तस्य प्रसादेन सेवकः नानकः अस्य भयानकस्य विश्वसमुद्रस्य अतिक्रमणं कृतवान्; अहं मम प्रियेन सह एकीकृतः अस्मि। ||४||७||१२८||
गौरी, पञ्चम मेहलः १.
को त्वां प्रीणयितुं शक्नोति, त्वां विना ।
तव सुन्दरं रूपं दृष्ट्वा सर्वे प्रविष्टाः। ||१||विराम||
स्वर्गे स्वर्गे पातालस्य अधः प्रदेशेषु पृथिवीग्रहे आकाशगङ्गासु च सर्वत्र एकेश्वरः व्याप्तः अस्ति ।
शिव शिव इति सर्वे त्वां निपीडितस्तवाः आह्वयन्ति। सर्वे तव साहाय्यार्थं क्रन्दन्ति करुणाय भगवन् । ||१||
तव नाम भगवन् गुरो पापिनां शुद्धिकरणं शान्तिप्रदं निर्मलं शीतलं शान्तं च।
हे नानक, तव सन्तैः सह संवादात्, प्रवचनात् च आध्यात्मिकं प्रज्ञा, ध्यानं, गौरवपूर्णं च महत्त्वं च आगच्छति। ||२||८||१२९||
गौरी, पञ्चम मेहलः १.
मया सह मिलित्वा प्रिये प्रिये ।
हे देव यत्किमपि करोषि - तत् एव भवति। ||१||विराम||
असंख्यावतारं भ्रमन् एतावता जीवनेषु दुःखं दुःखं च सहितवान्, पुनः पुनः ।
त्वत्प्रसादात् मया एतत् मानवशरीरं प्राप्तम्; दर्शनं भगवन्तं देहि मे भगवन्।। ||१||
यत् तस्य इच्छां प्रीणयति तत् सम्पन्नम्; न कश्चित् अन्यः किमपि कर्तुं शक्नोति।
भावासङ्गभ्रमेण प्रलोभिताः तव इच्छाना जनाः सुप्ताः सन्ति; ते न जागरन्ति। ||२||
मम प्रार्थनां शृणु प्राणेश्वर प्रिये दयाकरुणासागरः ।
त्राहि मां पितर देव। अहम् अनाथः - कृपया, मां पोषयतु ! ||३||
त्वं स्वदर्शनस्य धन्यं दर्शनं प्रकाशयसि, साधसंगतस्य कृते, पवित्रस्य सङ्गतिस्य कृते।
अनुग्रहं प्रयच्छ, सन्तपादरजसा अस्मान् आशीर्वादय; नानकः एतां शान्तिं स्पृहति। ||४||९||१३०||
गौरी, पञ्चम मेहलः १.
अहं तान् यज्ञः अस्मि
ये नामस्य समर्थनं गृह्णन्ति। ||१||विराम||
तेषां विनयानां स्तुतिं कथं कथयामि ये परमेश्वरप्रेमसङ्गताः सन्ति।
शान्तिः, सहजं शान्तिः, आनन्दः च तेषां सह अस्ति। तेषां समाः अन्ये दातारः न सन्ति। ||१||
ते जगत् तारयितुं आगताः - ते विनयशीलाः प्राणिनः ये तस्य भगवद्दर्शनस्य तृष्णां कुर्वन्ति।
ये स्वअभयारण्यम् अन्विषन्ति ते पारं वहन्ति; सन्तसङ्घे तेषां आशाः पूर्णाः भवन्ति। ||२||
यदि अहं तेषां पादयोः पतामि तर्हि अहं जीवामि; तैः विनयैः सह सङ्गतः सुखी तिष्ठामि।
दया कुरु मे देव, मम मनः तव भक्तानां चरणरजः भवेत् । ||३||
शक्तिं च अधिकारं च यौवनं वयः च - यत्किमपि दृश्यते लोके तत् सर्वं क्षीणं भविष्यति।
नाम निधिः भगवतः नाम सदा नवीनः निर्मलः अस्ति। नानकः भगवतः एतत् धनं अर्जितवान् अस्ति। ||४||१०||१३१||