श्री गुरु ग्रन्थ साहिबः

पुटः - 207


ਬਰਨਿ ਨ ਸਾਕਉ ਤੁਮਰੇ ਰੰਗਾ ਗੁਣ ਨਿਧਾਨ ਸੁਖਦਾਤੇ ॥
बरनि न साकउ तुमरे रंगा गुण निधान सुखदाते ॥

न शक्नोमि वर्णयितुं तव अभिव्यक्तयः श्रेष्ठनिधि शान्तिदा ।

ਅਗਮ ਅਗੋਚਰ ਪ੍ਰਭ ਅਬਿਨਾਸੀ ਪੂਰੇ ਗੁਰ ਤੇ ਜਾਤੇ ॥੨॥
अगम अगोचर प्रभ अबिनासी पूरे गुर ते जाते ॥२॥

ईश्वरः दुर्गमः, दुर्बोधः, अविनाशी च अस्ति; सः सिद्धगुरुद्वारा ज्ञायते। ||२||

ਭ੍ਰਮੁ ਭਉ ਕਾਟਿ ਕੀਏ ਨਿਹਕੇਵਲ ਜਬ ਤੇ ਹਉਮੈ ਮਾਰੀ ॥
भ्रमु भउ काटि कीए निहकेवल जब ते हउमै मारी ॥

मम संशयः भयं च हृतं शुद्धं कृतोऽहंकारं जितात् ।

ਜਨਮ ਮਰਣ ਕੋ ਚੂਕੋ ਸਹਸਾ ਸਾਧਸੰਗਤਿ ਦਰਸਾਰੀ ॥੩॥
जनम मरण को चूको सहसा साधसंगति दरसारी ॥३॥

पवित्रसङ्घस्य साधसंगते भवतः भगवन्तं दर्शनं दृष्ट्वा मम जन्ममरणभयम् अपहृतम्। ||३||

ਚਰਣ ਪਖਾਰਿ ਕਰਉ ਗੁਰ ਸੇਵਾ ਬਾਰਿ ਜਾਉ ਲਖ ਬਰੀਆ ॥
चरण पखारि करउ गुर सेवा बारि जाउ लख बरीआ ॥

गुरुचरणं प्रक्षाल्य तस्य सेवां करोमि; अहं तस्य बलिदानं, एकलक्षं वारं।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਇਹੁ ਭਉਜਲੁ ਤਰਿਆ ਜਨ ਨਾਨਕ ਪ੍ਰਿਅ ਸੰਗਿ ਮਿਰੀਆ ॥੪॥੭॥੧੨੮॥
जिह प्रसादि इहु भउजलु तरिआ जन नानक प्रिअ संगि मिरीआ ॥४॥७॥१२८॥

तस्य प्रसादेन सेवकः नानकः अस्य भयानकस्य विश्वसमुद्रस्य अतिक्रमणं कृतवान्; अहं मम प्रियेन सह एकीकृतः अस्मि। ||४||७||१२८||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਤੁਝ ਬਿਨੁ ਕਵਨੁ ਰੀਝਾਵੈ ਤੋਹੀ ॥
तुझ बिनु कवनु रीझावै तोही ॥

को त्वां प्रीणयितुं शक्नोति, त्वां विना ।

ਤੇਰੋ ਰੂਪੁ ਸਗਲ ਦੇਖਿ ਮੋਹੀ ॥੧॥ ਰਹਾਉ ॥
तेरो रूपु सगल देखि मोही ॥१॥ रहाउ ॥

तव सुन्दरं रूपं दृष्ट्वा सर्वे प्रविष्टाः। ||१||विराम||

ਸੁਰਗ ਪਇਆਲ ਮਿਰਤ ਭੂਅ ਮੰਡਲ ਸਰਬ ਸਮਾਨੋ ਏਕੈ ਓਹੀ ॥
सुरग पइआल मिरत भूअ मंडल सरब समानो एकै ओही ॥

स्वर्गे स्वर्गे पातालस्य अधः प्रदेशेषु पृथिवीग्रहे आकाशगङ्गासु च सर्वत्र एकेश्वरः व्याप्तः अस्ति ।

ਸਿਵ ਸਿਵ ਕਰਤ ਸਗਲ ਕਰ ਜੋਰਹਿ ਸਰਬ ਮਇਆ ਠਾਕੁਰ ਤੇਰੀ ਦੋਹੀ ॥੧॥
सिव सिव करत सगल कर जोरहि सरब मइआ ठाकुर तेरी दोही ॥१॥

शिव शिव इति सर्वे त्वां निपीडितस्तवाः आह्वयन्ति। सर्वे तव साहाय्यार्थं क्रन्दन्ति करुणाय भगवन् । ||१||

ਪਤਿਤ ਪਾਵਨ ਠਾਕੁਰ ਨਾਮੁ ਤੁਮਰਾ ਸੁਖਦਾਈ ਨਿਰਮਲ ਸੀਤਲੋਹੀ ॥
पतित पावन ठाकुर नामु तुमरा सुखदाई निरमल सीतलोही ॥

तव नाम भगवन् गुरो पापिनां शुद्धिकरणं शान्तिप्रदं निर्मलं शीतलं शान्तं च।

ਗਿਆਨ ਧਿਆਨ ਨਾਨਕ ਵਡਿਆਈ ਸੰਤ ਤੇਰੇ ਸਿਉ ਗਾਲ ਗਲੋਹੀ ॥੨॥੮॥੧੨੯॥
गिआन धिआन नानक वडिआई संत तेरे सिउ गाल गलोही ॥२॥८॥१२९॥

हे नानक, तव सन्तैः सह संवादात्, प्रवचनात् च आध्यात्मिकं प्रज्ञा, ध्यानं, गौरवपूर्णं च महत्त्वं च आगच्छति। ||२||८||१२९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮਿਲਹੁ ਪਿਆਰੇ ਜੀਆ ॥
मिलहु पिआरे जीआ ॥

मया सह मिलित्वा प्रिये प्रिये ।

ਪ੍ਰਭ ਕੀਆ ਤੁਮਾਰਾ ਥੀਆ ॥੧॥ ਰਹਾਉ ॥
प्रभ कीआ तुमारा थीआ ॥१॥ रहाउ ॥

हे देव यत्किमपि करोषि - तत् एव भवति। ||१||विराम||

ਅਨਿਕ ਜਨਮ ਬਹੁ ਜੋਨੀ ਭ੍ਰਮਿਆ ਬਹੁਰਿ ਬਹੁਰਿ ਦੁਖੁ ਪਾਇਆ ॥
अनिक जनम बहु जोनी भ्रमिआ बहुरि बहुरि दुखु पाइआ ॥

असंख्यावतारं भ्रमन् एतावता जीवनेषु दुःखं दुःखं च सहितवान्, पुनः पुनः ।

ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਤੇ ਮਾਨੁਖ ਦੇਹ ਪਾਈ ਹੈ ਦੇਹੁ ਦਰਸੁ ਹਰਿ ਰਾਇਆ ॥੧॥
तुमरी क्रिपा ते मानुख देह पाई है देहु दरसु हरि राइआ ॥१॥

त्वत्प्रसादात् मया एतत् मानवशरीरं प्राप्तम्; दर्शनं भगवन्तं देहि मे भगवन्।। ||१||

ਸੋਈ ਹੋਆ ਜੋ ਤਿਸੁ ਭਾਣਾ ਅਵਰੁ ਨ ਕਿਨ ਹੀ ਕੀਤਾ ॥
सोई होआ जो तिसु भाणा अवरु न किन ही कीता ॥

यत् तस्य इच्छां प्रीणयति तत् सम्पन्नम्; न कश्चित् अन्यः किमपि कर्तुं शक्नोति।

ਤੁਮਰੈ ਭਾਣੈ ਭਰਮਿ ਮੋਹਿ ਮੋਹਿਆ ਜਾਗਤੁ ਨਾਹੀ ਸੂਤਾ ॥੨॥
तुमरै भाणै भरमि मोहि मोहिआ जागतु नाही सूता ॥२॥

भावासङ्गभ्रमेण प्रलोभिताः तव इच्छाना जनाः सुप्ताः सन्ति; ते न जागरन्ति। ||२||

ਬਿਨਉ ਸੁਨਹੁ ਤੁਮ ਪ੍ਰਾਨਪਤਿ ਪਿਆਰੇ ਕਿਰਪਾ ਨਿਧਿ ਦਇਆਲਾ ॥
बिनउ सुनहु तुम प्रानपति पिआरे किरपा निधि दइआला ॥

मम प्रार्थनां शृणु प्राणेश्वर प्रिये दयाकरुणासागरः ।

ਰਾਖਿ ਲੇਹੁ ਪਿਤਾ ਪ੍ਰਭ ਮੇਰੇ ਅਨਾਥਹ ਕਰਿ ਪ੍ਰਤਿਪਾਲਾ ॥੩॥
राखि लेहु पिता प्रभ मेरे अनाथह करि प्रतिपाला ॥३॥

त्राहि मां पितर देव। अहम् अनाथः - कृपया, मां पोषयतु ! ||३||

ਜਿਸ ਨੋ ਤੁਮਹਿ ਦਿਖਾਇਓ ਦਰਸਨੁ ਸਾਧਸੰਗਤਿ ਕੈ ਪਾਛੈ ॥
जिस नो तुमहि दिखाइओ दरसनु साधसंगति कै पाछै ॥

त्वं स्वदर्शनस्य धन्यं दर्शनं प्रकाशयसि, साधसंगतस्य कृते, पवित्रस्य सङ्गतिस्य कृते।

ਕਰਿ ਕਿਰਪਾ ਧੂਰਿ ਦੇਹੁ ਸੰਤਨ ਕੀ ਸੁਖੁ ਨਾਨਕੁ ਇਹੁ ਬਾਛੈ ॥੪॥੯॥੧੩੦॥
करि किरपा धूरि देहु संतन की सुखु नानकु इहु बाछै ॥४॥९॥१३०॥

अनुग्रहं प्रयच्छ, सन्तपादरजसा अस्मान् आशीर्वादय; नानकः एतां शान्तिं स्पृहति। ||४||९||१३०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹਉ ਤਾ ਕੈ ਬਲਿਹਾਰੀ ॥
हउ ता कै बलिहारी ॥

अहं तान् यज्ञः अस्मि

ਜਾ ਕੈ ਕੇਵਲ ਨਾਮੁ ਅਧਾਰੀ ॥੧॥ ਰਹਾਉ ॥
जा कै केवल नामु अधारी ॥१॥ रहाउ ॥

ये नामस्य समर्थनं गृह्णन्ति। ||१||विराम||

ਮਹਿਮਾ ਤਾ ਕੀ ਕੇਤਕ ਗਨੀਐ ਜਨ ਪਾਰਬ੍ਰਹਮ ਰੰਗਿ ਰਾਤੇ ॥
महिमा ता की केतक गनीऐ जन पारब्रहम रंगि राते ॥

तेषां विनयानां स्तुतिं कथं कथयामि ये परमेश्वरप्रेमसङ्गताः सन्ति।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਤਿਨਾ ਸੰਗਿ ਉਨ ਸਮਸਰਿ ਅਵਰ ਨ ਦਾਤੇ ॥੧॥
सूख सहज आनंद तिना संगि उन समसरि अवर न दाते ॥१॥

शान्तिः, सहजं शान्तिः, आनन्दः च तेषां सह अस्ति। तेषां समाः अन्ये दातारः न सन्ति। ||१||

ਜਗਤ ਉਧਾਰਣ ਸੇਈ ਆਏ ਜੋ ਜਨ ਦਰਸ ਪਿਆਸਾ ॥
जगत उधारण सेई आए जो जन दरस पिआसा ॥

ते जगत् तारयितुं आगताः - ते विनयशीलाः प्राणिनः ये तस्य भगवद्दर्शनस्य तृष्णां कुर्वन्ति।

ਉਨ ਕੀ ਸਰਣਿ ਪਰੈ ਸੋ ਤਰਿਆ ਸੰਤਸੰਗਿ ਪੂਰਨ ਆਸਾ ॥੨॥
उन की सरणि परै सो तरिआ संतसंगि पूरन आसा ॥२॥

ये स्वअभयारण्यम् अन्विषन्ति ते पारं वहन्ति; सन्तसङ्घे तेषां आशाः पूर्णाः भवन्ति। ||२||

ਤਾ ਕੈ ਚਰਣਿ ਪਰਉ ਤਾ ਜੀਵਾ ਜਨ ਕੈ ਸੰਗਿ ਨਿਹਾਲਾ ॥
ता कै चरणि परउ ता जीवा जन कै संगि निहाला ॥

यदि अहं तेषां पादयोः पतामि तर्हि अहं जीवामि; तैः विनयैः सह सङ्गतः सुखी तिष्ठामि।

ਭਗਤਨ ਕੀ ਰੇਣੁ ਹੋਇ ਮਨੁ ਮੇਰਾ ਹੋਹੁ ਪ੍ਰਭੂ ਕਿਰਪਾਲਾ ॥੩॥
भगतन की रेणु होइ मनु मेरा होहु प्रभू किरपाला ॥३॥

दया कुरु मे देव, मम मनः तव भक्तानां चरणरजः भवेत् । ||३||

ਰਾਜੁ ਜੋਬਨੁ ਅਵਧ ਜੋ ਦੀਸੈ ਸਭੁ ਕਿਛੁ ਜੁਗ ਮਹਿ ਘਾਟਿਆ ॥
राजु जोबनु अवध जो दीसै सभु किछु जुग महि घाटिआ ॥

शक्तिं च अधिकारं च यौवनं वयः च - यत्किमपि दृश्यते लोके तत् सर्वं क्षीणं भविष्यति।

ਨਾਮੁ ਨਿਧਾਨੁ ਸਦ ਨਵਤਨੁ ਨਿਰਮਲੁ ਇਹੁ ਨਾਨਕ ਹਰਿ ਧਨੁ ਖਾਟਿਆ ॥੪॥੧੦॥੧੩੧॥
नामु निधानु सद नवतनु निरमलु इहु नानक हरि धनु खाटिआ ॥४॥१०॥१३१॥

नाम निधिः भगवतः नाम सदा नवीनः निर्मलः अस्ति। नानकः भगवतः एतत् धनं अर्जितवान् अस्ति। ||४||१०||१३१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430