सत्या भक्तिः जीविते मृता एव तिष्ठति।
गुरुप्रसादेन घोरं लोकाब्धिं लङ्घयति।
गुरुशिक्षाद्वारा स्वस्य भक्तिः स्वीक्रियते,
ततः च, प्रियेश्वरः स्वयं मनसि वसितुं आगच्छति। ||४||
यदा भगवान् कृपां करोति तदा अस्मान् सच्चिगुरुं मिलितुं नयति।
अथ, भक्तिः स्थिरा भवति, चैतन्यं भगवन्तं केन्द्रीकृतं भवति।
भक्त्या ओतप्रोतानां सत्यं यशः ।
नानके नाम भगवतः नाम ओतप्रोत शान्ति लभते। ||५||१२||५१||
आसा, अष्टमं गृहं, काफी, तृतीयं मेहलः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः इच्छाप्रीत्या सत्यगुरुं मिलति, सत्या अवगमनं च लभ्यते।
गुरुप्रसादेन भगवान् मनसि तिष्ठति, भगवतः अवगन्तुं आगच्छति। ||१||
मम पतिः प्रभुः महान् दाता एकः अस्ति। अन्यः सर्वथा नास्ति।
गुरुकृपानुग्रहेण मनसि तिष्ठति, ततः, स्थायिशान्तिः प्रवर्तते। ||१||विराम||
अस्मिन् युगे भगवतः नाम निर्भयम् अस्ति; गुरुध्यानचिन्तनेन लभ्यते।
नाम विना अन्धः मूर्खः स्वेच्छा मनमुखः मृत्युशक्तेः अधीनः अस्ति। ||२||
भगवतः इच्छाप्रीत्या विनयः स्वसेवां करोति, सत्यं भगवन्तं च अवगच्छति।
भगवतः इच्छाप्रीतेन सः स्तुतव्यः; तस्य इच्छायाः समर्पणं कृत्वा शान्तिः भवति। ||३||
भगवतः इच्छाप्रीत्या अस्य मानवजन्मस्य पुरस्कारः प्राप्यते, बुद्धिः च उच्छ्रितः भवति।
नानक स्तुवतु नाम भगवतः नाम; यथा गुरमुख, त्वं मुक्तो भविष्यसि। ||४||३९||१३||५२||
आसा, चतुर्थ मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वमेव सत्यं प्रजापतिः भगवन् ।
यत् तव इच्छां प्रियं भवति, तत् भवति। यत्किमपि त्वं ददासि, तदेव अहं प्राप्नोमि । ||१||विराम||
सर्वे तव; सर्वे त्वां ध्यायन्ति।
स एव नाम रत्नमाप्नोति यस्य त्वं दयया आशिषयसि ।
गुरमुखाः लभन्ते, स्वेच्छा मनमुखाः तत् नष्टं कुर्वन्ति।
त्वमेव मर्त्यान् विभजसि, स्वयमेव तान् संयोजयसि । ||१||
त्वं नदी - सर्वे त्वदन्तर्गताः सन्ति।
त्वदन्यः कश्चित् सर्वथा नास्ति ।
सर्वे भूताः प्राणिश्च तव क्रीडा-वस्तूनि सन्ति।
एकीकृताः विच्छिन्नाः, विरक्ताः पुनः संयुज्यन्ते । ||२||
सः विनयशीलः सत्त्वः, यस्य त्वं अवगन्तुं प्रेरयसि, सः अवगच्छति;
सः नित्यं भगवतः महिमा स्तुतिं वदति, जपति च।
भगवन्तं सेवते, शान्तिं लभते।
सः भगवतः नाम्नि सहजतया लीनः भवति। ||३||
त्वमेव प्रजापतिः; तव करणेन सर्वाणि वस्तूनि भवन्ति।
त्वया विना अन्यः सर्वथा नास्ति ।
त्वं सृष्टिं पश्यसि, अवगच्छसि च।
गुरमुखाय भगवान् प्रकाश्यते सेवक नानक | ||४||१||५३||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.