श्री गुरु ग्रन्थ साहिबः

पुटः - 1094


ਆਇਆ ਓਹੁ ਪਰਵਾਣੁ ਹੈ ਜਿ ਕੁਲ ਕਾ ਕਰੇ ਉਧਾਰੁ ॥
आइआ ओहु परवाणु है जि कुल का करे उधारु ॥

उत्सवः अनुमोदितः च तादृशस्य व्यक्तिस्य जगति आगमनं, यः स्वस्य सर्वान् पीढीन् अपि तारयति ।

ਅਗੈ ਜਾਤਿ ਨ ਪੁਛੀਐ ਕਰਣੀ ਸਬਦੁ ਹੈ ਸਾਰੁ ॥
अगै जाति न पुछीऐ करणी सबदु है सारु ॥

अतः परं सामाजिकस्थितेः विषये कस्यचित् प्रश्नः न भवति; उत्कृष्टं उदात्तं च शाबादवचनस्य अभ्यासः।

ਹੋਰੁ ਕੂੜੁ ਪੜਣਾ ਕੂੜੁ ਕਮਾਵਣਾ ਬਿਖਿਆ ਨਾਲਿ ਪਿਆਰੁ ॥
होरु कूड़ु पड़णा कूड़ु कमावणा बिखिआ नालि पिआरु ॥

अन्यः अध्ययनः मिथ्या, अन्ये च कर्म मिथ्या; एतादृशाः जनाः विषप्रेमिणः भवन्ति।

ਅੰਦਰਿ ਸੁਖੁ ਨ ਹੋਵਈ ਮਨਮੁਖ ਜਨਮੁ ਖੁਆਰੁ ॥
अंदरि सुखु न होवई मनमुख जनमु खुआरु ॥

ते स्वस्य अन्तः किमपि शान्तिं न प्राप्नुवन्ति; स्वेच्छा मनमुखाः स्वप्राणान् अपव्ययन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੇ ਉਬਰੇ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੨॥
नानक नामि रते से उबरे गुर कै हेति अपारि ॥२॥

हे नानक, ये नामानुरूपाः सन्ति ते त्राता भवन्ति; तेषां गुरुप्रति अनन्तः प्रेम वर्तते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਕਰਿ ਕਰਿ ਵੇਖਦਾ ਆਪੇ ਸਭੁ ਸਚਾ ॥
आपे करि करि वेखदा आपे सभु सचा ॥

स एव सृष्टिं सृजति, तां च पश्यति; सः एव सर्वथा सत्यः अस्ति।

ਜੋ ਹੁਕਮੁ ਨ ਬੂਝੈ ਖਸਮ ਕਾ ਸੋਈ ਨਰੁ ਕਚਾ ॥
जो हुकमु न बूझै खसम का सोई नरु कचा ॥

हुकमं भगवतः गुरुस्य च आज्ञां यो न विज्ञास्यति स मिथ्या ।

ਜਿਤੁ ਭਾਵੈ ਤਿਤੁ ਲਾਇਦਾ ਗੁਰਮੁਖਿ ਹਰਿ ਸਚਾ ॥
जितु भावै तितु लाइदा गुरमुखि हरि सचा ॥

स्वेच्छाप्रीत्या सत्येश्वरः गुरमुखं स्वयमेव संयोजयति।

ਸਭਨਾ ਕਾ ਸਾਹਿਬੁ ਏਕੁ ਹੈ ਗੁਰਸਬਦੀ ਰਚਾ ॥
सभना का साहिबु एकु है गुरसबदी रचा ॥

सः सर्वेषां एकः प्रभुः स्वामी च अस्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन वयं तस्य सह मिश्रिताः स्मः।

ਗੁਰਮੁਖਿ ਸਦਾ ਸਲਾਹੀਐ ਸਭਿ ਤਿਸ ਦੇ ਜਚਾ ॥
गुरमुखि सदा सलाहीऐ सभि तिस दे जचा ॥

गुरमुखाः तं सदा स्तुवन्ति; सर्वे तस्य याचकाः सन्ति।

ਜਿਉ ਨਾਨਕ ਆਪਿ ਨਚਾਇਦਾ ਤਿਵ ਹੀ ਕੋ ਨਚਾ ॥੨੨॥੧॥ ਸੁਧੁ ॥
जिउ नानक आपि नचाइदा तिव ही को नचा ॥२२॥१॥ सुधु ॥

नानक यथा स्वयं नृत्यं करोति तथा वयं नृत्यामः। ||२२||१|| सुध||

ਮਾਰੂ ਵਾਰ ਮਹਲਾ ੫ ॥
मारू वार महला ५ ॥

Vaar Of Maaroo, पञ्चम मेहल, 1999।

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੂ ਚਉ ਸਜਣ ਮੈਡਿਆ ਡੇਈ ਸਿਸੁ ਉਤਾਰਿ ॥
तू चउ सजण मैडिआ डेई सिसु उतारि ॥

यदि वदसि सखि शिरः छित्त्वा दास्यामि ते ।

ਨੈਣ ਮਹਿੰਜੇ ਤਰਸਦੇ ਕਦਿ ਪਸੀ ਦੀਦਾਰੁ ॥੧॥
नैण महिंजे तरसदे कदि पसी दीदारु ॥१॥

मम नेत्राणि त्वां स्पृहयन्ति; कदा भवतः दृष्टिः द्रक्ष्यामि? ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨੀਹੁ ਮਹਿੰਜਾ ਤਊ ਨਾਲਿ ਬਿਆ ਨੇਹ ਕੂੜਾਵੇ ਡੇਖੁ ॥
नीहु महिंजा तऊ नालि बिआ नेह कूड़ावे डेखु ॥

अहं त्वयि प्रेम्णा अस्मि; अन्यः प्रेम मिथ्या इति मया दृष्टम्।

ਕਪੜ ਭੋਗ ਡਰਾਵਣੇ ਜਿਚਰੁ ਪਿਰੀ ਨ ਡੇਖੁ ॥੨॥
कपड़ भोग डरावणे जिचरु पिरी न डेखु ॥२॥

वस्त्रान्नमपि मे भयङ्करं यावत् प्रियं न पश्यामि। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਉਠੀ ਝਾਲੂ ਕੰਤੜੇ ਹਉ ਪਸੀ ਤਉ ਦੀਦਾਰੁ ॥
उठी झालू कंतड़े हउ पसी तउ दीदारु ॥

प्रातः उत्तिष्ठामि भर्ता भगवन् तव दर्शनं द्रष्टुं।

ਕਾਜਲੁ ਹਾਰ ਤਮੋਲ ਰਸੁ ਬਿਨੁ ਪਸੇ ਹਭਿ ਰਸ ਛਾਰੁ ॥੩॥
काजलु हार तमोल रसु बिनु पसे हभि रस छारु ॥३॥

नेत्रनिर्माणं, पुष्पमालाः, सुपारीपत्रस्य रसः च सर्वं रजः विना किमपि न, त्वां अपश्यन् । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਸਚੁ ਸਭੁ ਧਾਰਿਆ ॥
तू सचा साहिबु सचु सचु सभु धारिआ ॥

त्वं सत्योऽसि मम सत्येश्वरः गुरुः; त्वं सर्वं सत्यं धारयसि।

ਗੁਰਮੁਖਿ ਕੀਤੋ ਥਾਟੁ ਸਿਰਜਿ ਸੰਸਾਰਿਆ ॥
गुरमुखि कीतो थाटु सिरजि संसारिआ ॥

गुरमुखानां स्थानं कृत्वा जगत् सृजसि त्वया |

ਹਰਿ ਆਗਿਆ ਹੋਏ ਬੇਦ ਪਾਪੁ ਪੁੰਨੁ ਵੀਚਾਰਿਆ ॥
हरि आगिआ होए बेद पापु पुंनु वीचारिआ ॥

भगवतः इच्छायाः कारणात् वेदाः अस्तित्वं प्राप्तवन्तः; पापस्य गुणस्य च विवेकं कुर्वन्ति।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਤ੍ਰੈ ਗੁਣ ਬਿਸਥਾਰਿਆ ॥
ब्रहमा बिसनु महेसु त्रै गुण बिसथारिआ ॥

ब्रह्मविष्णुशिवं च त्रिगुणविस्तारं त्वया सृष्टम् |

ਨਵ ਖੰਡ ਪ੍ਰਿਥਮੀ ਸਾਜਿ ਹਰਿ ਰੰਗ ਸਵਾਰਿਆ ॥
नव खंड प्रिथमी साजि हरि रंग सवारिआ ॥

नवप्रदेशलोकं सृजन् भगवन् त्वया शोभना अलंकृतम् ।

ਵੇਕੀ ਜੰਤ ਉਪਾਇ ਅੰਤਰਿ ਕਲ ਧਾਰਿਆ ॥
वेकी जंत उपाइ अंतरि कल धारिआ ॥

नानाविधभूतानि सृष्ट्वा तेषु त्वया शक्तिः प्रविष्टा ।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਣੈ ਕੋਇ ਸਚੁ ਸਿਰਜਣਹਾਰਿਆ ॥
तेरा अंतु न जाणै कोइ सचु सिरजणहारिआ ॥

न कश्चित् तव सीमां जानाति सत्यं प्रजापति भगवन् |

ਤੂ ਜਾਣਹਿ ਸਭ ਬਿਧਿ ਆਪਿ ਗੁਰਮੁਖਿ ਨਿਸਤਾਰਿਆ ॥੧॥
तू जाणहि सभ बिधि आपि गुरमुखि निसतारिआ ॥१॥

त्वं स्वयं सर्वान् मार्गान् साधनान् च जानासि; त्वं स्वयं गुरमुखान् तारय । ||१||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਜੇ ਤੂ ਮਿਤ੍ਰੁ ਅਸਾਡੜਾ ਹਿਕ ਭੋਰੀ ਨਾ ਵੇਛੋੜਿ ॥
जे तू मित्रु असाडड़ा हिक भोरी ना वेछोड़ि ॥

यदि मम मित्रं तर्हि मा वियोगं कुरु क्षणमपि ।

ਜੀਉ ਮਹਿੰਜਾ ਤਉ ਮੋਹਿਆ ਕਦਿ ਪਸੀ ਜਾਨੀ ਤੋਹਿ ॥੧॥
जीउ महिंजा तउ मोहिआ कदि पसी जानी तोहि ॥१॥

मम आत्मा त्वया मुग्धः प्रलोभितः च अस्ति; कदा त्वां द्रक्ष्यामि मम प्रेम्णः? ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦੁਰਜਨ ਤੂ ਜਲੁ ਭਾਹੜੀ ਵਿਛੋੜੇ ਮਰਿ ਜਾਹਿ ॥
दुरजन तू जलु भाहड़ी विछोड़े मरि जाहि ॥

अग्नौ दह, त्वं दुष्टः; हे विरह, मृतः भव।

ਕੰਤਾ ਤੂ ਸਉ ਸੇਜੜੀ ਮੈਡਾ ਹਭੋ ਦੁਖੁ ਉਲਾਹਿ ॥੨॥
कंता तू सउ सेजड़ी मैडा हभो दुखु उलाहि ॥२॥

शयने निद्रां कुरु मे भर्ता भगवन् सर्वदुःखानि मम । ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦੁਰਜਨੁ ਦੂਜਾ ਭਾਉ ਹੈ ਵੇਛੋੜਾ ਹਉਮੈ ਰੋਗੁ ॥
दुरजनु दूजा भाउ है वेछोड़ा हउमै रोगु ॥

दुष्टः द्वैतप्रेमेण लीनः भवति; अहङ्काररोगेण विरहं प्राप्नोति।

ਸਜਣੁ ਸਚਾ ਪਾਤਿਸਾਹੁ ਜਿਸੁ ਮਿਲਿ ਕੀਚੈ ਭੋਗੁ ॥੩॥
सजणु सचा पातिसाहु जिसु मिलि कीचै भोगु ॥३॥

सत्यः प्रभुः राजा मम मित्रम्; तस्य सह मिलित्वा अहं तावत् प्रसन्नः अस्मि। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਅਗਮ ਦਇਆਲੁ ਬੇਅੰਤੁ ਤੇਰੀ ਕੀਮਤਿ ਕਹੈ ਕਉਣੁ ॥
तू अगम दइआलु बेअंतु तेरी कीमति कहै कउणु ॥

त्वं दुर्गमः दयालुः अनन्तश्च; भवतः मूल्यं कः अनुमानयितुं शक्नोति ?

ਤੁਧੁ ਸਿਰਜਿਆ ਸਭੁ ਸੰਸਾਰੁ ਤੂ ਨਾਇਕੁ ਸਗਲ ਭਉਣ ॥
तुधु सिरजिआ सभु संसारु तू नाइकु सगल भउण ॥

त्वया सम्पूर्णं जगत् निर्मितम्; त्वं सर्वेषां लोकानां स्वामी असि।

ਤੇਰੀ ਕੁਦਰਤਿ ਕੋਇ ਨ ਜਾਣੈ ਮੇਰੇ ਠਾਕੁਰ ਸਗਲ ਰਉਣ ॥
तेरी कुदरति कोइ न जाणै मेरे ठाकुर सगल रउण ॥

न कश्चित् तव सृष्टिशक्तिं जानाति सर्वव्यापी भगवन् गुरो मम ।।

ਤੁਧੁ ਅਪੜਿ ਕੋਇ ਨ ਸਕੈ ਤੂ ਅਬਿਨਾਸੀ ਜਗ ਉਧਰਣ ॥
तुधु अपड़ि कोइ न सकै तू अबिनासी जग उधरण ॥

न कश्चित् त्वां समं कर्तुं शक्नोति; अविनाशी शाश्वतश्च त्वं जगतः त्राता |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430