उत्सवः अनुमोदितः च तादृशस्य व्यक्तिस्य जगति आगमनं, यः स्वस्य सर्वान् पीढीन् अपि तारयति ।
अतः परं सामाजिकस्थितेः विषये कस्यचित् प्रश्नः न भवति; उत्कृष्टं उदात्तं च शाबादवचनस्य अभ्यासः।
अन्यः अध्ययनः मिथ्या, अन्ये च कर्म मिथ्या; एतादृशाः जनाः विषप्रेमिणः भवन्ति।
ते स्वस्य अन्तः किमपि शान्तिं न प्राप्नुवन्ति; स्वेच्छा मनमुखाः स्वप्राणान् अपव्ययन्ति।
हे नानक, ये नामानुरूपाः सन्ति ते त्राता भवन्ति; तेषां गुरुप्रति अनन्तः प्रेम वर्तते। ||२||
पौरी : १.
स एव सृष्टिं सृजति, तां च पश्यति; सः एव सर्वथा सत्यः अस्ति।
हुकमं भगवतः गुरुस्य च आज्ञां यो न विज्ञास्यति स मिथ्या ।
स्वेच्छाप्रीत्या सत्येश्वरः गुरमुखं स्वयमेव संयोजयति।
सः सर्वेषां एकः प्रभुः स्वामी च अस्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन वयं तस्य सह मिश्रिताः स्मः।
गुरमुखाः तं सदा स्तुवन्ति; सर्वे तस्य याचकाः सन्ति।
नानक यथा स्वयं नृत्यं करोति तथा वयं नृत्यामः। ||२२||१|| सुध||
Vaar Of Maaroo, पञ्चम मेहल, 1999।
दखनय, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि वदसि सखि शिरः छित्त्वा दास्यामि ते ।
मम नेत्राणि त्वां स्पृहयन्ति; कदा भवतः दृष्टिः द्रक्ष्यामि? ||१||
पञ्चमः मेहलः १.
अहं त्वयि प्रेम्णा अस्मि; अन्यः प्रेम मिथ्या इति मया दृष्टम्।
वस्त्रान्नमपि मे भयङ्करं यावत् प्रियं न पश्यामि। ||२||
पञ्चमः मेहलः १.
प्रातः उत्तिष्ठामि भर्ता भगवन् तव दर्शनं द्रष्टुं।
नेत्रनिर्माणं, पुष्पमालाः, सुपारीपत्रस्य रसः च सर्वं रजः विना किमपि न, त्वां अपश्यन् । ||३||
पौरी : १.
त्वं सत्योऽसि मम सत्येश्वरः गुरुः; त्वं सर्वं सत्यं धारयसि।
गुरमुखानां स्थानं कृत्वा जगत् सृजसि त्वया |
भगवतः इच्छायाः कारणात् वेदाः अस्तित्वं प्राप्तवन्तः; पापस्य गुणस्य च विवेकं कुर्वन्ति।
ब्रह्मविष्णुशिवं च त्रिगुणविस्तारं त्वया सृष्टम् |
नवप्रदेशलोकं सृजन् भगवन् त्वया शोभना अलंकृतम् ।
नानाविधभूतानि सृष्ट्वा तेषु त्वया शक्तिः प्रविष्टा ।
न कश्चित् तव सीमां जानाति सत्यं प्रजापति भगवन् |
त्वं स्वयं सर्वान् मार्गान् साधनान् च जानासि; त्वं स्वयं गुरमुखान् तारय । ||१||
दखनय, पंचम मेहलः १.
यदि मम मित्रं तर्हि मा वियोगं कुरु क्षणमपि ।
मम आत्मा त्वया मुग्धः प्रलोभितः च अस्ति; कदा त्वां द्रक्ष्यामि मम प्रेम्णः? ||१||
पञ्चमः मेहलः १.
अग्नौ दह, त्वं दुष्टः; हे विरह, मृतः भव।
शयने निद्रां कुरु मे भर्ता भगवन् सर्वदुःखानि मम । ||२||
पञ्चमः मेहलः १.
दुष्टः द्वैतप्रेमेण लीनः भवति; अहङ्काररोगेण विरहं प्राप्नोति।
सत्यः प्रभुः राजा मम मित्रम्; तस्य सह मिलित्वा अहं तावत् प्रसन्नः अस्मि। ||३||
पौरी : १.
त्वं दुर्गमः दयालुः अनन्तश्च; भवतः मूल्यं कः अनुमानयितुं शक्नोति ?
त्वया सम्पूर्णं जगत् निर्मितम्; त्वं सर्वेषां लोकानां स्वामी असि।
न कश्चित् तव सृष्टिशक्तिं जानाति सर्वव्यापी भगवन् गुरो मम ।।
न कश्चित् त्वां समं कर्तुं शक्नोति; अविनाशी शाश्वतश्च त्वं जगतः त्राता |