श्री गुरु ग्रन्थ साहिबः

पुटः - 652


ਪਿਰ ਕੀ ਸਾਰ ਨ ਜਾਣਈ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
पिर की सार न जाणई दूजै भाइ पिआरु ॥

सा भर्तुः भगवतः मूल्यं न जानाति; सा द्वन्द्वप्रेमसक्ता अस्ति।

ਸਾ ਕੁਸੁਧ ਸਾ ਕੁਲਖਣੀ ਨਾਨਕ ਨਾਰੀ ਵਿਚਿ ਕੁਨਾਰਿ ॥੨॥
सा कुसुध सा कुलखणी नानक नारी विचि कुनारि ॥२॥

अशुद्धा, दुर्शिष्टा च नानक; स्त्रीणां मध्ये सा दुष्टतमः स्त्री अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਹਰਿ ਅਪਣੀ ਦਇਆ ਕਰਿ ਹਰਿ ਬੋਲੀ ਬੈਣੀ ॥
हरि हरि अपणी दइआ करि हरि बोली बैणी ॥

कृपां कुरु मे भगवन् तव बनिवचनं जपेम् ।

ਹਰਿ ਨਾਮੁ ਧਿਆਈ ਹਰਿ ਉਚਰਾ ਹਰਿ ਲਾਹਾ ਲੈਣੀ ॥
हरि नामु धिआई हरि उचरा हरि लाहा लैणी ॥

ध्यायामि भगवतः नाम जपं कृत्वा भगवन्नामलाभं प्राप्नुयाम्।

ਜੋ ਜਪਦੇ ਹਰਿ ਹਰਿ ਦਿਨਸੁ ਰਾਤਿ ਤਿਨ ਹਉ ਕੁਰਬੈਣੀ ॥
जो जपदे हरि हरि दिनसु राति तिन हउ कुरबैणी ॥

अहर्निशं हरं हरं जपं कुर्वतां यज्ञोऽस्मि ।

ਜਿਨਾ ਸਤਿਗੁਰੁ ਮੇਰਾ ਪਿਆਰਾ ਅਰਾਧਿਆ ਤਿਨ ਜਨ ਦੇਖਾ ਨੈਣੀ ॥
जिना सतिगुरु मेरा पिआरा अराधिआ तिन जन देखा नैणी ॥

पश्यं चक्षुषा ये मम प्रियं सच्चिगुरुं भजन्ति पूजयन्ति च।

ਹਉ ਵਾਰਿਆ ਅਪਣੇ ਗੁਰੂ ਕਉ ਜਿਨਿ ਮੇਰਾ ਹਰਿ ਸਜਣੁ ਮੇਲਿਆ ਸੈਣੀ ॥੨੪॥
हउ वारिआ अपणे गुरू कउ जिनि मेरा हरि सजणु मेलिआ सैणी ॥२४॥

अहं मम गुरुस्य यज्ञः अस्मि, यः मां मम भगवतः, मम मित्रेण, मम अत्यन्तं मित्रेण सह संयोजितवान्। ||२४||

ਸਲੋਕੁ ਮਃ ੪ ॥
सलोकु मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਦਾਸਨ ਸਿਉ ਪ੍ਰੀਤਿ ਹੈ ਹਰਿ ਦਾਸਨ ਕੋ ਮਿਤੁ ॥
हरि दासन सिउ प्रीति है हरि दासन को मितु ॥

भगवान् स्वस्य दासानाम् प्रेम करोति; प्रभुः तस्य दासानाम् मित्रम् अस्ति।

ਹਰਿ ਦਾਸਨ ਕੈ ਵਸਿ ਹੈ ਜਿਉ ਜੰਤੀ ਕੈ ਵਸਿ ਜੰਤੁ ॥
हरि दासन कै वसि है जिउ जंती कै वसि जंतु ॥

भगवान् स्वदासवशं भवति, यथा वाद्ययंत्रं वाद्यस्य वशं भवति ।

ਹਰਿ ਕੇ ਦਾਸ ਹਰਿ ਧਿਆਇਦੇ ਕਰਿ ਪ੍ਰੀਤਮ ਸਿਉ ਨੇਹੁ ॥
हरि के दास हरि धिआइदे करि प्रीतम सिउ नेहु ॥

भगवतः दासाः भगवन्तं ध्यायन्ति; ते स्वप्रियं प्रेम्णा पश्यन्ति।

ਕਿਰਪਾ ਕਰਿ ਕੈ ਸੁਨਹੁ ਪ੍ਰਭ ਸਭ ਜਗ ਮਹਿ ਵਰਸੈ ਮੇਹੁ ॥
किरपा करि कै सुनहु प्रभ सभ जग महि वरसै मेहु ॥

कृपया, शृणु मां देव - तव प्रसादः समग्रे जगति वर्षतु।

ਜੋ ਹਰਿ ਦਾਸਨ ਕੀ ਉਸਤਤਿ ਹੈ ਸਾ ਹਰਿ ਕੀ ਵਡਿਆਈ ॥
जो हरि दासन की उसतति है सा हरि की वडिआई ॥

भगवतः दासानां स्तुतिः भगवतः महिमा।

ਹਰਿ ਆਪਣੀ ਵਡਿਆਈ ਭਾਵਦੀ ਜਨ ਕਾ ਜੈਕਾਰੁ ਕਰਾਈ ॥
हरि आपणी वडिआई भावदी जन का जैकारु कराई ॥

भगवता स्वस्य महिमा प्रेम्णा भवति, अतः तस्य विनयशीलः सेवकः उत्सवः, प्रशंसितः च भवति।

ਸੋ ਹਰਿ ਜਨੁ ਨਾਮੁ ਧਿਆਇਦਾ ਹਰਿ ਹਰਿ ਜਨੁ ਇਕ ਸਮਾਨਿ ॥
सो हरि जनु नामु धिआइदा हरि हरि जनु इक समानि ॥

सः भगवतः विनयशीलः सेवकः नाम भगवतः नाम ध्यायति; प्रभुः, भगवतः विनयशीलः सेवकः च एकः एव।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਹਰਿ ਪੈਜ ਰਖਹੁ ਭਗਵਾਨ ॥੧॥
जनु नानकु हरि का दासु है हरि पैज रखहु भगवान ॥१॥

सेवकः नानकः भगवतः दासः; भगवन् देव प्रसीदं तस्य मानं रक्ष । ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਨਾਨਕ ਪ੍ਰੀਤਿ ਲਾਈ ਤਿਨਿ ਸਾਚੈ ਤਿਸੁ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਈ ॥
नानक प्रीति लाई तिनि साचै तिसु बिनु रहणु न जाई ॥

नानकः सच्चिदानन्दं प्रेम करोति; तस्य विना सः जीवितुं अपि न शक्नोति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਪੂਰਾ ਪਾਈਐ ਹਰਿ ਰਸਿ ਰਸਨ ਰਸਾਈ ॥੨॥
सतिगुरु मिलै त पूरा पाईऐ हरि रसि रसन रसाई ॥२॥

सत्यगुरुं मिलित्वा सिद्धेश्वरं लभते, जिह्वा च भगवतः उदात्ततत्त्वं भुङ्क्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰੈਣਿ ਦਿਨਸੁ ਪਰਭਾਤਿ ਤੂਹੈ ਹੀ ਗਾਵਣਾ ॥
रैणि दिनसु परभाति तूहै ही गावणा ॥

रात्रौ दिवा प्रभातरात्रं त्वां गायामि भगवन् |

ਜੀਅ ਜੰਤ ਸਰਬਤ ਨਾਉ ਤੇਰਾ ਧਿਆਵਣਾ ॥
जीअ जंत सरबत नाउ तेरा धिआवणा ॥

सर्वे भूताः प्राणिनः च तव नाम ध्यायन्ति।

ਤੂ ਦਾਤਾ ਦਾਤਾਰੁ ਤੇਰਾ ਦਿਤਾ ਖਾਵਣਾ ॥
तू दाता दातारु तेरा दिता खावणा ॥

त्वं दाता, महान् दाता; यत् त्वं ददासि तत् वयं खादामः।

ਭਗਤ ਜਨਾ ਕੈ ਸੰਗਿ ਪਾਪ ਗਵਾਵਣਾ ॥
भगत जना कै संगि पाप गवावणा ॥

भक्तसङ्घे पापानि निर्मूलयन्ति ।

ਜਨ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੈ ਬਲਿ ਬਲਿ ਜਾਵਣਾ ॥੨੫॥
जन नानक सद बलिहारै बलि बलि जावणा ॥२५॥

सेवकः नानकः सदा यज्ञः यज्ञः यज्ञः भगवन् | ||२५||

ਸਲੋਕੁ ਮਃ ੪ ॥
सलोकु मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਅੰਤਰਿ ਅਗਿਆਨੁ ਭਈ ਮਤਿ ਮਧਿਮ ਸਤਿਗੁਰ ਕੀ ਪਰਤੀਤਿ ਨਾਹੀ ॥
अंतरि अगिआनु भई मति मधिम सतिगुर की परतीति नाही ॥

तस्य अन्तः आध्यात्मिकं अज्ञानं वर्तते, तस्य बुद्धिः जडः मन्दः च अस्ति; सः सत्यगुरुं प्रति श्रद्धां न स्थापयति।

ਅੰਦਰਿ ਕਪਟੁ ਸਭੁ ਕਪਟੋ ਕਰਿ ਜਾਣੈ ਕਪਟੇ ਖਪਹਿ ਖਪਾਹੀ ॥
अंदरि कपटु सभु कपटो करि जाणै कपटे खपहि खपाही ॥

आत्मनः अन्तः वञ्चना अस्ति, अतः अन्येषु सर्वेषु वञ्चनं पश्यति; तस्य वञ्चनाभिः सः सर्वथा नष्टः भवति।

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਚਿਤਿ ਨ ਆਵੈ ਆਪਣੈ ਸੁਆਇ ਫਿਰਾਹੀ ॥
सतिगुर का भाणा चिति न आवै आपणै सुआइ फिराही ॥

सत्यगुरुस्य इच्छा तस्य चेतनायां न प्रविशति, अतः सः स्वहितं अनुसृत्य परिभ्रमति।

ਕਿਰਪਾ ਕਰੇ ਜੇ ਆਪਣੀ ਤਾ ਨਾਨਕ ਸਬਦਿ ਸਮਾਹੀ ॥੧॥
किरपा करे जे आपणी ता नानक सबदि समाही ॥१॥

यदि सः स्वस्य कृपां प्रयच्छति तर्हि नानकः शब्दवचने लीनः भवति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਮਨਮੁਖ ਮਾਇਆ ਮੋਹਿ ਵਿਆਪੇ ਦੂਜੈ ਭਾਇ ਮਨੂਆ ਥਿਰੁ ਨਾਹਿ ॥
मनमुख माइआ मोहि विआपे दूजै भाइ मनूआ थिरु नाहि ॥

स्वेच्छा मनमुखाः मायायाः भावात्मकसङ्गे निमग्नाः भवन्ति; द्वन्द्वप्रेमयां तेषां मनः अस्थिरम्।

ਅਨਦਿਨੁ ਜਲਤ ਰਹਹਿ ਦਿਨੁ ਰਾਤੀ ਹਉਮੈ ਖਪਹਿ ਖਪਾਹਿ ॥
अनदिनु जलत रहहि दिनु राती हउमै खपहि खपाहि ॥

रात्रौ दिवा च, ते दह्यन्ते; दिवारात्रौ ते अहङ्कारेण सर्वथा नष्टाः भवन्ति।

ਅੰਤਰਿ ਲੋਭੁ ਮਹਾ ਗੁਬਾਰਾ ਤਿਨ ਕੈ ਨਿਕਟਿ ਨ ਕੋਈ ਜਾਹਿ ॥
अंतरि लोभु महा गुबारा तिन कै निकटि न कोई जाहि ॥

तेषां अन्तः, लोभस्य सर्वथा अन्धकारः अस्ति, तेषां समीपं कोऽपि अपि न गच्छति।

ਓਇ ਆਪਿ ਦੁਖੀ ਸੁਖੁ ਕਬਹੂ ਨ ਪਾਵਹਿ ਜਨਮਿ ਮਰਹਿ ਮਰਿ ਜਾਹਿ ॥
ओइ आपि दुखी सुखु कबहू न पावहि जनमि मरहि मरि जाहि ॥

ते स्वयं कृपणाः, ते कदापि शान्तिं न प्राप्नुवन्ति; जायन्ते, केवलं मृत्यवे, पुनः म्रियन्ते च।

ਨਾਨਕ ਬਖਸਿ ਲਏ ਪ੍ਰਭੁ ਸਾਚਾ ਜਿ ਗੁਰ ਚਰਨੀ ਚਿਤੁ ਲਾਹਿ ॥੨॥
नानक बखसि लए प्रभु साचा जि गुर चरनी चितु लाहि ॥२॥

हे नानक, सच्चे भगवान् ईश्वरः तान् क्षमति, ये स्वचेतनां गुरुपादयोः केन्द्रीकुर्वन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੰਤ ਭਗਤ ਪਰਵਾਣੁ ਜੋ ਪ੍ਰਭਿ ਭਾਇਆ ॥
संत भगत परवाणु जो प्रभि भाइआ ॥

स सन्तः स भक्तः ग्राह्यः ईश्वरप्रियः |

ਸੇਈ ਬਿਚਖਣ ਜੰਤ ਜਿਨੀ ਹਰਿ ਧਿਆਇਆ ॥
सेई बिचखण जंत जिनी हरि धिआइआ ॥

तानि भूतानि धीमान्, ये भगवन्तं ध्यायन्ति।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਨਿਧਾਨੁ ਭੋਜਨੁ ਖਾਇਆ ॥
अंम्रितु नामु निधानु भोजनु खाइआ ॥

अन्नं खादन्ति अम्ब्रोसियलनाम निधिं भगवतः नाम।

ਸੰਤ ਜਨਾ ਕੀ ਧੂਰਿ ਮਸਤਕਿ ਲਾਇਆ ॥
संत जना की धूरि मसतकि लाइआ ॥

सन्तपादरजः ललाटेषु प्रयोजयन्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430