सा भर्तुः भगवतः मूल्यं न जानाति; सा द्वन्द्वप्रेमसक्ता अस्ति।
अशुद्धा, दुर्शिष्टा च नानक; स्त्रीणां मध्ये सा दुष्टतमः स्त्री अस्ति। ||२||
पौरी : १.
कृपां कुरु मे भगवन् तव बनिवचनं जपेम् ।
ध्यायामि भगवतः नाम जपं कृत्वा भगवन्नामलाभं प्राप्नुयाम्।
अहर्निशं हरं हरं जपं कुर्वतां यज्ञोऽस्मि ।
पश्यं चक्षुषा ये मम प्रियं सच्चिगुरुं भजन्ति पूजयन्ति च।
अहं मम गुरुस्य यज्ञः अस्मि, यः मां मम भगवतः, मम मित्रेण, मम अत्यन्तं मित्रेण सह संयोजितवान्। ||२४||
सलोक, चतुर्थ मेहल : १.
भगवान् स्वस्य दासानाम् प्रेम करोति; प्रभुः तस्य दासानाम् मित्रम् अस्ति।
भगवान् स्वदासवशं भवति, यथा वाद्ययंत्रं वाद्यस्य वशं भवति ।
भगवतः दासाः भगवन्तं ध्यायन्ति; ते स्वप्रियं प्रेम्णा पश्यन्ति।
कृपया, शृणु मां देव - तव प्रसादः समग्रे जगति वर्षतु।
भगवतः दासानां स्तुतिः भगवतः महिमा।
भगवता स्वस्य महिमा प्रेम्णा भवति, अतः तस्य विनयशीलः सेवकः उत्सवः, प्रशंसितः च भवति।
सः भगवतः विनयशीलः सेवकः नाम भगवतः नाम ध्यायति; प्रभुः, भगवतः विनयशीलः सेवकः च एकः एव।
सेवकः नानकः भगवतः दासः; भगवन् देव प्रसीदं तस्य मानं रक्ष । ||१||
चतुर्थ मेहलः १.
नानकः सच्चिदानन्दं प्रेम करोति; तस्य विना सः जीवितुं अपि न शक्नोति।
सत्यगुरुं मिलित्वा सिद्धेश्वरं लभते, जिह्वा च भगवतः उदात्ततत्त्वं भुङ्क्ते। ||२||
पौरी : १.
रात्रौ दिवा प्रभातरात्रं त्वां गायामि भगवन् |
सर्वे भूताः प्राणिनः च तव नाम ध्यायन्ति।
त्वं दाता, महान् दाता; यत् त्वं ददासि तत् वयं खादामः।
भक्तसङ्घे पापानि निर्मूलयन्ति ।
सेवकः नानकः सदा यज्ञः यज्ञः यज्ञः भगवन् | ||२५||
सलोक, चतुर्थ मेहल : १.
तस्य अन्तः आध्यात्मिकं अज्ञानं वर्तते, तस्य बुद्धिः जडः मन्दः च अस्ति; सः सत्यगुरुं प्रति श्रद्धां न स्थापयति।
आत्मनः अन्तः वञ्चना अस्ति, अतः अन्येषु सर्वेषु वञ्चनं पश्यति; तस्य वञ्चनाभिः सः सर्वथा नष्टः भवति।
सत्यगुरुस्य इच्छा तस्य चेतनायां न प्रविशति, अतः सः स्वहितं अनुसृत्य परिभ्रमति।
यदि सः स्वस्य कृपां प्रयच्छति तर्हि नानकः शब्दवचने लीनः भवति। ||१||
चतुर्थ मेहलः १.
स्वेच्छा मनमुखाः मायायाः भावात्मकसङ्गे निमग्नाः भवन्ति; द्वन्द्वप्रेमयां तेषां मनः अस्थिरम्।
रात्रौ दिवा च, ते दह्यन्ते; दिवारात्रौ ते अहङ्कारेण सर्वथा नष्टाः भवन्ति।
तेषां अन्तः, लोभस्य सर्वथा अन्धकारः अस्ति, तेषां समीपं कोऽपि अपि न गच्छति।
ते स्वयं कृपणाः, ते कदापि शान्तिं न प्राप्नुवन्ति; जायन्ते, केवलं मृत्यवे, पुनः म्रियन्ते च।
हे नानक, सच्चे भगवान् ईश्वरः तान् क्षमति, ये स्वचेतनां गुरुपादयोः केन्द्रीकुर्वन्ति। ||२||
पौरी : १.
स सन्तः स भक्तः ग्राह्यः ईश्वरप्रियः |
तानि भूतानि धीमान्, ये भगवन्तं ध्यायन्ति।
अन्नं खादन्ति अम्ब्रोसियलनाम निधिं भगवतः नाम।
सन्तपादरजः ललाटेषु प्रयोजयन्ति ।