श्री गुरु ग्रन्थ साहिबः

पुटः - 923


ਰਾਮਕਲੀ ਸਦੁ ॥
रामकली सदु ॥

रामकली, सद्द ~ मृत्योः आह्वानः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਗਿ ਦਾਤਾ ਸੋਇ ਭਗਤਿ ਵਛਲੁ ਤਿਹੁ ਲੋਇ ਜੀਉ ॥
जगि दाता सोइ भगति वछलु तिहु लोइ जीउ ॥

सः विश्वस्य महान् दाता, स्वभक्तानां कान्तः, सर्वत्र त्रिषु लोकेषु।

ਗੁਰ ਸਬਦਿ ਸਮਾਵਏ ਅਵਰੁ ਨ ਜਾਣੈ ਕੋਇ ਜੀਉ ॥
गुर सबदि समावए अवरु न जाणै कोइ जीउ ॥

गुरुशब्दवाचने विलीनः अन्यं न जानाति।

ਅਵਰੋ ਨ ਜਾਣਹਿ ਸਬਦਿ ਗੁਰ ਕੈ ਏਕੁ ਨਾਮੁ ਧਿਆਵਹੇ ॥
अवरो न जाणहि सबदि गुर कै एकु नामु धिआवहे ॥

गुरुशब्दवचने निवसन् अन्यं न जानाति; सः भगवतः एकं नाम ध्यायति।

ਪਰਸਾਦਿ ਨਾਨਕ ਗੁਰੂ ਅੰਗਦ ਪਰਮ ਪਦਵੀ ਪਾਵਹੇ ॥
परसादि नानक गुरू अंगद परम पदवी पावहे ॥

गुरुनानक-गुरु-अङ्गदयोः प्रसादेन गुरु अमरदासः परमं पदं प्राप्तवान् ।

ਆਇਆ ਹਕਾਰਾ ਚਲਣਵਾਰਾ ਹਰਿ ਰਾਮ ਨਾਮਿ ਸਮਾਇਆ ॥
आइआ हकारा चलणवारा हरि राम नामि समाइआ ॥

यदा च तस्य प्रस्थानस्य आह्वानम् आगतं तदा सः भगवतः नाम्ना विलीनः अभवत्।

ਜਗਿ ਅਮਰੁ ਅਟਲੁ ਅਤੋਲੁ ਠਾਕੁਰੁ ਭਗਤਿ ਤੇ ਹਰਿ ਪਾਇਆ ॥੧॥
जगि अमरु अटलु अतोलु ठाकुरु भगति ते हरि पाइआ ॥१॥

लोके भक्तिपूजाद्वारा अक्षरः स्थावरः अप्रमेयः भगवान् लभ्यते । ||१||

ਹਰਿ ਭਾਣਾ ਗੁਰ ਭਾਇਆ ਗੁਰੁ ਜਾਵੈ ਹਰਿ ਪ੍ਰਭ ਪਾਸਿ ਜੀਉ ॥
हरि भाणा गुर भाइआ गुरु जावै हरि प्रभ पासि जीउ ॥

गुरुः भगवतः इच्छां हर्षेण स्वीकृतवान्, अतः गुरुः सहजतया भगवतः ईश्वरस्य सान्निध्यं प्राप्तवान्।

ਸਤਿਗੁਰੁ ਕਰੇ ਹਰਿ ਪਹਿ ਬੇਨਤੀ ਮੇਰੀ ਪੈਜ ਰਖਹੁ ਅਰਦਾਸਿ ਜੀਉ ॥
सतिगुरु करे हरि पहि बेनती मेरी पैज रखहु अरदासि जीउ ॥

सच्चः गुरुः भगवन्तं प्रार्थयति, "कृपया, मम मानं रक्षतु। एषा मम प्रार्थना"।

ਪੈਜ ਰਾਖਹੁ ਹਰਿ ਜਨਹ ਕੇਰੀ ਹਰਿ ਦੇਹੁ ਨਾਮੁ ਨਿਰੰਜਨੋ ॥
पैज राखहु हरि जनह केरी हरि देहु नामु निरंजनो ॥

विनयसेवकस्य मानं त्राहि भगवन्; कृपया तं स्वस्य अमलनाम्ना आशीर्वादं ददातु।

ਅੰਤਿ ਚਲਦਿਆ ਹੋਇ ਬੇਲੀ ਜਮਦੂਤ ਕਾਲੁ ਨਿਖੰਜਨੋ ॥
अंति चलदिआ होइ बेली जमदूत कालु निखंजनो ॥

अन्तिमप्रस्थानस्य अस्मिन् समये अस्माकं एकमात्रं साहाय्यं समर्थनं च अस्ति; मृत्युं नाशयति, मृत्युदूतं च।

ਸਤਿਗੁਰੂ ਕੀ ਬੇਨਤੀ ਪਾਈ ਹਰਿ ਪ੍ਰਭਿ ਸੁਣੀ ਅਰਦਾਸਿ ਜੀਉ ॥
सतिगुरू की बेनती पाई हरि प्रभि सुणी अरदासि जीउ ॥

भगवान् ईश्वरः सत्यगुरुस्य प्रार्थनां श्रुत्वा, तस्य आग्रहं स्वीकृतवान्।

ਹਰਿ ਧਾਰਿ ਕਿਰਪਾ ਸਤਿਗੁਰੁ ਮਿਲਾਇਆ ਧਨੁ ਧਨੁ ਕਹੈ ਸਾਬਾਸਿ ਜੀਉ ॥੨॥
हरि धारि किरपा सतिगुरु मिलाइआ धनु धनु कहै साबासि जीउ ॥२॥

भगवान् स्वस्य दयां वर्षितवान्, सच्चिदानन्दगुरुं च स्वयमेव मिश्रितवान्; सः अवदत्, "धन्यः! धन्यः! अद्भुतः!" ||२||

ਮੇਰੇ ਸਿਖ ਸੁਣਹੁ ਪੁਤ ਭਾਈਹੋ ਮੇਰੈ ਹਰਿ ਭਾਣਾ ਆਉ ਮੈ ਪਾਸਿ ਜੀਉ ॥
मेरे सिख सुणहु पुत भाईहो मेरै हरि भाणा आउ मै पासि जीउ ॥

शृणुत हे मम सिक्खाः, मम बालकाः, दैवस्य भ्रातरः च; मम भगवतः इच्छा अस्ति यत् इदानीं मया तस्य समीपं गन्तव्यम्।

ਹਰਿ ਭਾਣਾ ਗੁਰ ਭਾਇਆ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਕਰੇ ਸਾਬਾਸਿ ਜੀਉ ॥
हरि भाणा गुर भाइआ मेरा हरि प्रभु करे साबासि जीउ ॥

गुरुः हर्षेण भगवतः इच्छां स्वीकृतवान्, मम भगवान् ईश्वरः तस्मै ताडितवान्।

ਭਗਤੁ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਸੋਈ ਜਿਸੁ ਹਰਿ ਪ੍ਰਭ ਭਾਣਾ ਭਾਵਏ ॥
भगतु सतिगुरु पुरखु सोई जिसु हरि प्रभ भाणा भावए ॥

भगवतः ईश्वरस्य इच्छायां यः प्रसन्नः भवति सः भक्तः, सच्चः गुरुः, प्राथमिकः प्रभुः।

ਆਨੰਦ ਅਨਹਦ ਵਜਹਿ ਵਾਜੇ ਹਰਿ ਆਪਿ ਗਲਿ ਮੇਲਾਵਏ ॥
आनंद अनहद वजहि वाजे हरि आपि गलि मेलावए ॥

आनन्दस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वनितुं स्पन्दते च; भगवान् तं आलिंगने निकटतया आलिंगयति।

ਤੁਸੀ ਪੁਤ ਭਾਈ ਪਰਵਾਰੁ ਮੇਰਾ ਮਨਿ ਵੇਖਹੁ ਕਰਿ ਨਿਰਜਾਸਿ ਜੀਉ ॥
तुसी पुत भाई परवारु मेरा मनि वेखहु करि निरजासि जीउ ॥

हे मम बालकाः भ्रातरः कुटुम्बाः मनसि सम्यक् पश्यन्तु, पश्यन्तु च।

ਧੁਰਿ ਲਿਖਿਆ ਪਰਵਾਣਾ ਫਿਰੈ ਨਾਹੀ ਗੁਰੁ ਜਾਇ ਹਰਿ ਪ੍ਰਭ ਪਾਸਿ ਜੀਉ ॥੩॥
धुरि लिखिआ परवाणा फिरै नाही गुरु जाइ हरि प्रभ पासि जीउ ॥३॥

पूर्वं निर्धारितं मृत्युपत्रं परिहर्तुं न शक्यते; गुरुः भगवता ईश्वरेण सह भवितुं गच्छति। ||३||

ਸਤਿਗੁਰਿ ਭਾਣੈ ਆਪਣੈ ਬਹਿ ਪਰਵਾਰੁ ਸਦਾਇਆ ॥
सतिगुरि भाणै आपणै बहि परवारु सदाइआ ॥

सच्चः गुरुः स्वस्य मधुर इच्छायां उत्थाय उपविश्य स्वपरिवारं आहूतवान्।

ਮਤ ਮੈ ਪਿਛੈ ਕੋਈ ਰੋਵਸੀ ਸੋ ਮੈ ਮੂਲਿ ਨ ਭਾਇਆ ॥
मत मै पिछै कोई रोवसी सो मै मूलि न भाइआ ॥

मम गमनानन्तरं कोऽपि मम कृते न रोदितु। तत् मां सर्वथा न प्रीणयिष्यति स्म।

ਮਿਤੁ ਪੈਝੈ ਮਿਤੁ ਬਿਗਸੈ ਜਿਸੁ ਮਿਤ ਕੀ ਪੈਜ ਭਾਵਏ ॥
मितु पैझै मितु बिगसै जिसु मित की पैज भावए ॥

यदा मित्रं मानवस्त्रं प्राप्नोति तदा तस्य मित्राणि तस्य मानेन प्रसन्नाः भवन्ति।

ਤੁਸੀ ਵੀਚਾਰਿ ਦੇਖਹੁ ਪੁਤ ਭਾਈ ਹਰਿ ਸਤਿਗੁਰੂ ਪੈਨਾਵਏ ॥
तुसी वीचारि देखहु पुत भाई हरि सतिगुरू पैनावए ॥

एतत् विचार्य पश्यन्तु हे मम बालकाः भ्रातरः च; भगवता सत्यगुरुं परमगौरववस्त्रं दत्तम्।

ਸਤਿਗੁਰੂ ਪਰਤਖਿ ਹੋਦੈ ਬਹਿ ਰਾਜੁ ਆਪਿ ਟਿਕਾਇਆ ॥
सतिगुरू परतखि होदै बहि राजु आपि टिकाइआ ॥

सच्चः गुरुः एव उपविश्य, राजयोगस्य सिंहासनस्य उत्तराधिकारीं, ध्यानसफलतायोगं नियुक्तवान्।

ਸਭਿ ਸਿਖ ਬੰਧਪ ਪੁਤ ਭਾਈ ਰਾਮਦਾਸ ਪੈਰੀ ਪਾਇਆ ॥੪॥
सभि सिख बंधप पुत भाई रामदास पैरी पाइआ ॥४॥

सर्वे सिक्खाः, बान्धवाः, बालकाः, भ्रातरः च गुरुरामदासस्य पादयोः पतिताः सन्ति। ||४||

ਅੰਤੇ ਸਤਿਗੁਰੁ ਬੋਲਿਆ ਮੈ ਪਿਛੈ ਕੀਰਤਨੁ ਕਰਿਅਹੁ ਨਿਰਬਾਣੁ ਜੀਉ ॥
अंते सतिगुरु बोलिआ मै पिछै कीरतनु करिअहु निरबाणु जीउ ॥

अन्ते सच्चः गुरुः अवदत्- "यदा अहं गतः तदा भगवतः स्तुते, निर्वाणे कीर्तनं गायतु।"

ਕੇਸੋ ਗੋਪਾਲ ਪੰਡਿਤ ਸਦਿਅਹੁ ਹਰਿ ਹਰਿ ਕਥਾ ਪੜਹਿ ਪੁਰਾਣੁ ਜੀਉ ॥
केसो गोपाल पंडित सदिअहु हरि हरि कथा पड़हि पुराणु जीउ ॥

दीर्घकेशान् विद्वान् भगवतः सन्तान् आहूय, भगवतः प्रवचनं पठितुं हर, हर।

ਹਰਿ ਕਥਾ ਪੜੀਐ ਹਰਿ ਨਾਮੁ ਸੁਣੀਐ ਬੇਬਾਣੁ ਹਰਿ ਰੰਗੁ ਗੁਰ ਭਾਵਏ ॥
हरि कथा पड़ीऐ हरि नामु सुणीऐ बेबाणु हरि रंगु गुर भावए ॥

भगवतः प्रवचनं पठन्तु, भगवतः नाम शृणुत; गुरुः भगवतः प्रेम्णा प्रसन्नः भवति।

ਪਿੰਡੁ ਪਤਲਿ ਕਿਰਿਆ ਦੀਵਾ ਫੁਲ ਹਰਿ ਸਰਿ ਪਾਵਏ ॥
पिंडु पतलि किरिआ दीवा फुल हरि सरि पावए ॥

पत्रेषु तण्डुलकन्दुकं अर्पणं, दीपप्रज्वलनं, गङ्गायाः उपरि शरीरस्य बहिः प्लवनादिषु संस्कारेषु मा कष्टं कुर्वन्तु; अपि तु मम अवशेषाः भगवतः कुण्डे समर्पयन्तु।

ਹਰਿ ਭਾਇਆ ਸਤਿਗੁਰੁ ਬੋਲਿਆ ਹਰਿ ਮਿਲਿਆ ਪੁਰਖੁ ਸੁਜਾਣੁ ਜੀਉ ॥
हरि भाइआ सतिगुरु बोलिआ हरि मिलिआ पुरखु सुजाणु जीउ ॥

सत्यगुरुः यथा उक्तवान् तथा भगवान् प्रसन्नः अभवत्; सः तदा सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह मिश्रितः आसीत्।

ਰਾਮਦਾਸ ਸੋਢੀ ਤਿਲਕੁ ਦੀਆ ਗੁਰਸਬਦੁ ਸਚੁ ਨੀਸਾਣੁ ਜੀਉ ॥੫॥
रामदास सोढी तिलकु दीआ गुरसबदु सचु नीसाणु जीउ ॥५॥

ततः गुरुः सोधिराम दासं शबादस्य सत्यवचनस्य चिह्नं अनुष्ठानात्मकतिलकचिह्नेन आशीर्वादं दत्तवान्। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430