रामकली, सद्द ~ मृत्योः आह्वानः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सः विश्वस्य महान् दाता, स्वभक्तानां कान्तः, सर्वत्र त्रिषु लोकेषु।
गुरुशब्दवाचने विलीनः अन्यं न जानाति।
गुरुशब्दवचने निवसन् अन्यं न जानाति; सः भगवतः एकं नाम ध्यायति।
गुरुनानक-गुरु-अङ्गदयोः प्रसादेन गुरु अमरदासः परमं पदं प्राप्तवान् ।
यदा च तस्य प्रस्थानस्य आह्वानम् आगतं तदा सः भगवतः नाम्ना विलीनः अभवत्।
लोके भक्तिपूजाद्वारा अक्षरः स्थावरः अप्रमेयः भगवान् लभ्यते । ||१||
गुरुः भगवतः इच्छां हर्षेण स्वीकृतवान्, अतः गुरुः सहजतया भगवतः ईश्वरस्य सान्निध्यं प्राप्तवान्।
सच्चः गुरुः भगवन्तं प्रार्थयति, "कृपया, मम मानं रक्षतु। एषा मम प्रार्थना"।
विनयसेवकस्य मानं त्राहि भगवन्; कृपया तं स्वस्य अमलनाम्ना आशीर्वादं ददातु।
अन्तिमप्रस्थानस्य अस्मिन् समये अस्माकं एकमात्रं साहाय्यं समर्थनं च अस्ति; मृत्युं नाशयति, मृत्युदूतं च।
भगवान् ईश्वरः सत्यगुरुस्य प्रार्थनां श्रुत्वा, तस्य आग्रहं स्वीकृतवान्।
भगवान् स्वस्य दयां वर्षितवान्, सच्चिदानन्दगुरुं च स्वयमेव मिश्रितवान्; सः अवदत्, "धन्यः! धन्यः! अद्भुतः!" ||२||
शृणुत हे मम सिक्खाः, मम बालकाः, दैवस्य भ्रातरः च; मम भगवतः इच्छा अस्ति यत् इदानीं मया तस्य समीपं गन्तव्यम्।
गुरुः हर्षेण भगवतः इच्छां स्वीकृतवान्, मम भगवान् ईश्वरः तस्मै ताडितवान्।
भगवतः ईश्वरस्य इच्छायां यः प्रसन्नः भवति सः भक्तः, सच्चः गुरुः, प्राथमिकः प्रभुः।
आनन्दस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वनितुं स्पन्दते च; भगवान् तं आलिंगने निकटतया आलिंगयति।
हे मम बालकाः भ्रातरः कुटुम्बाः मनसि सम्यक् पश्यन्तु, पश्यन्तु च।
पूर्वं निर्धारितं मृत्युपत्रं परिहर्तुं न शक्यते; गुरुः भगवता ईश्वरेण सह भवितुं गच्छति। ||३||
सच्चः गुरुः स्वस्य मधुर इच्छायां उत्थाय उपविश्य स्वपरिवारं आहूतवान्।
मम गमनानन्तरं कोऽपि मम कृते न रोदितु। तत् मां सर्वथा न प्रीणयिष्यति स्म।
यदा मित्रं मानवस्त्रं प्राप्नोति तदा तस्य मित्राणि तस्य मानेन प्रसन्नाः भवन्ति।
एतत् विचार्य पश्यन्तु हे मम बालकाः भ्रातरः च; भगवता सत्यगुरुं परमगौरववस्त्रं दत्तम्।
सच्चः गुरुः एव उपविश्य, राजयोगस्य सिंहासनस्य उत्तराधिकारीं, ध्यानसफलतायोगं नियुक्तवान्।
सर्वे सिक्खाः, बान्धवाः, बालकाः, भ्रातरः च गुरुरामदासस्य पादयोः पतिताः सन्ति। ||४||
अन्ते सच्चः गुरुः अवदत्- "यदा अहं गतः तदा भगवतः स्तुते, निर्वाणे कीर्तनं गायतु।"
दीर्घकेशान् विद्वान् भगवतः सन्तान् आहूय, भगवतः प्रवचनं पठितुं हर, हर।
भगवतः प्रवचनं पठन्तु, भगवतः नाम शृणुत; गुरुः भगवतः प्रेम्णा प्रसन्नः भवति।
पत्रेषु तण्डुलकन्दुकं अर्पणं, दीपप्रज्वलनं, गङ्गायाः उपरि शरीरस्य बहिः प्लवनादिषु संस्कारेषु मा कष्टं कुर्वन्तु; अपि तु मम अवशेषाः भगवतः कुण्डे समर्पयन्तु।
सत्यगुरुः यथा उक्तवान् तथा भगवान् प्रसन्नः अभवत्; सः तदा सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह मिश्रितः आसीत्।
ततः गुरुः सोधिराम दासं शबादस्य सत्यवचनस्य चिह्नं अनुष्ठानात्मकतिलकचिह्नेन आशीर्वादं दत्तवान्। ||५||