सलोक, द्वितीय मेहल : १.
स्वयं सृजति नानक; सः विविधान् प्राणिनः स्थापयति।
कथं कश्चित् दुष्टः इति उच्यते ? अस्माकं एकः एव प्रभुः, गुरुः च अस्ति।
एकः एव प्रभुः सर्वेषां स्वामी च अस्ति; सः सर्वान् पश्यति, सर्वान् च तेषां कार्येषु नियुङ्क्ते।
केषाञ्चन न्यूनं, केषाञ्चन अधिकं; न कश्चित् शून्यं गन्तुं अर्हति।
नग्नाः आगच्छामः, नग्नाः च गच्छामः; मध्ये वयं शो स्थापयामः।
हे नानक, यः ईश्वरस्य आज्ञायाः हुकमं न अवगच्छति - तस्य परलोकस्य किं कर्तव्यं भविष्यति? ||१||
प्रथमः मेहलः : १.
नानासृष्टान् प्रेषयति, नानासृष्टान् पुनः आह्वयति।
स्वयं स्थापयति, स्वयं च विच्छेदयति। सः तान् विविधरूपेण फैशनं करोति।
याचकत्वेन च भ्रमन्तः सर्वे मनुष्याः, तेभ्यः स्वयम् दानं ददाति।
यथा अभिलेखितं तथा मर्त्याः वदन्ति, यथा अभिलेखितं च गच्छन्ति। अतः किमर्थम् एतत् सर्वं शो स्थापयति ?
इति बुद्धेः आधारः; एतत् प्रमाणितं अनुमोदितं च भवति। नानकः वदति, तद् घोषयति च।
पूर्वकर्मणा प्रत्येकं भूतं न्याय्यते; अन्यत् किं वक्तुं शक्नोति ? ||२||
पौरी : १.
गुरुवचनेन नाटकं स्वयं क्रीडति। गुणद्वारा एतत् स्पष्टं भवति।
गुरुबाणी - भगवान् वचनमुच्चारयति यः मनसि निहितः।
मायायाः शक्तिः गता, संशयः च निर्मूलितः; भगवतः प्रकाशं प्रति जागरतु।
ये सद्भावं निधिं धारयन्ति ते गुरुं आदिभूतं मिलन्ति।
हे नानक, ते सहजतया लीनाः, भगवतः नाम्नि मिश्रिताः च भवन्ति। ||२||
सलोक, द्वितीय मेहल : १.
व्यापारिणः बैंकरतः आगच्छन्ति; तेषां दैववृत्तान्तं तेषां सह प्रेषयति।
तेषां लेखानां आधारेण सः स्वस्य आज्ञायाः हुकम् निर्गच्छति, ते च स्वव्यापारस्य परिचर्यायै अवशिष्टाः भवन्ति ।
वणिजाः स्वपदं क्रीतवन् मालवस्तु सङ्गृहीताः ।
केचन सुलाभं प्राप्य गच्छन्ति, केचन तु निवेशं सर्वथा नष्टं कृत्वा गच्छन्ति ।
न कश्चित् न्यूनं प्राप्तुं याचते; कस्य उत्सवः कर्तव्यः ?
येषां पूंजीनिवेशः रक्षितः तेषां उपरि भगवान् स्वस्य कृपादृष्टिं नानक क्षिपति। ||१||
प्रथमः मेहलः : १.
संयुक्ताः, संयुक्ताः पृथक्, पृथक् च, ते पुनः एकीभवन्ति।
जीवन्तः जीवाः म्रियन्ते म्रियन्ते च पुनः जीवन्ति।
ते बहूनां पितराः, बहूनां पुत्राः च भवन्ति; ते बहूनां गुरुः भवन्ति, शिष्याः च भवन्ति।
न भविष्यस्य अतीतस्य वा लेखान् कर्तुं शक्यते; को जानाति किं भविष्यति, किं वा आसीत्?
अतीतानां सर्वाणि कर्माणि घटनाश्च अभिलेखितानि सन्ति; कर्ता अकरोत्, करोति, करिष्यति च।
स्वेच्छा मनमुखः म्रियते, गुरमुखः तु त्रायते; प्रसादकटाक्षं प्रयच्छति नानक कृपालुः । ||२||
पौरी : १.
स्वेच्छा मनमुखः द्वन्द्वे भ्रमति द्वन्द्वप्रलोभितः प्रलोभितः।
अनृतं वदन् अनृतं वञ्चनं च करोति।
बालकानां जीवनसाथीनां च प्रेम आसक्तिः च सर्वथा दुःखं दुःखं च भवति।
सः मृत्योः दूतस्य द्वारे गड्गितः बद्धः च अस्ति; सः म्रियते, पुनर्जन्मनि नष्टः च भ्रमति।
स्वेच्छा मनमुखः प्राणान् अपव्ययति; नानकः भगवन्तं प्रेम करोति। ||३||
सलोक, द्वितीय मेहल : १.
ये तव नामस्य गौरवपूर्णमाहात्म्येन धन्याः सन्ति - तेषां मनः तव प्रेम्णा ओतप्रोतम् अस्ति।
हे नानक, एकमेव अम्ब्रोसियलमृतम् अस्ति; अन्यत् अमृतं सर्वथा नास्ति।
हे नानक, अम्ब्रोसियलामृतं मनसः अन्तः लभ्यते, गुरुप्रसादेन।
ते एव प्रेम्णा पिबन्ति, येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१||