श्री गुरु ग्रन्थ साहिबः

पुटः - 1238


ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਆਪਿ ਉਪਾਏ ਨਾਨਕਾ ਆਪੇ ਰਖੈ ਵੇਕ ॥
आपि उपाए नानका आपे रखै वेक ॥

स्वयं सृजति नानक; सः विविधान् प्राणिनः स्थापयति।

ਮੰਦਾ ਕਿਸ ਨੋ ਆਖੀਐ ਜਾਂ ਸਭਨਾ ਸਾਹਿਬੁ ਏਕੁ ॥
मंदा किस नो आखीऐ जां सभना साहिबु एकु ॥

कथं कश्चित् दुष्टः इति उच्यते ? अस्माकं एकः एव प्रभुः, गुरुः च अस्ति।

ਸਭਨਾ ਸਾਹਿਬੁ ਏਕੁ ਹੈ ਵੇਖੈ ਧੰਧੈ ਲਾਇ ॥
सभना साहिबु एकु है वेखै धंधै लाइ ॥

एकः एव प्रभुः सर्वेषां स्वामी च अस्ति; सः सर्वान् पश्यति, सर्वान् च तेषां कार्येषु नियुङ्क्ते।

ਕਿਸੈ ਥੋੜਾ ਕਿਸੈ ਅਗਲਾ ਖਾਲੀ ਕੋਈ ਨਾਹਿ ॥
किसै थोड़ा किसै अगला खाली कोई नाहि ॥

केषाञ्चन न्यूनं, केषाञ्चन अधिकं; न कश्चित् शून्यं गन्तुं अर्हति।

ਆਵਹਿ ਨੰਗੇ ਜਾਹਿ ਨੰਗੇ ਵਿਚੇ ਕਰਹਿ ਵਿਥਾਰ ॥
आवहि नंगे जाहि नंगे विचे करहि विथार ॥

नग्नाः आगच्छामः, नग्नाः च गच्छामः; मध्ये वयं शो स्थापयामः।

ਨਾਨਕ ਹੁਕਮੁ ਨ ਜਾਣੀਐ ਅਗੈ ਕਾਈ ਕਾਰ ॥੧॥
नानक हुकमु न जाणीऐ अगै काई कार ॥१॥

हे नानक, यः ईश्वरस्य आज्ञायाः हुकमं न अवगच्छति - तस्य परलोकस्य किं कर्तव्यं भविष्यति? ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਜਿਨਸਿ ਥਾਪਿ ਜੀਆਂ ਕਉ ਭੇਜੈ ਜਿਨਸਿ ਥਾਪਿ ਲੈ ਜਾਵੈ ॥
जिनसि थापि जीआं कउ भेजै जिनसि थापि लै जावै ॥

नानासृष्टान् प्रेषयति, नानासृष्टान् पुनः आह्वयति।

ਆਪੇ ਥਾਪਿ ਉਥਾਪੈ ਆਪੇ ਏਤੇ ਵੇਸ ਕਰਾਵੈ ॥
आपे थापि उथापै आपे एते वेस करावै ॥

स्वयं स्थापयति, स्वयं च विच्छेदयति। सः तान् विविधरूपेण फैशनं करोति।

ਜੇਤੇ ਜੀਅ ਫਿਰਹਿ ਅਉਧੂਤੀ ਆਪੇ ਭਿਖਿਆ ਪਾਵੈ ॥
जेते जीअ फिरहि अउधूती आपे भिखिआ पावै ॥

याचकत्वेन च भ्रमन्तः सर्वे मनुष्याः, तेभ्यः स्वयम् दानं ददाति।

ਲੇਖੈ ਬੋਲਣੁ ਲੇਖੈ ਚਲਣੁ ਕਾਇਤੁ ਕੀਚਹਿ ਦਾਵੇ ॥
लेखै बोलणु लेखै चलणु काइतु कीचहि दावे ॥

यथा अभिलेखितं तथा मर्त्याः वदन्ति, यथा अभिलेखितं च गच्छन्ति। अतः किमर्थम् एतत् सर्वं शो स्थापयति ?

ਮੂਲੁ ਮਤਿ ਪਰਵਾਣਾ ਏਹੋ ਨਾਨਕੁ ਆਖਿ ਸੁਣਾਏ ॥
मूलु मति परवाणा एहो नानकु आखि सुणाए ॥

इति बुद्धेः आधारः; एतत् प्रमाणितं अनुमोदितं च भवति। नानकः वदति, तद् घोषयति च।

ਕਰਣੀ ਉਪਰਿ ਹੋਇ ਤਪਾਵਸੁ ਜੇ ਕੋ ਕਹੈ ਕਹਾਏ ॥੨॥
करणी उपरि होइ तपावसु जे को कहै कहाए ॥२॥

पूर्वकर्मणा प्रत्येकं भूतं न्याय्यते; अन्यत् किं वक्तुं शक्नोति ? ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਮੁਖਿ ਚਲਤੁ ਰਚਾਇਓਨੁ ਗੁਣ ਪਰਗਟੀ ਆਇਆ ॥
गुरमुखि चलतु रचाइओनु गुण परगटी आइआ ॥

गुरुवचनेन नाटकं स्वयं क्रीडति। गुणद्वारा एतत् स्पष्टं भवति।

ਗੁਰਬਾਣੀ ਸਦ ਉਚਰੈ ਹਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥
गुरबाणी सद उचरै हरि मंनि वसाइआ ॥

गुरुबाणी - भगवान् वचनमुच्चारयति यः मनसि निहितः।

ਸਕਤਿ ਗਈ ਭ੍ਰਮੁ ਕਟਿਆ ਸਿਵ ਜੋਤਿ ਜਗਾਇਆ ॥
सकति गई भ्रमु कटिआ सिव जोति जगाइआ ॥

मायायाः शक्तिः गता, संशयः च निर्मूलितः; भगवतः प्रकाशं प्रति जागरतु।

ਜਿਨ ਕੈ ਪੋਤੈ ਪੁੰਨੁ ਹੈ ਗੁਰੁ ਪੁਰਖੁ ਮਿਲਾਇਆ ॥
जिन कै पोतै पुंनु है गुरु पुरखु मिलाइआ ॥

ये सद्भावं निधिं धारयन्ति ते गुरुं आदिभूतं मिलन्ति।

ਨਾਨਕ ਸਹਜੇ ਮਿਲਿ ਰਹੇ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥੨॥
नानक सहजे मिलि रहे हरि नामि समाइआ ॥२॥

हे नानक, ते सहजतया लीनाः, भगवतः नाम्नि मिश्रिताः च भवन्ति। ||२||

ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਸਾਹ ਚਲੇ ਵਣਜਾਰਿਆ ਲਿਖਿਆ ਦੇਵੈ ਨਾਲਿ ॥
साह चले वणजारिआ लिखिआ देवै नालि ॥

व्यापारिणः बैंकरतः आगच्छन्ति; तेषां दैववृत्तान्तं तेषां सह प्रेषयति।

ਲਿਖੇ ਉਪਰਿ ਹੁਕਮੁ ਹੋਇ ਲਈਐ ਵਸਤੁ ਸਮੑਾਲਿ ॥
लिखे उपरि हुकमु होइ लईऐ वसतु समालि ॥

तेषां लेखानां आधारेण सः स्वस्य आज्ञायाः हुकम् निर्गच्छति, ते च स्वव्यापारस्य परिचर्यायै अवशिष्टाः भवन्ति ।

ਵਸਤੁ ਲਈ ਵਣਜਾਰਈ ਵਖਰੁ ਬਧਾ ਪਾਇ ॥
वसतु लई वणजारई वखरु बधा पाइ ॥

वणिजाः स्वपदं क्रीतवन् मालवस्तु सङ्गृहीताः ।

ਕੇਈ ਲਾਹਾ ਲੈ ਚਲੇ ਇਕਿ ਚਲੇ ਮੂਲੁ ਗਵਾਇ ॥
केई लाहा लै चले इकि चले मूलु गवाइ ॥

केचन सुलाभं प्राप्य गच्छन्ति, केचन तु निवेशं सर्वथा नष्टं कृत्वा गच्छन्ति ।

ਥੋੜਾ ਕਿਨੈ ਨ ਮੰਗਿਓ ਕਿਸੁ ਕਹੀਐ ਸਾਬਾਸਿ ॥
थोड़ा किनै न मंगिओ किसु कहीऐ साबासि ॥

न कश्चित् न्यूनं प्राप्तुं याचते; कस्य उत्सवः कर्तव्यः ?

ਨਦਰਿ ਤਿਨਾ ਕਉ ਨਾਨਕਾ ਜਿ ਸਾਬਤੁ ਲਾਏ ਰਾਸਿ ॥੧॥
नदरि तिना कउ नानका जि साबतु लाए रासि ॥१॥

येषां पूंजीनिवेशः रक्षितः तेषां उपरि भगवान् स्वस्य कृपादृष्टिं नानक क्षिपति। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਜੁੜਿ ਜੁੜਿ ਵਿਛੁੜੇ ਵਿਛੁੜਿ ਜੁੜੇ ॥
जुड़ि जुड़ि विछुड़े विछुड़ि जुड़े ॥

संयुक्ताः, संयुक्ताः पृथक्, पृथक् च, ते पुनः एकीभवन्ति।

ਜੀਵਿ ਜੀਵਿ ਮੁਏ ਮੁਏ ਜੀਵੇ ॥
जीवि जीवि मुए मुए जीवे ॥

जीवन्तः जीवाः म्रियन्ते म्रियन्ते च पुनः जीवन्ति।

ਕੇਤਿਆ ਕੇ ਬਾਪ ਕੇਤਿਆ ਕੇ ਬੇਟੇ ਕੇਤੇ ਗੁਰ ਚੇਲੇ ਹੂਏ ॥
केतिआ के बाप केतिआ के बेटे केते गुर चेले हूए ॥

ते बहूनां पितराः, बहूनां पुत्राः च भवन्ति; ते बहूनां गुरुः भवन्ति, शिष्याः च भवन्ति।

ਆਗੈ ਪਾਛੈ ਗਣਤ ਨ ਆਵੈ ਕਿਆ ਜਾਤੀ ਕਿਆ ਹੁਣਿ ਹੂਏ ॥
आगै पाछै गणत न आवै किआ जाती किआ हुणि हूए ॥

न भविष्यस्य अतीतस्य वा लेखान् कर्तुं शक्यते; को जानाति किं भविष्यति, किं वा आसीत्?

ਸਭੁ ਕਰਣਾ ਕਿਰਤੁ ਕਰਿ ਲਿਖੀਐ ਕਰਿ ਕਰਿ ਕਰਤਾ ਕਰੇ ਕਰੇ ॥
सभु करणा किरतु करि लिखीऐ करि करि करता करे करे ॥

अतीतानां सर्वाणि कर्माणि घटनाश्च अभिलेखितानि सन्ति; कर्ता अकरोत्, करोति, करिष्यति च।

ਮਨਮੁਖਿ ਮਰੀਐ ਗੁਰਮੁਖਿ ਤਰੀਐ ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਕਰੇ ॥੨॥
मनमुखि मरीऐ गुरमुखि तरीऐ नानक नदरी नदरि करे ॥२॥

स्वेच्छा मनमुखः म्रियते, गुरमुखः तु त्रायते; प्रसादकटाक्षं प्रयच्छति नानक कृपालुः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਨਮੁਖਿ ਦੂਜਾ ਭਰਮੁ ਹੈ ਦੂਜੈ ਲੋਭਾਇਆ ॥
मनमुखि दूजा भरमु है दूजै लोभाइआ ॥

स्वेच्छा मनमुखः द्वन्द्वे भ्रमति द्वन्द्वप्रलोभितः प्रलोभितः।

ਕੂੜੁ ਕਪਟੁ ਕਮਾਵਦੇ ਕੂੜੋ ਆਲਾਇਆ ॥
कूड़ु कपटु कमावदे कूड़ो आलाइआ ॥

अनृतं वदन् अनृतं वञ्चनं च करोति।

ਪੁਤ੍ਰ ਕਲਤ੍ਰੁ ਮੋਹੁ ਹੇਤੁ ਹੈ ਸਭੁ ਦੁਖੁ ਸਬਾਇਆ ॥
पुत्र कलत्रु मोहु हेतु है सभु दुखु सबाइआ ॥

बालकानां जीवनसाथीनां च प्रेम आसक्तिः च सर्वथा दुःखं दुःखं च भवति।

ਜਮ ਦਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਭਰਮਹਿ ਭਰਮਾਇਆ ॥
जम दरि बधे मारीअहि भरमहि भरमाइआ ॥

सः मृत्योः दूतस्य द्वारे गड्गितः बद्धः च अस्ति; सः म्रियते, पुनर्जन्मनि नष्टः च भ्रमति।

ਮਨਮੁਖਿ ਜਨਮੁ ਗਵਾਇਆ ਨਾਨਕ ਹਰਿ ਭਾਇਆ ॥੩॥
मनमुखि जनमु गवाइआ नानक हरि भाइआ ॥३॥

स्वेच्छा मनमुखः प्राणान् अपव्ययति; नानकः भगवन्तं प्रेम करोति। ||३||

ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਜਿਨ ਵਡਿਆਈ ਤੇਰੇ ਨਾਮ ਕੀ ਤੇ ਰਤੇ ਮਨ ਮਾਹਿ ॥
जिन वडिआई तेरे नाम की ते रते मन माहि ॥

ये तव नामस्य गौरवपूर्णमाहात्म्येन धन्याः सन्ति - तेषां मनः तव प्रेम्णा ओतप्रोतम् अस्ति।

ਨਾਨਕ ਅੰਮ੍ਰਿਤੁ ਏਕੁ ਹੈ ਦੂਜਾ ਅੰਮ੍ਰਿਤੁ ਨਾਹਿ ॥
नानक अंम्रितु एकु है दूजा अंम्रितु नाहि ॥

हे नानक, एकमेव अम्ब्रोसियलमृतम् अस्ति; अन्यत् अमृतं सर्वथा नास्ति।

ਨਾਨਕ ਅੰਮ੍ਰਿਤੁ ਮਨੈ ਮਾਹਿ ਪਾਈਐ ਗੁਰਪਰਸਾਦਿ ॥
नानक अंम्रितु मनै माहि पाईऐ गुरपरसादि ॥

हे नानक, अम्ब्रोसियलामृतं मनसः अन्तः लभ्यते, गुरुप्रसादेन।

ਤਿਨੑੀ ਪੀਤਾ ਰੰਗ ਸਿਉ ਜਿਨੑ ਕਉ ਲਿਖਿਆ ਆਦਿ ॥੧॥
तिनी पीता रंग सिउ जिन कउ लिखिआ आदि ॥१॥

ते एव प्रेम्णा पिबन्ति, येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430