श्री गुरु ग्रन्थ साहिबः

पुटः - 881


ਰਾਮ ਜਨ ਗੁਰਮਤਿ ਰਾਮੁ ਬੋਲਾਇ ॥
राम जन गुरमति रामु बोलाइ ॥

गुरुशिक्षां अनुसृत्य भगवतः विनयेन सेवके भगवतः नाम जप।

ਜੋ ਜੋ ਸੁਣੈ ਕਹੈ ਸੋ ਮੁਕਤਾ ਰਾਮ ਜਪਤ ਸੋਹਾਇ ॥੧॥ ਰਹਾਉ ॥
जो जो सुणै कहै सो मुकता राम जपत सोहाइ ॥१॥ रहाउ ॥

यः शृणोति ब्रवीति च मुक्तः भवति; जपन् भगवतः नाम, शोभना अलंकृतः | ||१||विराम||

ਜੇ ਵਡਭਾਗ ਹੋਵਹਿ ਮੁਖਿ ਮਸਤਕਿ ਹਰਿ ਰਾਮ ਜਨਾ ਭੇਟਾਇ ॥
जे वडभाग होवहि मुखि मसतकि हरि राम जना भेटाइ ॥

यदि कस्यचित् ललाटे परमं उच्चं दैवं लिखितं भवति तर्हि भगवान् तं भगवतः विनयशीलसेवकैः सह मिलितुं नयति।

ਦਰਸਨੁ ਸੰਤ ਦੇਹੁ ਕਰਿ ਕਿਰਪਾ ਸਭੁ ਦਾਲਦੁ ਦੁਖੁ ਲਹਿ ਜਾਇ ॥੨॥
दरसनु संत देहु करि किरपा सभु दालदु दुखु लहि जाइ ॥२॥

दयालुः भव, सन्तदर्शनस्य भगवन्तं दर्शनं प्रयच्छ, या मम सर्वदारिद्र्यं दुःखं च मुक्तं करिष्यति। ||२||

ਹਰਿ ਕੇ ਲੋਗ ਰਾਮ ਜਨ ਨੀਕੇ ਭਾਗਹੀਣ ਨ ਸੁਖਾਇ ॥
हरि के लोग राम जन नीके भागहीण न सुखाइ ॥

भगवतः जनाः उत्तमाः उदात्ताः च सन्ति; अभागिनां तानि सर्वथा न रोचन्ते।

ਜਿਉ ਜਿਉ ਰਾਮ ਕਹਹਿ ਜਨ ਊਚੇ ਨਰ ਨਿੰਦਕ ਡੰਸੁ ਲਗਾਇ ॥੩॥
जिउ जिउ राम कहहि जन ऊचे नर निंदक डंसु लगाइ ॥३॥

भगवतः उच्चदासाः यथा यथा तस्य विषये वदन्ति तथा तथा निन्दकाः तान् आक्रम्य दंशयन्ति। ||३||

ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਨਰ ਨਿੰਦਕ ਜਿਨ ਜਨ ਨਹੀ ਭਾਏ ਹਰਿ ਕੇ ਸਖਾ ਸਖਾਇ ॥
ध्रिगु ध्रिगु नर निंदक जिन जन नही भाए हरि के सखा सखाइ ॥

शापिताः शापिताः निन्दकाः येषां न रोचन्ते विनयान्, भगवतः मित्राणि, सहचराः च।

ਸੇ ਹਰਿ ਕੇ ਚੋਰ ਵੇਮੁਖ ਮੁਖ ਕਾਲੇ ਜਿਨ ਗੁਰ ਕੀ ਪੈਜ ਨ ਭਾਇ ॥੪॥
से हरि के चोर वेमुख मुख काले जिन गुर की पैज न भाइ ॥४॥

ये गुरोः मानं महिमा च न रोचन्ते ते अश्रद्धाः कृष्णवक्त्राः चोराः भगवन्तं पृष्ठं कृत्वा। ||४||

ਦਇਆ ਦਇਆ ਕਰਿ ਰਾਖਹੁ ਹਰਿ ਜੀਉ ਹਮ ਦੀਨ ਤੇਰੀ ਸਰਣਾਇ ॥
दइआ दइआ करि राखहु हरि जीउ हम दीन तेरी सरणाइ ॥

कृपां कुरु प्रसीद मां त्राहि भगवन् । अहं नम्रः विनयशीलः - अहं तव रक्षणं याचयामि।

ਹਮ ਬਾਰਿਕ ਤੁਮ ਪਿਤਾ ਪ੍ਰਭ ਮੇਰੇ ਜਨ ਨਾਨਕ ਬਖਸਿ ਮਿਲਾਇ ॥੫॥੨॥
हम बारिक तुम पिता प्रभ मेरे जन नानक बखसि मिलाइ ॥५॥२॥

अहं तव बालकः, त्वं च मम पिता देवः। भृत्यनानकं क्षमस्व आत्मनः सह विलीनं कुरु । ||५||२||

ਰਾਮਕਲੀ ਮਹਲਾ ੪ ॥
रामकली महला ४ ॥

रामकली, चतुर्थ मेहलः १.

ਹਰਿ ਕੇ ਸਖਾ ਸਾਧ ਜਨ ਨੀਕੇ ਤਿਨ ਊਪਰਿ ਹਾਥੁ ਵਤਾਵੈ ॥
हरि के सखा साध जन नीके तिन ऊपरि हाथु वतावै ॥

भगवतः मित्राणि, विनयशीलाः, पवित्राः सन्तः उदात्ताः सन्ति; तेषां उपरि भगवान् स्वस्य रक्षणहस्तान् प्रसारयति।

ਗੁਰਮੁਖਿ ਸਾਧ ਸੇਈ ਪ੍ਰਭ ਭਾਏ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਮਿਲਾਵੈ ॥੧॥
गुरमुखि साध सेई प्रभ भाए करि किरपा आपि मिलावै ॥१॥

गुरमुखाः पवित्राः सन्तः, ईश्वरं प्रीणयन्ति; दयेन तान् स्वयमेव मिश्रयति। ||१||

ਰਾਮ ਮੋ ਕਉ ਹਰਿ ਜਨ ਮੇਲਿ ਮਨਿ ਭਾਵੈ ॥
राम मो कउ हरि जन मेलि मनि भावै ॥

भगवन् विनयेन भृत्यैः सह मिलितुं मम मनः स्पृहति ।

ਅਮਿਉ ਅਮਿਉ ਹਰਿ ਰਸੁ ਹੈ ਮੀਠਾ ਮਿਲਿ ਸੰਤ ਜਨਾ ਮੁਖਿ ਪਾਵੈ ॥੧॥ ਰਹਾਉ ॥
अमिउ अमिउ हरि रसु है मीठा मिलि संत जना मुखि पावै ॥१॥ रहाउ ॥

भगवतः मधुरं सूक्ष्मं सारं अमरीकरणं अम्ब्रोसिया अस्ति। सन्तः मिलित्वा, पिबामि तस्मिन् ||१||विराम||

ਹਰਿ ਕੇ ਲੋਗ ਰਾਮ ਜਨ ਊਤਮ ਮਿਲਿ ਊਤਮ ਪਦਵੀ ਪਾਵੈ ॥
हरि के लोग राम जन ऊतम मिलि ऊतम पदवी पावै ॥

भगवतः प्रजाः परम उच्छ्रिताः उच्छ्रिताः च सन्ति। ताभिः सह मिलित्वा परमं पदं लभ्यते।

ਹਮ ਹੋਵਤ ਚੇਰੀ ਦਾਸ ਦਾਸਨ ਕੀ ਮੇਰਾ ਠਾਕੁਰੁ ਖੁਸੀ ਕਰਾਵੈ ॥੨॥
हम होवत चेरी दास दासन की मेरा ठाकुरु खुसी करावै ॥२॥

अहं भगवतः दासानां दासः; मम प्रभुः गुरुः च मयि प्रसन्नः अस्ति। ||२||

ਸੇਵਕ ਜਨ ਸੇਵਹਿ ਸੇ ਵਡਭਾਗੀ ਰਿਦ ਮਨਿ ਤਨਿ ਪ੍ਰੀਤਿ ਲਗਾਵੈ ॥
सेवक जन सेवहि से वडभागी रिद मनि तनि प्रीति लगावै ॥

विनयशीलः सेवकः सेवते; यः भगवतः प्रेम हृदये मनसि शरीरे च निक्षिपति सः अतीव भाग्यशाली भवति ।

ਬਿਨੁ ਪ੍ਰੀਤੀ ਕਰਹਿ ਬਹੁ ਬਾਤਾ ਕੂੜੁ ਬੋਲਿ ਕੂੜੋ ਫਲੁ ਪਾਵੈ ॥੩॥
बिनु प्रीती करहि बहु बाता कूड़ु बोलि कूड़ो फलु पावै ॥३॥

अप्रणयेन अतिशयेन जल्पति, मिथ्याभाषते, मिथ्याफलमात्रं लभते । ||३||

ਮੋ ਕਉ ਧਾਰਿ ਕ੍ਰਿਪਾ ਜਗਜੀਵਨ ਦਾਤੇ ਹਰਿ ਸੰਤ ਪਗੀ ਲੇ ਪਾਵੈ ॥
मो कउ धारि क्रिपा जगजीवन दाते हरि संत पगी ले पावै ॥

दयां कुरु मे जगत्पते महादाता; अहं सन्तपादयोः पततु।

ਹਉ ਕਾਟਉ ਕਾਟਿ ਬਾਢਿ ਸਿਰੁ ਰਾਖਉ ਜਿਤੁ ਨਾਨਕ ਸੰਤੁ ਚੜਿ ਆਵੈ ॥੪॥੩॥
हउ काटउ काटि बाढि सिरु राखउ जितु नानक संतु चड़ि आवै ॥४॥३॥

अहं मम शिरः छित्त्वा खण्डान् कृत्वा नानक सन्तानाम् गमनाय स्थापयिष्यामि स्म। ||४||३||

ਰਾਮਕਲੀ ਮਹਲਾ ੪ ॥
रामकली महला ४ ॥

रामकली, चतुर्थ मेहलः १.

ਜੇ ਵਡਭਾਗ ਹੋਵਹਿ ਵਡ ਮੇਰੇ ਜਨ ਮਿਲਦਿਆ ਢਿਲ ਨ ਲਾਈਐ ॥
जे वडभाग होवहि वड मेरे जन मिलदिआ ढिल न लाईऐ ॥

यदि अहं परम उच्चनियतिः धन्यः भवेयम्, भगवतः विनयसेवकान् मिलिष्यामि, अविलम्बम्।

ਹਰਿ ਜਨ ਅੰਮ੍ਰਿਤ ਕੁੰਟ ਸਰ ਨੀਕੇ ਵਡਭਾਗੀ ਤਿਤੁ ਨਾਵਾਈਐ ॥੧॥
हरि जन अंम्रित कुंट सर नीके वडभागी तितु नावाईऐ ॥१॥

भगवतः विनयशीलाः सेवकाः अम्ब्रोसियामृतस्य कुण्डाः सन्ति; महता सौभाग्येन तेषु स्नाति । ||१||

ਰਾਮ ਮੋ ਕਉ ਹਰਿ ਜਨ ਕਾਰੈ ਲਾਈਐ ॥
राम मो कउ हरि जन कारै लाईऐ ॥

भगवतः विनयशीलानां भृत्यानां कृते अहं भगवन् ।

ਹਉ ਪਾਣੀ ਪਖਾ ਪੀਸਉ ਸੰਤ ਆਗੈ ਪਗ ਮਲਿ ਮਲਿ ਧੂਰਿ ਮੁਖਿ ਲਾਈਐ ॥੧॥ ਰਹਾਉ ॥
हउ पाणी पखा पीसउ संत आगै पग मलि मलि धूरि मुखि लाईऐ ॥१॥ रहाउ ॥

अहं जलं वहामि, व्यजनं तरङ्गयामि, तेषां कृते कुक्कुटं च पिष्टयामि; अहं तेषां पादौ मालिशं करोमि, प्रक्षालयामि च। तेषां पादस्य रजः ललाटे प्रयोजयामि । ||१||विराम||

ਹਰਿ ਜਨ ਵਡੇ ਵਡੇ ਵਡ ਊਚੇ ਜੋ ਸਤਗੁਰ ਮੇਲਿ ਮਿਲਾਈਐ ॥
हरि जन वडे वडे वड ऊचे जो सतगुर मेलि मिलाईऐ ॥

भगवतः विनयशीलाः सेवकाः महान्, अतीव महान्, महान्, उच्चतमः च; ते अस्मान् सत्यगुरुं मिलितुं नयन्ति।

ਸਤਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ਮਿਲਿ ਸਤਗੁਰ ਪੁਰਖ ਧਿਆਈਐ ॥੨॥
सतगुर जेवडु अवरु न कोई मिलि सतगुर पुरख धिआईऐ ॥२॥

न कश्चित् सत्यगुरुः इव महान् अस्ति; सत्यगुरुं मिलित्वा अहं भगवन्तं आदिभूतं ध्यायामि। ||२||

ਸਤਗੁਰ ਸਰਣਿ ਪਰੇ ਤਿਨ ਪਾਇਆ ਮੇਰੇ ਠਾਕੁਰ ਲਾਜ ਰਖਾਈਐ ॥
सतगुर सरणि परे तिन पाइआ मेरे ठाकुर लाज रखाईऐ ॥

सच्चगुरवं शरणं यच्छन्ति ते भगवन्तं विन्दन्ति। मम प्रभुः गुरुः च तेषां मानं तारयति।

ਇਕਿ ਅਪਣੈ ਸੁਆਇ ਆਇ ਬਹਹਿ ਗੁਰ ਆਗੈ ਜਿਉ ਬਗੁਲ ਸਮਾਧਿ ਲਗਾਈਐ ॥੩॥
इकि अपणै सुआइ आइ बहहि गुर आगै जिउ बगुल समाधि लगाईऐ ॥३॥

केचन स्वप्रयोजनार्थम् आगच्छन्ति, गुरुस्य पुरतः उपविशन्ति; समाधिस्थस्य अभिनयं कुर्वन्ति, निमीलितनेत्राः सारसाः इव। ||३||

ਬਗੁਲਾ ਕਾਗ ਨੀਚ ਕੀ ਸੰਗਤਿ ਜਾਇ ਕਰੰਗ ਬਿਖੂ ਮੁਖਿ ਲਾਈਐ ॥
बगुला काग नीच की संगति जाइ करंग बिखू मुखि लाईऐ ॥

दीननीचैः सह सारसः काकवत् सङ्गतिः विषशवभक्षणम् इव भवति ।

ਨਾਨਕ ਮੇਲਿ ਮੇਲਿ ਪ੍ਰਭ ਸੰਗਤਿ ਮਿਲਿ ਸੰਗਤਿ ਹੰਸੁ ਕਰਾਈਐ ॥੪॥੪॥
नानक मेलि मेलि प्रभ संगति मिलि संगति हंसु कराईऐ ॥४॥४॥

नानक- हे देव, संगत, सङ्घेन सह मां एकीकुरु। संगतेन सह संयुक्तः, अहं हंसः भविष्यामि। ||४||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430