गुरुशिक्षां अनुसृत्य भगवतः विनयेन सेवके भगवतः नाम जप।
यः शृणोति ब्रवीति च मुक्तः भवति; जपन् भगवतः नाम, शोभना अलंकृतः | ||१||विराम||
यदि कस्यचित् ललाटे परमं उच्चं दैवं लिखितं भवति तर्हि भगवान् तं भगवतः विनयशीलसेवकैः सह मिलितुं नयति।
दयालुः भव, सन्तदर्शनस्य भगवन्तं दर्शनं प्रयच्छ, या मम सर्वदारिद्र्यं दुःखं च मुक्तं करिष्यति। ||२||
भगवतः जनाः उत्तमाः उदात्ताः च सन्ति; अभागिनां तानि सर्वथा न रोचन्ते।
भगवतः उच्चदासाः यथा यथा तस्य विषये वदन्ति तथा तथा निन्दकाः तान् आक्रम्य दंशयन्ति। ||३||
शापिताः शापिताः निन्दकाः येषां न रोचन्ते विनयान्, भगवतः मित्राणि, सहचराः च।
ये गुरोः मानं महिमा च न रोचन्ते ते अश्रद्धाः कृष्णवक्त्राः चोराः भगवन्तं पृष्ठं कृत्वा। ||४||
कृपां कुरु प्रसीद मां त्राहि भगवन् । अहं नम्रः विनयशीलः - अहं तव रक्षणं याचयामि।
अहं तव बालकः, त्वं च मम पिता देवः। भृत्यनानकं क्षमस्व आत्मनः सह विलीनं कुरु । ||५||२||
रामकली, चतुर्थ मेहलः १.
भगवतः मित्राणि, विनयशीलाः, पवित्राः सन्तः उदात्ताः सन्ति; तेषां उपरि भगवान् स्वस्य रक्षणहस्तान् प्रसारयति।
गुरमुखाः पवित्राः सन्तः, ईश्वरं प्रीणयन्ति; दयेन तान् स्वयमेव मिश्रयति। ||१||
भगवन् विनयेन भृत्यैः सह मिलितुं मम मनः स्पृहति ।
भगवतः मधुरं सूक्ष्मं सारं अमरीकरणं अम्ब्रोसिया अस्ति। सन्तः मिलित्वा, पिबामि तस्मिन् ||१||विराम||
भगवतः प्रजाः परम उच्छ्रिताः उच्छ्रिताः च सन्ति। ताभिः सह मिलित्वा परमं पदं लभ्यते।
अहं भगवतः दासानां दासः; मम प्रभुः गुरुः च मयि प्रसन्नः अस्ति। ||२||
विनयशीलः सेवकः सेवते; यः भगवतः प्रेम हृदये मनसि शरीरे च निक्षिपति सः अतीव भाग्यशाली भवति ।
अप्रणयेन अतिशयेन जल्पति, मिथ्याभाषते, मिथ्याफलमात्रं लभते । ||३||
दयां कुरु मे जगत्पते महादाता; अहं सन्तपादयोः पततु।
अहं मम शिरः छित्त्वा खण्डान् कृत्वा नानक सन्तानाम् गमनाय स्थापयिष्यामि स्म। ||४||३||
रामकली, चतुर्थ मेहलः १.
यदि अहं परम उच्चनियतिः धन्यः भवेयम्, भगवतः विनयसेवकान् मिलिष्यामि, अविलम्बम्।
भगवतः विनयशीलाः सेवकाः अम्ब्रोसियामृतस्य कुण्डाः सन्ति; महता सौभाग्येन तेषु स्नाति । ||१||
भगवतः विनयशीलानां भृत्यानां कृते अहं भगवन् ।
अहं जलं वहामि, व्यजनं तरङ्गयामि, तेषां कृते कुक्कुटं च पिष्टयामि; अहं तेषां पादौ मालिशं करोमि, प्रक्षालयामि च। तेषां पादस्य रजः ललाटे प्रयोजयामि । ||१||विराम||
भगवतः विनयशीलाः सेवकाः महान्, अतीव महान्, महान्, उच्चतमः च; ते अस्मान् सत्यगुरुं मिलितुं नयन्ति।
न कश्चित् सत्यगुरुः इव महान् अस्ति; सत्यगुरुं मिलित्वा अहं भगवन्तं आदिभूतं ध्यायामि। ||२||
सच्चगुरवं शरणं यच्छन्ति ते भगवन्तं विन्दन्ति। मम प्रभुः गुरुः च तेषां मानं तारयति।
केचन स्वप्रयोजनार्थम् आगच्छन्ति, गुरुस्य पुरतः उपविशन्ति; समाधिस्थस्य अभिनयं कुर्वन्ति, निमीलितनेत्राः सारसाः इव। ||३||
दीननीचैः सह सारसः काकवत् सङ्गतिः विषशवभक्षणम् इव भवति ।
नानक- हे देव, संगत, सङ्घेन सह मां एकीकुरु। संगतेन सह संयुक्तः, अहं हंसः भविष्यामि। ||४||४||