मानं अपमानं च मम समानम्; मया गुरुपादयोः ललाटं स्थापितं।
धनं न मां उत्तेजयति, दुर्भाग्यं च मां न बाधते; मया भगवन्तं गुरुं च प्रेम आलिंगितम्। ||१||
एकः प्रभुः गुरुः च गृहे निवसति; प्रान्तरे अपि दृश्यते ।
अहं निर्भयः अभवम्; सन्तः मम संशयं दूरीकृतवान्। सर्वतः सर्वज्ञः प्रभुः सर्वत्र व्याप्तः अस्ति। ||२||
प्रजापतिः यत्किमपि करोति, मम मनः न व्याकुलं भवति।
सन्तप्रसादेन पवित्रसङ्घस्य च मम सुप्तमनः जागृतम्। ||३||
सेवकः नानकः भवतः समर्थनं याचते; सः भवतः अभयारण्यम् आगतः।
नामस्य प्रेम्णि, भगवतः नाम, सः सहजशान्तिं भुङ्क्ते; वेदना तं न पुनः स्पृशति। ||४||२||१६०||
गौरी माला, पञ्चम मेहलः १.
मम मनसि मम प्रियस्य मणिं मया लब्धम्।
मम शरीरं शीतं, मम मनः शीतलं शान्तं च, अहं सच्चिगुरुवचने शबादं लीनः अस्मि। ||१||विराम||
मम क्षुधा गता, मम तृष्णा सर्वथा गता, मम सर्वा चिन्ता विस्मृता।
सिद्धगुरुः मम ललाटे स्वहस्तं स्थापितवान्; मनः जित्वा अहं जगत् सर्वं जितवान्। ||१||
सन्तुष्टः तृप्तः च हृदये स्थिरः तिष्ठामि, अधुना, अहं सर्वथा न भ्रमामि ।
सच्चे गुरुणा मे अव्ययः निधिः दत्तः; कदापि न न्यूनीभवति, न च कदापि क्षीणते। ||२||
एतत् आश्चर्यं शृणुत हे दैवभ्रातरः-गुरुणा मम एषा अवगमनं दत्तम्।
अहं मायापर्दां क्षिप्तवान्, यदा अहं मम प्रभुं गुरुं च मिलितवान्; ततः, अन्येषां विषये मम ईर्ष्या विस्मृतवान्। ||३||
एतत् आश्चर्यं यत् वर्णयितुं न शक्यते। ते एव विदुः, ये तद् आस्वादितवन्तः।
कथयति नानकं सत्यं मम कृते प्रकाशितम्। गुरुणा मे निधिः दत्तः; गृहीत्वा मया हृदये निहितं कृतम्। ||४||३||१६१||
गौरी माला, पञ्चम मेहलः १.
ये भगवतः अभयारण्यं नयन्ति ते त्राता भवन्ति।
अन्ये सर्वे जनाः मायाभवने भूमौ समतलमुखाः पतन्ति । ||१||विराम||
महापुरुषाः शास्त्राणि सिमृतानि वेदानि च अधीतवन्तः, तेन इदम् उक्तम्।
"भगवद्ध्यानं विना मुक्तिः नास्ति, न च कश्चित् कदापि शान्तिं प्राप्नोत्।" ||१||
त्रिलोकधनं जनाः सञ्चयेयुः, किन्तु लोभस्य तरङ्गाः अद्यापि न वश्यन्ते ।
भगवतः भक्तिपूजनं विना कुतः स्थिरतां लभेत् । जनाः अनन्तं परिभ्रमन्ति। ||२||
मनःप्रलोभनेषु सर्वेषु लीलासु जनाः प्रवर्तन्ते, परन्तु तेषां रागाः न सिद्धाः भवन्ति ।
दहन्ति दहन्ति च, कदापि न तृप्ताः भवन्ति; भगवन्नामं विना सर्वं निरर्थकं भवति। ||३||
भगवतः नाम जपे सखे; एतत् सम्यक् शान्तिसारम् अस्ति।
साधसंगते पवित्रस्य सङ्गतिः जन्ममरणयोः समाप्तिः भवति। नानकं विनयस्य पादस्य रजः। ||४||४||१६२||
गौरी माला, पञ्चम मेहलः १.
मम स्थितिं ज्ञातुं कः मम साहाय्यं कर्तुं शक्नोति ?
केवलं प्रजापतिः एव तत् जानाति। ||१||विराम||
अयं व्यक्तिः अज्ञानेन एव कार्याणि करोति; ध्याने न जपति, न च गहनं स्वानुशासितं ध्यानं करोति।
अयं मनः दश दिक्षु भ्रमति - कथं निग्रहः स्यात् ? ||१||
"अहं प्रभुः, मम मनः, शरीरं, धनं, भूमिः च स्वामी। एतानि मम सन्ति।"