श्री गुरु ग्रन्थ साहिबः

पुटः - 215


ਮਾਨੁ ਅਭਿਮਾਨੁ ਦੋਊ ਸਮਾਨੇ ਮਸਤਕੁ ਡਾਰਿ ਗੁਰ ਪਾਗਿਓ ॥
मानु अभिमानु दोऊ समाने मसतकु डारि गुर पागिओ ॥

मानं अपमानं च मम समानम्; मया गुरुपादयोः ललाटं स्थापितं।

ਸੰਪਤ ਹਰਖੁ ਨ ਆਪਤ ਦੂਖਾ ਰੰਗੁ ਠਾਕੁਰੈ ਲਾਗਿਓ ॥੧॥
संपत हरखु न आपत दूखा रंगु ठाकुरै लागिओ ॥१॥

धनं न मां उत्तेजयति, दुर्भाग्यं च मां न बाधते; मया भगवन्तं गुरुं च प्रेम आलिंगितम्। ||१||

ਬਾਸ ਬਾਸਰੀ ਏਕੈ ਸੁਆਮੀ ਉਦਿਆਨ ਦ੍ਰਿਸਟਾਗਿਓ ॥
बास बासरी एकै सुआमी उदिआन द्रिसटागिओ ॥

एकः प्रभुः गुरुः च गृहे निवसति; प्रान्तरे अपि दृश्यते ।

ਨਿਰਭਉ ਭਏ ਸੰਤ ਭ੍ਰਮੁ ਡਾਰਿਓ ਪੂਰਨ ਸਰਬਾਗਿਓ ॥੨॥
निरभउ भए संत भ्रमु डारिओ पूरन सरबागिओ ॥२॥

अहं निर्भयः अभवम्; सन्तः मम संशयं दूरीकृतवान्। सर्वतः सर्वज्ञः प्रभुः सर्वत्र व्याप्तः अस्ति। ||२||

ਜੋ ਕਿਛੁ ਕਰਤੈ ਕਾਰਣੁ ਕੀਨੋ ਮਨਿ ਬੁਰੋ ਨ ਲਾਗਿਓ ॥
जो किछु करतै कारणु कीनो मनि बुरो न लागिओ ॥

प्रजापतिः यत्किमपि करोति, मम मनः न व्याकुलं भवति।

ਸਾਧਸੰਗਤਿ ਪਰਸਾਦਿ ਸੰਤਨ ਕੈ ਸੋਇਓ ਮਨੁ ਜਾਗਿਓ ॥੩॥
साधसंगति परसादि संतन कै सोइओ मनु जागिओ ॥३॥

सन्तप्रसादेन पवित्रसङ्घस्य च मम सुप्तमनः जागृतम्। ||३||

ਜਨ ਨਾਨਕ ਓੜਿ ਤੁਹਾਰੀ ਪਰਿਓ ਆਇਓ ਸਰਣਾਗਿਓ ॥
जन नानक ओड़ि तुहारी परिओ आइओ सरणागिओ ॥

सेवकः नानकः भवतः समर्थनं याचते; सः भवतः अभयारण्यम् आगतः।

ਨਾਮ ਰੰਗ ਸਹਜ ਰਸ ਮਾਣੇ ਫਿਰਿ ਦੂਖੁ ਨ ਲਾਗਿਓ ॥੪॥੨॥੧੬੦॥
नाम रंग सहज रस माणे फिरि दूखु न लागिओ ॥४॥२॥१६०॥

नामस्य प्रेम्णि, भगवतः नाम, सः सहजशान्तिं भुङ्क्ते; वेदना तं न पुनः स्पृशति। ||४||२||१६०||

ਗਉੜੀ ਮਾਲਾ ਮਹਲਾ ੫ ॥
गउड़ी माला महला ५ ॥

गौरी माला, पञ्चम मेहलः १.

ਪਾਇਆ ਲਾਲੁ ਰਤਨੁ ਮਨਿ ਪਾਇਆ ॥
पाइआ लालु रतनु मनि पाइआ ॥

मम मनसि मम प्रियस्य मणिं मया लब्धम्।

ਤਨੁ ਸੀਤਲੁ ਮਨੁ ਸੀਤਲੁ ਥੀਆ ਸਤਗੁਰ ਸਬਦਿ ਸਮਾਇਆ ॥੧॥ ਰਹਾਉ ॥
तनु सीतलु मनु सीतलु थीआ सतगुर सबदि समाइआ ॥१॥ रहाउ ॥

मम शरीरं शीतं, मम मनः शीतलं शान्तं च, अहं सच्चिगुरुवचने शबादं लीनः अस्मि। ||१||विराम||

ਲਾਥੀ ਭੂਖ ਤ੍ਰਿਸਨ ਸਭ ਲਾਥੀ ਚਿੰਤਾ ਸਗਲ ਬਿਸਾਰੀ ॥
लाथी भूख त्रिसन सभ लाथी चिंता सगल बिसारी ॥

मम क्षुधा गता, मम तृष्णा सर्वथा गता, मम सर्वा चिन्ता विस्मृता।

ਕਰੁ ਮਸਤਕਿ ਗੁਰਿ ਪੂਰੈ ਧਰਿਓ ਮਨੁ ਜੀਤੋ ਜਗੁ ਸਾਰੀ ॥੧॥
करु मसतकि गुरि पूरै धरिओ मनु जीतो जगु सारी ॥१॥

सिद्धगुरुः मम ललाटे स्वहस्तं स्थापितवान्; मनः जित्वा अहं जगत् सर्वं जितवान्। ||१||

ਤ੍ਰਿਪਤਿ ਅਘਾਇ ਰਹੇ ਰਿਦ ਅੰਤਰਿ ਡੋਲਨ ਤੇ ਅਬ ਚੂਕੇ ॥
त्रिपति अघाइ रहे रिद अंतरि डोलन ते अब चूके ॥

सन्तुष्टः तृप्तः च हृदये स्थिरः तिष्ठामि, अधुना, अहं सर्वथा न भ्रमामि ।

ਅਖੁਟੁ ਖਜਾਨਾ ਸਤਿਗੁਰਿ ਦੀਆ ਤੋਟਿ ਨਹੀ ਰੇ ਮੂਕੇ ॥੨॥
अखुटु खजाना सतिगुरि दीआ तोटि नही रे मूके ॥२॥

सच्चे गुरुणा मे अव्ययः निधिः दत्तः; कदापि न न्यूनीभवति, न च कदापि क्षीणते। ||२||

ਅਚਰਜੁ ਏਕੁ ਸੁਨਹੁ ਰੇ ਭਾਈ ਗੁਰਿ ਐਸੀ ਬੂਝ ਬੁਝਾਈ ॥
अचरजु एकु सुनहु रे भाई गुरि ऐसी बूझ बुझाई ॥

एतत् आश्चर्यं शृणुत हे दैवभ्रातरः-गुरुणा मम एषा अवगमनं दत्तम्।

ਲਾਹਿ ਪਰਦਾ ਠਾਕੁਰੁ ਜਉ ਭੇਟਿਓ ਤਉ ਬਿਸਰੀ ਤਾਤਿ ਪਰਾਈ ॥੩॥
लाहि परदा ठाकुरु जउ भेटिओ तउ बिसरी ताति पराई ॥३॥

अहं मायापर्दां क्षिप्तवान्, यदा अहं मम प्रभुं गुरुं च मिलितवान्; ततः, अन्येषां विषये मम ईर्ष्या विस्मृतवान्। ||३||

ਕਹਿਓ ਨ ਜਾਈ ਏਹੁ ਅਚੰਭਉ ਸੋ ਜਾਨੈ ਜਿਨਿ ਚਾਖਿਆ ॥
कहिओ न जाई एहु अचंभउ सो जानै जिनि चाखिआ ॥

एतत् आश्चर्यं यत् वर्णयितुं न शक्यते। ते एव विदुः, ये तद् आस्वादितवन्तः।

ਕਹੁ ਨਾਨਕ ਸਚ ਭਏ ਬਿਗਾਸਾ ਗੁਰਿ ਨਿਧਾਨੁ ਰਿਦੈ ਲੈ ਰਾਖਿਆ ॥੪॥੩॥੧੬੧॥
कहु नानक सच भए बिगासा गुरि निधानु रिदै लै राखिआ ॥४॥३॥१६१॥

कथयति नानकं सत्यं मम कृते प्रकाशितम्। गुरुणा मे निधिः दत्तः; गृहीत्वा मया हृदये निहितं कृतम्। ||४||३||१६१||

ਗਉੜੀ ਮਾਲਾ ਮਹਲਾ ੫ ॥
गउड़ी माला महला ५ ॥

गौरी माला, पञ्चम मेहलः १.

ਉਬਰਤ ਰਾਜਾ ਰਾਮ ਕੀ ਸਰਣੀ ॥
उबरत राजा राम की सरणी ॥

ये भगवतः अभयारण्यं नयन्ति ते त्राता भवन्ति।

ਸਰਬ ਲੋਕ ਮਾਇਆ ਕੇ ਮੰਡਲ ਗਿਰਿ ਗਿਰਿ ਪਰਤੇ ਧਰਣੀ ॥੧॥ ਰਹਾਉ ॥
सरब लोक माइआ के मंडल गिरि गिरि परते धरणी ॥१॥ रहाउ ॥

अन्ये सर्वे जनाः मायाभवने भूमौ समतलमुखाः पतन्ति । ||१||विराम||

ਸਾਸਤ ਸਿੰਮ੍ਰਿਤਿ ਬੇਦ ਬੀਚਾਰੇ ਮਹਾ ਪੁਰਖਨ ਇਉ ਕਹਿਆ ॥
सासत सिंम्रिति बेद बीचारे महा पुरखन इउ कहिआ ॥

महापुरुषाः शास्त्राणि सिमृतानि वेदानि च अधीतवन्तः, तेन इदम् उक्तम्।

ਬਿਨੁ ਹਰਿ ਭਜਨ ਨਾਹੀ ਨਿਸਤਾਰਾ ਸੂਖੁ ਨ ਕਿਨਹੂੰ ਲਹਿਆ ॥੧॥
बिनु हरि भजन नाही निसतारा सूखु न किनहूं लहिआ ॥१॥

"भगवद्ध्यानं विना मुक्तिः नास्ति, न च कश्चित् कदापि शान्तिं प्राप्नोत्।" ||१||

ਤੀਨਿ ਭਵਨ ਕੀ ਲਖਮੀ ਜੋਰੀ ਬੂਝਤ ਨਾਹੀ ਲਹਰੇ ॥
तीनि भवन की लखमी जोरी बूझत नाही लहरे ॥

त्रिलोकधनं जनाः सञ्चयेयुः, किन्तु लोभस्य तरङ्गाः अद्यापि न वश्यन्ते ।

ਬਿਨੁ ਹਰਿ ਭਗਤਿ ਕਹਾ ਥਿਤਿ ਪਾਵੈ ਫਿਰਤੋ ਪਹਰੇ ਪਹਰੇ ॥੨॥
बिनु हरि भगति कहा थिति पावै फिरतो पहरे पहरे ॥२॥

भगवतः भक्तिपूजनं विना कुतः स्थिरतां लभेत् । जनाः अनन्तं परिभ्रमन्ति। ||२||

ਅਨਿਕ ਬਿਲਾਸ ਕਰਤ ਮਨ ਮੋਹਨ ਪੂਰਨ ਹੋਤ ਨ ਕਾਮਾ ॥
अनिक बिलास करत मन मोहन पूरन होत न कामा ॥

मनःप्रलोभनेषु सर्वेषु लीलासु जनाः प्रवर्तन्ते, परन्तु तेषां रागाः न सिद्धाः भवन्ति ।

ਜਲਤੋ ਜਲਤੋ ਕਬਹੂ ਨ ਬੂਝਤ ਸਗਲ ਬ੍ਰਿਥੇ ਬਿਨੁ ਨਾਮਾ ॥੩॥
जलतो जलतो कबहू न बूझत सगल ब्रिथे बिनु नामा ॥३॥

दहन्ति दहन्ति च, कदापि न तृप्ताः भवन्ति; भगवन्नामं विना सर्वं निरर्थकं भवति। ||३||

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਹੁ ਮੇਰੇ ਮੀਤਾ ਇਹੈ ਸਾਰ ਸੁਖੁ ਪੂਰਾ ॥
हरि का नामु जपहु मेरे मीता इहै सार सुखु पूरा ॥

भगवतः नाम जपे सखे; एतत् सम्यक् शान्तिसारम् अस्ति।

ਸਾਧਸੰਗਤਿ ਜਨਮ ਮਰਣੁ ਨਿਵਾਰੈ ਨਾਨਕ ਜਨ ਕੀ ਧੂਰਾ ॥੪॥੪॥੧੬੨॥
साधसंगति जनम मरणु निवारै नानक जन की धूरा ॥४॥४॥१६२॥

साधसंगते पवित्रस्य सङ्गतिः जन्ममरणयोः समाप्तिः भवति। नानकं विनयस्य पादस्य रजः। ||४||४||१६२||

ਗਉੜੀ ਮਾਲਾ ਮਹਲਾ ੫ ॥
गउड़ी माला महला ५ ॥

गौरी माला, पञ्चम मेहलः १.

ਮੋ ਕਉ ਇਹ ਬਿਧਿ ਕੋ ਸਮਝਾਵੈ ॥
मो कउ इह बिधि को समझावै ॥

मम स्थितिं ज्ञातुं कः मम साहाय्यं कर्तुं शक्नोति ?

ਕਰਤਾ ਹੋਇ ਜਨਾਵੈ ॥੧॥ ਰਹਾਉ ॥
करता होइ जनावै ॥१॥ रहाउ ॥

केवलं प्रजापतिः एव तत् जानाति। ||१||विराम||

ਅਨਜਾਨਤ ਕਿਛੁ ਇਨਹਿ ਕਮਾਨੋ ਜਪ ਤਪ ਕਛੂ ਨ ਸਾਧਾ ॥
अनजानत किछु इनहि कमानो जप तप कछू न साधा ॥

अयं व्यक्तिः अज्ञानेन एव कार्याणि करोति; ध्याने न जपति, न च गहनं स्वानुशासितं ध्यानं करोति।

ਦਹ ਦਿਸਿ ਲੈ ਇਹੁ ਮਨੁ ਦਉਰਾਇਓ ਕਵਨ ਕਰਮ ਕਰਿ ਬਾਧਾ ॥੧॥
दह दिसि लै इहु मनु दउराइओ कवन करम करि बाधा ॥१॥

अयं मनः दश दिक्षु भ्रमति - कथं निग्रहः स्यात् ? ||१||

ਮਨ ਤਨ ਧਨ ਭੂਮਿ ਕਾ ਠਾਕੁਰੁ ਹਉ ਇਸ ਕਾ ਇਹੁ ਮੇਰਾ ॥
मन तन धन भूमि का ठाकुरु हउ इस का इहु मेरा ॥

"अहं प्रभुः, मम मनः, शरीरं, धनं, भूमिः च स्वामी। एतानि मम सन्ति।"


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430