एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पञ्च दुष्टरागाः मनसः अन्तः निगूढाः वसन्ति।
न निश्चलं तिष्ठन्ति, किन्तु भ्रमन्तः इव परिभ्रमन्ति। ||१||
न मे आत्मा दयालुना धारितः तिष्ठति।
लुब्धं वञ्चकं पापं पाखण्डं च सर्वथा मायासक्तम्। ||१||विराम||
कण्ठं पुष्पमालाभिः अलङ्कृतं करिष्यामि |
यदा मम प्रियं मिलित्वा तदा अहं मम अलङ्कारं धारयिष्यामि। ||२||
मम पञ्च सहचराः एकः पतिः च अस्ति।
आत्मानः अन्ते प्रस्थातव्यः इति आदौ एव विहितम्। ||३||
पञ्च सहचराः मिलित्वा विलपन्ति।
यदा आत्मा फसति तदा नानकं प्रार्थयति, तस्य उत्तरदायित्वम् आहूयते। ||४||१||३४||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, षष्ठं गृहं, प्रथमः मेहलः : १.
मनसः मौक्तिकं यदि प्राणसूत्रे मणिवत् तारितम् ।
आत्मावधूः च करुणया स्वशरीरं शोभते, तदा प्रियः प्रभुः स्वस्य प्रियं वधूं भोक्ष्यति। ||१||
हे मम प्रेम, तव बहुभिः महिमाभिः मुग्धः अस्मि;
तव महिमा गुणाः अन्येषु न लभ्यन्ते। ||१||विराम||
यदि वधूः भगवतः नाम माला हर हर हर इति कण्ठे धारयति, यदि च भगवतः दन्तमूषकं प्रयुङ्क्ते;
यदि च सा प्रजापतिनाथस्य कङ्कणं कटिबन्धे कृत्वा धारयति तर्हि सा स्वस्य चैतन्यं स्थिरं धारयिष्यति। ||२||
राक्षसहन्तारं भगवन्तं वलयं कृत्वा क्षौमवस्त्रं गृह्णीयात् ।
आत्मा वधूः केशवेणीषु धैर्यं बुनित्वा भगवतः महाकामिनस्य लोशनं प्रयोजयेत्। ||३||
यदि मनसा भवने दीपं प्रज्वाल्य शरीरं भगवतः शयनं करोति।
तदा आध्यात्मिकप्रज्ञाराजः तस्याः शयने आगत्य तां गृहीत्वा भोक्ष्यति। ||४||१||३५||
आसा, प्रथम मेहल : १.
सृष्टो जीवः यथा कृतं तथा कर्म करोति; किं तस्मै वक्तुं शक्यते हे दैवभ्रातरः।
भगवता यत्कर्तव्यं तत् करोति; तस्य प्रभावार्थं किं चतुरता प्रयोक्तुं शक्यते स्म? ||१||
तव इच्छाक्रमः एतावत् मधुरः भगवन्; एतत् भवतः प्रियम् अस्ति।
स एव नानक महता सत्कृतः सत्यनाम्नि लीनः | ||१||विराम||
कर्माणि पूर्वनिर्धारितनियतिनुसारं क्रियन्ते; न कोऽपि एतत् आदेशं प्रतिवर्तयितुं शक्नोति।
यथा लिखितं तथा भवति; न कश्चित् तत् मेटयितुं शक्नोति। ||२||
भगवतः न्यायालये यः कथयति सः विनोदी इति प्रसिद्धः।
सः शतरंजक्रीडायां सफलः न भवति, तस्य शतरंजकाः स्वलक्ष्यं न प्राप्नुवन्ति । ||३||
स्वयमेव न कश्चित् साक्षरः, विद्वान्, न च बुद्धिमान्; न कश्चित् अज्ञानी दुष्टः वा।
यदा दासत्वेन भगवन्तं स्तुवति तदा एव सः मनुष्यत्वेन प्रसिद्धः भवति । ||४||२||३६||
आसा, प्रथम मेहल : १.
गुरुशब्दवचनं मनसि कुण्डलं भवतु, सहिष्णुतायाः पट्टिकां कोटं च धारयतु।
भगवता यत्किमपि करोति तत् सद्रूपेण पश्यतु; एवं सेहजयोगनिधिं प्राप्स्यसि। ||१||