श्री गुरु ग्रन्थ साहिबः

पुटः - 359


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭੀਤਰਿ ਪੰਚ ਗੁਪਤ ਮਨਿ ਵਾਸੇ ॥
भीतरि पंच गुपत मनि वासे ॥

पञ्च दुष्टरागाः मनसः अन्तः निगूढाः वसन्ति।

ਥਿਰੁ ਨ ਰਹਹਿ ਜੈਸੇ ਭਵਹਿ ਉਦਾਸੇ ॥੧॥
थिरु न रहहि जैसे भवहि उदासे ॥१॥

न निश्चलं तिष्ठन्ति, किन्तु भ्रमन्तः इव परिभ्रमन्ति। ||१||

ਮਨੁ ਮੇਰਾ ਦਇਆਲ ਸੇਤੀ ਥਿਰੁ ਨ ਰਹੈ ॥
मनु मेरा दइआल सेती थिरु न रहै ॥

न मे आत्मा दयालुना धारितः तिष्ठति।

ਲੋਭੀ ਕਪਟੀ ਪਾਪੀ ਪਾਖੰਡੀ ਮਾਇਆ ਅਧਿਕ ਲਗੈ ॥੧॥ ਰਹਾਉ ॥
लोभी कपटी पापी पाखंडी माइआ अधिक लगै ॥१॥ रहाउ ॥

लुब्धं वञ्चकं पापं पाखण्डं च सर्वथा मायासक्तम्। ||१||विराम||

ਫੂਲ ਮਾਲਾ ਗਲਿ ਪਹਿਰਉਗੀ ਹਾਰੋ ॥
फूल माला गलि पहिरउगी हारो ॥

कण्ठं पुष्पमालाभिः अलङ्कृतं करिष्यामि |

ਮਿਲੈਗਾ ਪ੍ਰੀਤਮੁ ਤਬ ਕਰਉਗੀ ਸੀਗਾਰੋ ॥੨॥
मिलैगा प्रीतमु तब करउगी सीगारो ॥२॥

यदा मम प्रियं मिलित्वा तदा अहं मम अलङ्कारं धारयिष्यामि। ||२||

ਪੰਚ ਸਖੀ ਹਮ ਏਕੁ ਭਤਾਰੋ ॥
पंच सखी हम एकु भतारो ॥

मम पञ्च सहचराः एकः पतिः च अस्ति।

ਪੇਡਿ ਲਗੀ ਹੈ ਜੀਅੜਾ ਚਾਲਣਹਾਰੋ ॥੩॥
पेडि लगी है जीअड़ा चालणहारो ॥३॥

आत्मानः अन्ते प्रस्थातव्यः इति आदौ एव विहितम्। ||३||

ਪੰਚ ਸਖੀ ਮਿਲਿ ਰੁਦਨੁ ਕਰੇਹਾ ॥
पंच सखी मिलि रुदनु करेहा ॥

पञ्च सहचराः मिलित्वा विलपन्ति।

ਸਾਹੁ ਪਜੂਤਾ ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਲੇਖਾ ਦੇਹਾ ॥੪॥੧॥੩੪॥
साहु पजूता प्रणवति नानक लेखा देहा ॥४॥१॥३४॥

यदा आत्मा फसति तदा नानकं प्रार्थयति, तस्य उत्तरदायित्वम् आहूयते। ||४||१||३४||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਘਰੁ ੬ ਮਹਲਾ ੧ ॥
आसा घरु ६ महला १ ॥

आसा, षष्ठं गृहं, प्रथमः मेहलः : १.

ਮਨੁ ਮੋਤੀ ਜੇ ਗਹਣਾ ਹੋਵੈ ਪਉਣੁ ਹੋਵੈ ਸੂਤ ਧਾਰੀ ॥
मनु मोती जे गहणा होवै पउणु होवै सूत धारी ॥

मनसः मौक्तिकं यदि प्राणसूत्रे मणिवत् तारितम् ।

ਖਿਮਾ ਸੀਗਾਰੁ ਕਾਮਣਿ ਤਨਿ ਪਹਿਰੈ ਰਾਵੈ ਲਾਲ ਪਿਆਰੀ ॥੧॥
खिमा सीगारु कामणि तनि पहिरै रावै लाल पिआरी ॥१॥

आत्मावधूः च करुणया स्वशरीरं शोभते, तदा प्रियः प्रभुः स्वस्य प्रियं वधूं भोक्ष्यति। ||१||

ਲਾਲ ਬਹੁ ਗੁਣਿ ਕਾਮਣਿ ਮੋਹੀ ॥
लाल बहु गुणि कामणि मोही ॥

हे मम प्रेम, तव बहुभिः महिमाभिः मुग्धः अस्मि;

ਤੇਰੇ ਗੁਣ ਹੋਹਿ ਨ ਅਵਰੀ ॥੧॥ ਰਹਾਉ ॥
तेरे गुण होहि न अवरी ॥१॥ रहाउ ॥

तव महिमा गुणाः अन्येषु न लभ्यन्ते। ||१||विराम||

ਹਰਿ ਹਰਿ ਹਾਰੁ ਕੰਠਿ ਲੇ ਪਹਿਰੈ ਦਾਮੋਦਰੁ ਦੰਤੁ ਲੇਈ ॥
हरि हरि हारु कंठि ले पहिरै दामोदरु दंतु लेई ॥

यदि वधूः भगवतः नाम माला हर हर हर इति कण्ठे धारयति, यदि च भगवतः दन्तमूषकं प्रयुङ्क्ते;

ਕਰ ਕਰਿ ਕਰਤਾ ਕੰਗਨ ਪਹਿਰੈ ਇਨ ਬਿਧਿ ਚਿਤੁ ਧਰੇਈ ॥੨॥
कर करि करता कंगन पहिरै इन बिधि चितु धरेई ॥२॥

यदि च सा प्रजापतिनाथस्य कङ्कणं कटिबन्धे कृत्वा धारयति तर्हि सा स्वस्य चैतन्यं स्थिरं धारयिष्यति। ||२||

ਮਧੁਸੂਦਨੁ ਕਰ ਮੁੰਦਰੀ ਪਹਿਰੈ ਪਰਮੇਸਰੁ ਪਟੁ ਲੇਈ ॥
मधुसूदनु कर मुंदरी पहिरै परमेसरु पटु लेई ॥

राक्षसहन्तारं भगवन्तं वलयं कृत्वा क्षौमवस्त्रं गृह्णीयात् ।

ਧੀਰਜੁ ਧੜੀ ਬੰਧਾਵੈ ਕਾਮਣਿ ਸ੍ਰੀਰੰਗੁ ਸੁਰਮਾ ਦੇਈ ॥੩॥
धीरजु धड़ी बंधावै कामणि स्रीरंगु सुरमा देई ॥३॥

आत्मा वधूः केशवेणीषु धैर्यं बुनित्वा भगवतः महाकामिनस्य लोशनं प्रयोजयेत्। ||३||

ਮਨ ਮੰਦਰਿ ਜੇ ਦੀਪਕੁ ਜਾਲੇ ਕਾਇਆ ਸੇਜ ਕਰੇਈ ॥
मन मंदरि जे दीपकु जाले काइआ सेज करेई ॥

यदि मनसा भवने दीपं प्रज्वाल्य शरीरं भगवतः शयनं करोति।

ਗਿਆਨ ਰਾਉ ਜਬ ਸੇਜੈ ਆਵੈ ਤ ਨਾਨਕ ਭੋਗੁ ਕਰੇਈ ॥੪॥੧॥੩੫॥
गिआन राउ जब सेजै आवै त नानक भोगु करेई ॥४॥१॥३५॥

तदा आध्यात्मिकप्रज्ञाराजः तस्याः शयने आगत्य तां गृहीत्वा भोक्ष्यति। ||४||१||३५||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕੀਤਾ ਹੋਵੈ ਕਰੇ ਕਰਾਇਆ ਤਿਸੁ ਕਿਆ ਕਹੀਐ ਭਾਈ ॥
कीता होवै करे कराइआ तिसु किआ कहीऐ भाई ॥

सृष्टो जीवः यथा कृतं तथा कर्म करोति; किं तस्मै वक्तुं शक्यते हे दैवभ्रातरः।

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੋ ਕਰਿ ਰਹਿਆ ਕੀਤੇ ਕਿਆ ਚਤੁਰਾਈ ॥੧॥
जो किछु करणा सो करि रहिआ कीते किआ चतुराई ॥१॥

भगवता यत्कर्तव्यं तत् करोति; तस्य प्रभावार्थं किं चतुरता प्रयोक्तुं शक्यते स्म? ||१||

ਤੇਰਾ ਹੁਕਮੁ ਭਲਾ ਤੁਧੁ ਭਾਵੈ ॥
तेरा हुकमु भला तुधु भावै ॥

तव इच्छाक्रमः एतावत् मधुरः भगवन्; एतत् भवतः प्रियम् अस्ति।

ਨਾਨਕ ਤਾ ਕਉ ਮਿਲੈ ਵਡਾਈ ਸਾਚੇ ਨਾਮਿ ਸਮਾਵੈ ॥੧॥ ਰਹਾਉ ॥
नानक ता कउ मिलै वडाई साचे नामि समावै ॥१॥ रहाउ ॥

स एव नानक महता सत्कृतः सत्यनाम्नि लीनः | ||१||विराम||

ਕਿਰਤੁ ਪਇਆ ਪਰਵਾਣਾ ਲਿਖਿਆ ਬਾਹੁੜਿ ਹੁਕਮੁ ਨ ਹੋਈ ॥
किरतु पइआ परवाणा लिखिआ बाहुड़ि हुकमु न होई ॥

कर्माणि पूर्वनिर्धारितनियतिनुसारं क्रियन्ते; न कोऽपि एतत् आदेशं प्रतिवर्तयितुं शक्नोति।

ਜੈਸਾ ਲਿਖਿਆ ਤੈਸਾ ਪੜਿਆ ਮੇਟਿ ਨ ਸਕੈ ਕੋਈ ॥੨॥
जैसा लिखिआ तैसा पड़िआ मेटि न सकै कोई ॥२॥

यथा लिखितं तथा भवति; न कश्चित् तत् मेटयितुं शक्नोति। ||२||

ਜੇ ਕੋ ਦਰਗਹ ਬਹੁਤਾ ਬੋਲੈ ਨਾਉ ਪਵੈ ਬਾਜਾਰੀ ॥
जे को दरगह बहुता बोलै नाउ पवै बाजारी ॥

भगवतः न्यायालये यः कथयति सः विनोदी इति प्रसिद्धः।

ਸਤਰੰਜ ਬਾਜੀ ਪਕੈ ਨਾਹੀ ਕਚੀ ਆਵੈ ਸਾਰੀ ॥੩॥
सतरंज बाजी पकै नाही कची आवै सारी ॥३॥

सः शतरंजक्रीडायां सफलः न भवति, तस्य शतरंजकाः स्वलक्ष्यं न प्राप्नुवन्ति । ||३||

ਨਾ ਕੋ ਪੜਿਆ ਪੰਡਿਤੁ ਬੀਨਾ ਨਾ ਕੋ ਮੂਰਖੁ ਮੰਦਾ ॥
ना को पड़िआ पंडितु बीना ना को मूरखु मंदा ॥

स्वयमेव न कश्चित् साक्षरः, विद्वान्, न च बुद्धिमान्; न कश्चित् अज्ञानी दुष्टः वा।

ਬੰਦੀ ਅੰਦਰਿ ਸਿਫਤਿ ਕਰਾਏ ਤਾ ਕਉ ਕਹੀਐ ਬੰਦਾ ॥੪॥੨॥੩੬॥
बंदी अंदरि सिफति कराए ता कउ कहीऐ बंदा ॥४॥२॥३६॥

यदा दासत्वेन भगवन्तं स्तुवति तदा एव सः मनुष्यत्वेन प्रसिद्धः भवति । ||४||२||३६||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਗੁਰ ਕਾ ਸਬਦੁ ਮਨੈ ਮਹਿ ਮੁੰਦ੍ਰਾ ਖਿੰਥਾ ਖਿਮਾ ਹਢਾਵਉ ॥
गुर का सबदु मनै महि मुंद्रा खिंथा खिमा हढावउ ॥

गुरुशब्दवचनं मनसि कुण्डलं भवतु, सहिष्णुतायाः पट्टिकां कोटं च धारयतु।

ਜੋ ਕਿਛੁ ਕਰੈ ਭਲਾ ਕਰਿ ਮਾਨਉ ਸਹਜ ਜੋਗ ਨਿਧਿ ਪਾਵਉ ॥੧॥
जो किछु करै भला करि मानउ सहज जोग निधि पावउ ॥१॥

भगवता यत्किमपि करोति तत् सद्रूपेण पश्यतु; एवं सेहजयोगनिधिं प्राप्स्यसि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430