श्री गुरु ग्रन्थ साहिबः

पुटः - 89


ਜਿਨ ਕਉ ਹੋਆ ਕ੍ਰਿਪਾਲੁ ਹਰਿ ਸੇ ਸਤਿਗੁਰ ਪੈਰੀ ਪਾਹੀ ॥
जिन कउ होआ क्रिपालु हरि से सतिगुर पैरी पाही ॥

येषां उपरि भगवान् कृपां वृष्टिं करोति, ते सत्यगुरुपादयोः पतन्ति।

ਤਿਨ ਐਥੈ ਓਥੈ ਮੁਖ ਉਜਲੇ ਹਰਿ ਦਰਗਹ ਪੈਧੇ ਜਾਹੀ ॥੧੪॥
तिन ऐथै ओथै मुख उजले हरि दरगह पैधे जाही ॥१४॥

इतः परं च तेषां मुखं दीप्तिमत्; ते मानवस्त्रेण भगवतः प्राङ्गणं गच्छन्ति। ||१४||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਜੋ ਸਿਰੁ ਸਾਂਈ ਨਾ ਨਿਵੈ ਸੋ ਸਿਰੁ ਦੀਜੈ ਡਾਰਿ ॥
जो सिरु सांई ना निवै सो सिरु दीजै डारि ॥

तं शिरः छिनत्तु यत् भगवन्तं न नमति।

ਨਾਨਕ ਜਿਸੁ ਪਿੰਜਰ ਮਹਿ ਬਿਰਹਾ ਨਹੀ ਸੋ ਪਿੰਜਰੁ ਲੈ ਜਾਰਿ ॥੧॥
नानक जिसु पिंजर महि बिरहा नही सो पिंजरु लै जारि ॥१॥

हे नानक, तं मानवशरीरं यस्मिन् भगवतः विरहदुःखं नास्ति-तत् शरीरं गृहीत्वा दहतु। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੁੰਢਹੁ ਭੁਲੀ ਨਾਨਕਾ ਫਿਰਿ ਫਿਰਿ ਜਨਮਿ ਮੁਈਆਸੁ ॥
मुंढहु भुली नानका फिरि फिरि जनमि मुईआसु ॥

प्रिमलेश्वरं विस्मृत्य नानक जनाः जायन्ते म्रियन्ते च पुनः पुनः।

ਕਸਤੂਰੀ ਕੈ ਭੋਲੜੈ ਗੰਦੇ ਡੁੰਮਿ ਪਈਆਸੁ ॥੨॥
कसतूरी कै भोलड़ै गंदे डुंमि पईआसु ॥२॥

कस्तूरी इति भ्रान्त्या ते मलस्य दुर्गन्धितगर्ते पतिताः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਐਸਾ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ਮਨ ਮੇਰੇ ਜੋ ਸਭਨਾ ਉਪਰਿ ਹੁਕਮੁ ਚਲਾਏ ॥
सो ऐसा हरि नामु धिआईऐ मन मेरे जो सभना उपरि हुकमु चलाए ॥

ध्याय तं नाम भगवतः मनसि यस्य आज्ञा सर्वेषु शासति।

ਸੋ ਐਸਾ ਹਰਿ ਨਾਮੁ ਜਪੀਐ ਮਨ ਮੇਰੇ ਜੋ ਅੰਤੀ ਅਉਸਰਿ ਲਏ ਛਡਾਏ ॥
सो ऐसा हरि नामु जपीऐ मन मेरे जो अंती अउसरि लए छडाए ॥

जपस्व तत्नाम मनसि यत् त्वां अन्तिमे क्षणे तारयिष्यति।

ਸੋ ਐਸਾ ਹਰਿ ਨਾਮੁ ਜਪੀਐ ਮਨ ਮੇਰੇ ਜੁ ਮਨ ਕੀ ਤ੍ਰਿਸਨਾ ਸਭ ਭੁਖ ਗਵਾਏ ॥
सो ऐसा हरि नामु जपीऐ मन मेरे जु मन की त्रिसना सभ भुख गवाए ॥

क्षुधां कामं च तव मनसा विसर्जयिष्यतीति तद् नाम जपस्व मे ।

ਸੋ ਗੁਰਮੁਖਿ ਨਾਮੁ ਜਪਿਆ ਵਡਭਾਗੀ ਤਿਨ ਨਿੰਦਕ ਦੁਸਟ ਸਭਿ ਪੈਰੀ ਪਾਏ ॥
सो गुरमुखि नामु जपिआ वडभागी तिन निंदक दुसट सभि पैरी पाए ॥

अतीव सौभाग्यशाली धन्यश्च सः गुर्मुखः नाम जपति; सर्वान् निन्दकान् दुष्टान् शत्रून् तस्य पादयोः पतनं करिष्यति।

ਨਾਨਕ ਨਾਮੁ ਅਰਾਧਿ ਸਭਨਾ ਤੇ ਵਡਾ ਸਭਿ ਨਾਵੈ ਅਗੈ ਆਣਿ ਨਿਵਾਏ ॥੧੫॥
नानक नामु अराधि सभना ते वडा सभि नावै अगै आणि निवाए ॥१५॥

नानक पूजस्व पूजस्व नाम सर्वनाम, यस्य पुरतः सर्वे आगत्य प्रणमन्ति। ||१५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਵੇਸ ਕਰੇ ਕੁਰੂਪਿ ਕੁਲਖਣੀ ਮਨਿ ਖੋਟੈ ਕੂੜਿਆਰਿ ॥
वेस करे कुरूपि कुलखणी मनि खोटै कूड़िआरि ॥

सा सुवस्त्राणि धारयति, किन्तु वधूः कुरूपः अशिष्टः च अस्ति; तस्याः मनः मिथ्या अशुद्धं च अस्ति।

ਪਿਰ ਕੈ ਭਾਣੈ ਨਾ ਚਲੈ ਹੁਕਮੁ ਕਰੇ ਗਾਵਾਰਿ ॥
पिर कै भाणै ना चलै हुकमु करे गावारि ॥

सा भर्तुः भगवतः इच्छानुसारं न गच्छति। अपि तु मूर्खतापूर्वकं तस्मै आदेशं ददाति।

ਗੁਰ ਕੈ ਭਾਣੈ ਜੋ ਚਲੈ ਸਭਿ ਦੁਖ ਨਿਵਾਰਣਹਾਰਿ ॥
गुर कै भाणै जो चलै सभि दुख निवारणहारि ॥

या तु गुरु-इच्छया सह चरति, सा सर्वदुःख-दुःख-मुक्ता भविष्यति।

ਲਿਖਿਆ ਮੇਟਿ ਨ ਸਕੀਐ ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਕਰਤਾਰਿ ॥
लिखिआ मेटि न सकीऐ जो धुरि लिखिआ करतारि ॥

प्रजापतिना पूर्वनिर्धारितं तत् दैवं न मेटयितुं शक्यते।

ਮਨੁ ਤਨੁ ਸਉਪੇ ਕੰਤ ਕਉ ਸਬਦੇ ਧਰੇ ਪਿਆਰੁ ॥
मनु तनु सउपे कंत कउ सबदे धरे पिआरु ॥

सा स्वमनः शरीरं च भर्तुः भगवते समर्पयितुं, शबादस्य वचनस्य प्रति प्रेम च निहितं कर्तव्यम्।

ਬਿਨੁ ਨਾਵੈ ਕਿਨੈ ਨ ਪਾਇਆ ਦੇਖਹੁ ਰਿਦੈ ਬੀਚਾਰਿ ॥
बिनु नावै किनै न पाइआ देखहु रिदै बीचारि ॥

तस्य नाम विना कोऽपि तं न लब्धवान्; एतत् दृष्ट्वा हृदये चिन्तयतु।

ਨਾਨਕ ਸਾ ਸੁਆਲਿਓ ਸੁਲਖਣੀ ਜਿ ਰਾਵੀ ਸਿਰਜਨਹਾਰਿ ॥੧॥
नानक सा सुआलिओ सुलखणी जि रावी सिरजनहारि ॥१॥

हे नानक, सा सुन्दरी, ललितवती च; प्रजापतिः तां रमयति, रमयति च। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਾਇਆ ਮੋਹੁ ਗੁਬਾਰੁ ਹੈ ਤਿਸ ਦਾ ਨ ਦਿਸੈ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ॥
माइआ मोहु गुबारु है तिस दा न दिसै उरवारु न पारु ॥

मायासक्तिः अन्धकारसागरः; न चायं तीरं न च परं दृश्यते।

ਮਨਮੁਖ ਅਗਿਆਨੀ ਮਹਾ ਦੁਖੁ ਪਾਇਦੇ ਡੁਬੇ ਹਰਿ ਨਾਮੁ ਵਿਸਾਰਿ ॥
मनमुख अगिआनी महा दुखु पाइदे डुबे हरि नामु विसारि ॥

अज्ञानिनः स्वेच्छा मनमुखाः घोरदुःखेन दुःखं प्राप्नुवन्ति; ते भगवतः नाम विस्मरन्ति, मज्जन्ति च।

ਭਲਕੇ ਉਠਿ ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
भलके उठि बहु करम कमावहि दूजै भाइ पिआरु ॥

प्रातरुत्थाय सर्वविधं कुर्वन्ति द्वन्द्वप्रेमेण तु गृहीताः ।

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਆਪਣਾ ਭਉਜਲੁ ਉਤਰੇ ਪਾਰਿ ॥
सतिगुरु सेवहि आपणा भउजलु उतरे पारि ॥

सच्चिगुरुं सेवन्ते ये भयङ्करं लोकाब्धिं तरन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਚਿ ਸਮਾਵਹਿ ਸਚੁ ਨਾਮੁ ਉਰ ਧਾਰਿ ॥੨॥
नानक गुरमुखि सचि समावहि सचु नामु उर धारि ॥२॥

हे नानक गुरमुखाः सत्यं नाम हृदये निहितं कुर्वन्ति; ते सत्ये लीना भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਪੂਰਿ ਦੂਜਾ ਨਾਹਿ ਕੋਇ ॥
हरि जलि थलि महीअलि भरपूरि दूजा नाहि कोइ ॥

भगवान् जलं, भूमिं, आकाशं च व्याप्य व्याप्नोति; अन्यः सर्वथा नास्ति।

ਹਰਿ ਆਪਿ ਬਹਿ ਕਰੇ ਨਿਆਉ ਕੂੜਿਆਰ ਸਭ ਮਾਰਿ ਕਢੋਇ ॥
हरि आपि बहि करे निआउ कूड़िआर सभ मारि कढोइ ॥

भगवान् स्वयं सिंहासने उपविश्य न्यायं करोति। मिथ्याहृदयान् ताडयति, निष्कासयति च।

ਸਚਿਆਰਾ ਦੇਇ ਵਡਿਆਈ ਹਰਿ ਧਰਮ ਨਿਆਉ ਕੀਓਇ ॥
सचिआरा देइ वडिआई हरि धरम निआउ कीओइ ॥

सत्यवादिनां भगवता महिमामहात्म्यं प्रयच्छति। सः धार्मिकं न्यायं करोति।

ਸਭ ਹਰਿ ਕੀ ਕਰਹੁ ਉਸਤਤਿ ਜਿਨਿ ਗਰੀਬ ਅਨਾਥ ਰਾਖਿ ਲੀਓਇ ॥
सभ हरि की करहु उसतति जिनि गरीब अनाथ राखि लीओइ ॥

अतः सर्वे भगवन्तं स्तुवन्तु; दरिद्रान् नष्टान् प्राणान् च रक्षति।

ਜੈਕਾਰੁ ਕੀਓ ਧਰਮੀਆ ਕਾ ਪਾਪੀ ਕਉ ਡੰਡੁ ਦੀਓਇ ॥੧੬॥
जैकारु कीओ धरमीआ का पापी कउ डंडु दीओइ ॥१६॥

सत्कारं करोति धर्मात्मा पापान् दण्डयति। ||१६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਮੁਖ ਮੈਲੀ ਕਾਮਣੀ ਕੁਲਖਣੀ ਕੁਨਾਰਿ ॥
मनमुख मैली कामणी कुलखणी कुनारि ॥

स्वेच्छा मनमुखं मूढं वधूं मलिनं अशिष्टं दुष्टं च भार्याम्।

ਪਿਰੁ ਛੋਡਿਆ ਘਰਿ ਆਪਣਾ ਪਰ ਪੁਰਖੈ ਨਾਲਿ ਪਿਆਰੁ ॥
पिरु छोडिआ घरि आपणा पर पुरखै नालि पिआरु ॥

पतिं भगवन्तं त्यक्त्वा स्वगृहं त्यक्त्वा अन्यस्मै प्रेम ददाति ।

ਤ੍ਰਿਸਨਾ ਕਦੇ ਨ ਚੁਕਈ ਜਲਦੀ ਕਰੇ ਪੂਕਾਰ ॥
त्रिसना कदे न चुकई जलदी करे पूकार ॥

तस्याः कामाः कदापि न तृप्ताः, सा च दहति, रुदति च दुःखेन ।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਕੁਰੂਪਿ ਕੁਸੋਹਣੀ ਪਰਹਰਿ ਛੋਡੀ ਭਤਾਰਿ ॥੧॥
नानक बिनु नावै कुरूपि कुसोहणी परहरि छोडी भतारि ॥१॥

नानक विना नाम कुरूपा अशोभना । परित्यक्ता च त्यक्ता च भर्त्रा भगवता | ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430