येषां उपरि भगवान् कृपां वृष्टिं करोति, ते सत्यगुरुपादयोः पतन्ति।
इतः परं च तेषां मुखं दीप्तिमत्; ते मानवस्त्रेण भगवतः प्राङ्गणं गच्छन्ति। ||१४||
सलोक, द्वितीय मेहल : १.
तं शिरः छिनत्तु यत् भगवन्तं न नमति।
हे नानक, तं मानवशरीरं यस्मिन् भगवतः विरहदुःखं नास्ति-तत् शरीरं गृहीत्वा दहतु। ||१||
पञ्चमः मेहलः १.
प्रिमलेश्वरं विस्मृत्य नानक जनाः जायन्ते म्रियन्ते च पुनः पुनः।
कस्तूरी इति भ्रान्त्या ते मलस्य दुर्गन्धितगर्ते पतिताः। ||२||
पौरी : १.
ध्याय तं नाम भगवतः मनसि यस्य आज्ञा सर्वेषु शासति।
जपस्व तत्नाम मनसि यत् त्वां अन्तिमे क्षणे तारयिष्यति।
क्षुधां कामं च तव मनसा विसर्जयिष्यतीति तद् नाम जपस्व मे ।
अतीव सौभाग्यशाली धन्यश्च सः गुर्मुखः नाम जपति; सर्वान् निन्दकान् दुष्टान् शत्रून् तस्य पादयोः पतनं करिष्यति।
नानक पूजस्व पूजस्व नाम सर्वनाम, यस्य पुरतः सर्वे आगत्य प्रणमन्ति। ||१५||
सलोक, तृतीय मेहल : १.
सा सुवस्त्राणि धारयति, किन्तु वधूः कुरूपः अशिष्टः च अस्ति; तस्याः मनः मिथ्या अशुद्धं च अस्ति।
सा भर्तुः भगवतः इच्छानुसारं न गच्छति। अपि तु मूर्खतापूर्वकं तस्मै आदेशं ददाति।
या तु गुरु-इच्छया सह चरति, सा सर्वदुःख-दुःख-मुक्ता भविष्यति।
प्रजापतिना पूर्वनिर्धारितं तत् दैवं न मेटयितुं शक्यते।
सा स्वमनः शरीरं च भर्तुः भगवते समर्पयितुं, शबादस्य वचनस्य प्रति प्रेम च निहितं कर्तव्यम्।
तस्य नाम विना कोऽपि तं न लब्धवान्; एतत् दृष्ट्वा हृदये चिन्तयतु।
हे नानक, सा सुन्दरी, ललितवती च; प्रजापतिः तां रमयति, रमयति च। ||१||
तृतीय मेहलः १.
मायासक्तिः अन्धकारसागरः; न चायं तीरं न च परं दृश्यते।
अज्ञानिनः स्वेच्छा मनमुखाः घोरदुःखेन दुःखं प्राप्नुवन्ति; ते भगवतः नाम विस्मरन्ति, मज्जन्ति च।
प्रातरुत्थाय सर्वविधं कुर्वन्ति द्वन्द्वप्रेमेण तु गृहीताः ।
सच्चिगुरुं सेवन्ते ये भयङ्करं लोकाब्धिं तरन्ति।
हे नानक गुरमुखाः सत्यं नाम हृदये निहितं कुर्वन्ति; ते सत्ये लीना भवन्ति। ||२||
पौरी : १.
भगवान् जलं, भूमिं, आकाशं च व्याप्य व्याप्नोति; अन्यः सर्वथा नास्ति।
भगवान् स्वयं सिंहासने उपविश्य न्यायं करोति। मिथ्याहृदयान् ताडयति, निष्कासयति च।
सत्यवादिनां भगवता महिमामहात्म्यं प्रयच्छति। सः धार्मिकं न्यायं करोति।
अतः सर्वे भगवन्तं स्तुवन्तु; दरिद्रान् नष्टान् प्राणान् च रक्षति।
सत्कारं करोति धर्मात्मा पापान् दण्डयति। ||१६||
सलोक, तृतीय मेहल : १.
स्वेच्छा मनमुखं मूढं वधूं मलिनं अशिष्टं दुष्टं च भार्याम्।
पतिं भगवन्तं त्यक्त्वा स्वगृहं त्यक्त्वा अन्यस्मै प्रेम ददाति ।
तस्याः कामाः कदापि न तृप्ताः, सा च दहति, रुदति च दुःखेन ।
नानक विना नाम कुरूपा अशोभना । परित्यक्ता च त्यक्ता च भर्त्रा भगवता | ||१||