एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग आसा, प्रथम मेहल, प्रथम गृह, सो दर ~ That Gate:
किं तत् द्वारं किं च तत् गृहं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।
एतावन्तः विविधाः असंख्याकाः वाद्ययन्त्राणि तत्र भवतः कृते स्पन्दन्ते; एतावन्तः भवतः कृते तत्र सङ्गीतकाराः सन्ति।
तत्र भवतः कृते एतावन्तः रागाः सन्ति, तेषां सहितैः सामञ्जस्यैः सह; एतावन्तः वादकाः भवन्तं गायन्ति।
वाता त्वां गायन्ति जलं वह्निश्च यथा; धर्मन्यायाधीशः तव द्वारे गायति।
चितरः गुप्तः च चेतनस्य अवचेतनस्य च रिकार्डिङ्गदूताः त्वां गायन्ति; ते जानन्ति, लिखन्ति च, यत् लिखन्ति तस्य आधारेण धर्मेश्वरः न्यायं करोति।
शिवब्रह्मा च पार्वती देवी त्वया सुशोभना नित्यलंकृता त्वां गायन्ति।
इन्द्रा त्वां गायन्ति त्वद्द्वारे देवैः सह स्वर्गसिंहासनैः ।
समाधिस्थसिद्धाः त्वां गायन्ति पवित्राः सन्ताः चिन्तनध्याने त्वां गायन्ति।
ब्रह्मचारिणः सत्यवादिनः धैर्यवः त्वां गायन्ति महाबलाः ।
त्वां विद्वांसः पण्डिताः पवित्रऋषिभिः सह वेदपाठकैः सह युगपर्यन्तं गायन्ति।
स्वर्गे लोके तलप्रदेशेषु च हृदयं प्रलोभयन्ति स्वर्गशोभना त्वां गायन्ति मोहिनीः ।
चतुर्दश अमूल्यरत्नानि त्वया निर्मितानि अष्टषष्टि तीर्थानि च त्वां गायन्ति ।
महाबलाः योद्धवः दिव्या वीराः त्वां गायन्ति चत्वारः सृष्टिस्रोताः त्वां गायन्ति ।
महाद्वीपाः लोकाः सौरमण्डलानि च तव हस्तेन निर्मिताः स्थापिताः च त्वां गायन्ति ।
ते एव त्वां गायन्ति तव इच्छाप्रियं तव भक्तिपूजनामृतेन ओतप्रोतम् ।
एतावन्तः अन्ये त्वां गायन्ति, ते मम मनसि न आगच्छन्ति; कथं नानकः तान् चिन्तयिष्यति ?
स भगवान् गुरुः - सः सत्यः, सदा सत्यः; सः सत्यः, सत्यं च तस्य नाम।
यः सृष्टिं सृष्टवान् सः सत्यः सदा सत्यः भविष्यति; न प्रयास्यति सृष्टेः गमने अपि।
नानावर्णजातीयान्मायालोकं सृष्टवान् ।
सृष्टिं सृष्ट्वा स्वयमाहात्म्यं यथा रोचते तथा पश्यति ।
यत्प्रियं तस्य तदेव करोति । न कश्चित् तस्मै किमपि आदेशं निर्गन्तुं शक्नोति।