श्री गुरु ग्रन्थ साहिबः

पुटः - 1244


ਬੇਦੁ ਵਪਾਰੀ ਗਿਆਨੁ ਰਾਸਿ ਕਰਮੀ ਪਲੈ ਹੋਇ ॥
बेदु वपारी गिआनु रासि करमी पलै होइ ॥

वेदाः केवलं वणिक् एव सन्ति; आध्यात्मिक प्रज्ञा राजधानी अस्ति; तस्य प्रसादेन प्रतिगृह्यते।

ਨਾਨਕ ਰਾਸੀ ਬਾਹਰਾ ਲਦਿ ਨ ਚਲਿਆ ਕੋਇ ॥੨॥
नानक रासी बाहरा लदि न चलिआ कोइ ॥२॥

नानक राजधानी विना न कश्चित् लाभेन गतः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿੰਮੁ ਬਿਰਖੁ ਬਹੁ ਸੰਚੀਐ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਇਆ ॥
निंमु बिरखु बहु संचीऐ अंम्रित रसु पाइआ ॥

कटुनीमवृक्षं अम्ब्रोसियामृतेन सिञ्चितुं शक्यते ।

ਬਿਸੀਅਰੁ ਮੰਤ੍ਰਿ ਵਿਸਾਹੀਐ ਬਹੁ ਦੂਧੁ ਪੀਆਇਆ ॥
बिसीअरु मंत्रि विसाहीऐ बहु दूधु पीआइआ ॥

विषसर्पं बहु दुग्धं पोषयितुं शक्नोषि ।

ਮਨਮੁਖੁ ਅਭਿੰਨੁ ਨ ਭਿਜਈ ਪਥਰੁ ਨਾਵਾਇਆ ॥
मनमुखु अभिंनु न भिजई पथरु नावाइआ ॥

स्वेच्छा मनमुखं प्रतिरोधकम्; सः मृदुः कर्तुं न शक्नोति। भवन्तः अपि शिलायाः जलं दातुं शक्नुवन्ति।

ਬਿਖੁ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਸਿੰਚੀਐ ਬਿਖੁ ਕਾ ਫਲੁ ਪਾਇਆ ॥
बिखु महि अंम्रितु सिंचीऐ बिखु का फलु पाइआ ॥

अम्ब्रोसियामृतेन विषयुक्तं सिञ्चनं कृत्वा विषफलमेव लभ्यते ।

ਨਾਨਕ ਸੰਗਤਿ ਮੇਲਿ ਹਰਿ ਸਭ ਬਿਖੁ ਲਹਿ ਜਾਇਆ ॥੧੬॥
नानक संगति मेलि हरि सभ बिखु लहि जाइआ ॥१६॥

हे भगवन् नानकं संगतेन पवित्रसङ्घेन सह संयोजय यथा सः सर्वविषमुक्तः भवेत् । ||१६||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਮਰਣਿ ਨ ਮੂਰਤੁ ਪੁਛਿਆ ਪੁਛੀ ਥਿਤਿ ਨ ਵਾਰੁ ॥
मरणि न मूरतु पुछिआ पुछी थिति न वारु ॥

मृत्युः समयं न पृच्छति; सप्ताहस्य तिथिं वा दिवसं वा न पृच्छति।

ਇਕਨੑੀ ਲਦਿਆ ਇਕਿ ਲਦਿ ਚਲੇ ਇਕਨੑੀ ਬਧੇ ਭਾਰ ॥
इकनी लदिआ इकि लदि चले इकनी बधे भार ॥

केचित् सङ्गृहीताः, केचन सङ्गृहीताः च गतवन्तः।

ਇਕਨੑਾ ਹੋਈ ਸਾਖਤੀ ਇਕਨੑਾ ਹੋਈ ਸਾਰ ॥
इकना होई साखती इकना होई सार ॥

केचन भृशं दण्डं प्राप्नुवन्ति, केचन च परिपालिताः भवन्ति ।

ਲਸਕਰ ਸਣੈ ਦਮਾਮਿਆ ਛੁਟੇ ਬੰਕ ਦੁਆਰ ॥
लसकर सणै दमामिआ छुटे बंक दुआर ॥

तेषां सेनानि, ढोलकानि च, सुन्दराणि भवनानि च त्यक्तव्यानि।

ਨਾਨਕ ਢੇਰੀ ਛਾਰੁ ਕੀ ਭੀ ਫਿਰਿ ਹੋਈ ਛਾਰ ॥੧॥
नानक ढेरी छारु की भी फिरि होई छार ॥१॥

नानक रजसराशिः पुनरेव रजसः परिणमति । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਢੇਰੀ ਢਹਿ ਪਈ ਮਿਟੀ ਸੰਦਾ ਕੋਟੁ ॥
नानक ढेरी ढहि पई मिटी संदा कोटु ॥

हे नानक, राशौ पतति; शरीरस्य दुर्गं रजः निर्मितम् अस्ति।

ਭੀਤਰਿ ਚੋਰੁ ਬਹਾਲਿਆ ਖੋਟੁ ਵੇ ਜੀਆ ਖੋਟੁ ॥੨॥
भीतरि चोरु बहालिआ खोटु वे जीआ खोटु ॥२॥

चोरः भवतः अन्तः निवसति; हे आत्मा तव जीवनं मिथ्या अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨ ਅੰਦਰਿ ਨਿੰਦਾ ਦੁਸਟੁ ਹੈ ਨਕ ਵਢੇ ਨਕ ਵਢਾਇਆ ॥
जिन अंदरि निंदा दुसटु है नक वढे नक वढाइआ ॥

दुष्टनिन्दापूरितानां नासिका छिन्ना लज्जा भविष्यति।

ਮਹਾ ਕਰੂਪ ਦੁਖੀਏ ਸਦਾ ਕਾਲੇ ਮੁਹ ਮਾਇਆ ॥
महा करूप दुखीए सदा काले मुह माइआ ॥

ते सर्वथा कुरूपाः, सर्वदा च वेदनाम् अनुभवन्ति। तेषां मुखानि माया कृष्णानि भवन्ति।

ਭਲਕੇ ਉਠਿ ਨਿਤ ਪਰ ਦਰਬੁ ਹਿਰਹਿ ਹਰਿ ਨਾਮੁ ਚੁਰਾਇਆ ॥
भलके उठि नित पर दरबु हिरहि हरि नामु चुराइआ ॥

ते प्रातःकाले उत्तिष्ठन्ति, अन्येषां वञ्चनाय, चोराय च; ते भगवतः नाम्ना निगूहन्ति।

ਹਰਿ ਜੀਉ ਤਿਨ ਕੀ ਸੰਗਤਿ ਮਤ ਕਰਹੁ ਰਖਿ ਲੇਹੁ ਹਰਿ ਰਾਇਆ ॥
हरि जीउ तिन की संगति मत करहु रखि लेहु हरि राइआ ॥

तेषां सह सङ्गतिं अपि न करोमि प्रभो; त्राहि मां तेभ्यः सार्वभौम नृप |

ਨਾਨਕ ਪਇਐ ਕਿਰਤਿ ਕਮਾਵਦੇ ਮਨਮੁਖਿ ਦੁਖੁ ਪਾਇਆ ॥੧੭॥
नानक पइऐ किरति कमावदे मनमुखि दुखु पाइआ ॥१७॥

हे नानक स्वेच्छा मनुष्यमुखाः पूर्वकर्मानुसारेण कुर्वन्ति, दुःखदतिरिक्तं किमपि न उत्पादयन्ति। ||१७||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸਭੁ ਕੋਈ ਹੈ ਖਸਮ ਕਾ ਖਸਮਹੁ ਸਭੁ ਕੋ ਹੋਇ ॥
सभु कोई है खसम का खसमहु सभु को होइ ॥

सर्वे अस्माकं भगवतः स्वामिनः च सन्ति। सर्वे तस्मात् आगताः।

ਹੁਕਮੁ ਪਛਾਣੈ ਖਸਮ ਕਾ ਤਾ ਸਚੁ ਪਾਵੈ ਕੋਇ ॥
हुकमु पछाणै खसम का ता सचु पावै कोइ ॥

तस्य आज्ञायाः हुकमसाक्षात्कारमात्रेण सत्यं लभ्यते।

ਗੁਰਮੁਖਿ ਆਪੁ ਪਛਾਣੀਐ ਬੁਰਾ ਨ ਦੀਸੈ ਕੋਇ ॥
गुरमुखि आपु पछाणीऐ बुरा न दीसै कोइ ॥

गुरमुखः स्वस्य आत्मनः साक्षात्कारं करोति; न कश्चित् तस्य दुष्टः दृश्यते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਈਐ ਸਹਿਲਾ ਆਇਆ ਸੋਇ ॥੧॥
नानक गुरमुखि नामु धिआईऐ सहिला आइआ सोइ ॥१॥

नानक गुरमुख ध्यायति नाम भगवतः नाम। फलप्रदं तस्य जगति आगमनम्। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਭਨਾ ਦਾਤਾ ਆਪਿ ਹੈ ਆਪੇ ਮੇਲਣਹਾਰੁ ॥
सभना दाता आपि है आपे मेलणहारु ॥

स एव सर्वेषां दाता; सः सर्वान् स्वेन सह एकीकरोति।

ਨਾਨਕ ਸਬਦਿ ਮਿਲੇ ਨ ਵਿਛੁੜਹਿ ਜਿਨਾ ਸੇਵਿਆ ਹਰਿ ਦਾਤਾਰੁ ॥੨॥
नानक सबदि मिले न विछुड़हि जिना सेविआ हरि दातारु ॥२॥

हे नानक, ते शब्दवचनेन सह एकीकृताः; सेवन्ते भगवन्तं महादाता, ते तस्मात् पुनः कदापि न विरहन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਸਾਂਤਿ ਹੈ ਨਾਉ ਉਗਵਿ ਆਇਆ ॥
गुरमुखि हिरदै सांति है नाउ उगवि आइआ ॥

गुरमुखस्य हृदयं शान्तिः शान्तिः च पूरयति; तेषां अन्तः नाम प्रवहति।

ਜਪ ਤਪ ਤੀਰਥ ਸੰਜਮ ਕਰੇ ਮੇਰੇ ਪ੍ਰਭ ਭਾਇਆ ॥
जप तप तीरथ संजम करे मेरे प्रभ भाइआ ॥

जपं ध्यानं च तपः आत्मसंयमं च, तीर्थयात्रायाः पवित्रेषु तीर्थेषु स्नानं च - एतेषां पुण्यं मम ईश्वरस्य प्रीतिं कृत्वा आगच्छति।

ਹਿਰਦਾ ਸੁਧੁ ਹਰਿ ਸੇਵਦੇ ਸੋਹਹਿ ਗੁਣ ਗਾਇਆ ॥
हिरदा सुधु हरि सेवदे सोहहि गुण गाइआ ॥

अतः शुद्धहृदयेन भगवतः सेवां कुर्वन्तु; तस्य गौरवं स्तुतिं गायन्, अलंकृतः, उच्चैः च भविष्यसि।

ਮੇਰੇ ਹਰਿ ਜੀਉ ਏਵੈ ਭਾਵਦਾ ਗੁਰਮੁਖਿ ਤਰਾਇਆ ॥
मेरे हरि जीउ एवै भावदा गुरमुखि तराइआ ॥

एतेन मम प्रियः प्रभुः प्रसन्नः अस्ति; सः गुरमुखं पारं वहति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮੇਲਿਅਨੁ ਹਰਿ ਦਰਿ ਸੋਹਾਇਆ ॥੧੮॥
नानक गुरमुखि मेलिअनु हरि दरि सोहाइआ ॥१८॥

हे नानक गुरमुख भगवता सह विलीयते; सः स्वस्य न्यायालये अलङ्कृतः अस्ति। ||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਧਨਵੰਤਾ ਇਵ ਹੀ ਕਹੈ ਅਵਰੀ ਧਨ ਕਉ ਜਾਉ ॥
धनवंता इव ही कहै अवरी धन कउ जाउ ॥

एवं वदति धनवान्- अहं गत्वा अधिकं धनं प्राप्नुयाम्।

ਨਾਨਕੁ ਨਿਰਧਨੁ ਤਿਤੁ ਦਿਨਿ ਜਿਤੁ ਦਿਨਿ ਵਿਸਰੈ ਨਾਉ ॥੧॥
नानकु निरधनु तितु दिनि जितु दिनि विसरै नाउ ॥१॥

नानकः तस्मिन् दिने भगवतः नाम विस्मृत्य दरिद्रः भवति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੂਰਜੁ ਚੜੈ ਵਿਜੋਗਿ ਸਭਸੈ ਘਟੈ ਆਰਜਾ ॥
सूरजु चड़ै विजोगि सभसै घटै आरजा ॥

सूर्योदयः अस्तं च सर्वेषां प्राणाः क्षीणाः भवन्ति।

ਤਨੁ ਮਨੁ ਰਤਾ ਭੋਗਿ ਕੋਈ ਹਾਰੈ ਕੋ ਜਿਣੈ ॥
तनु मनु रता भोगि कोई हारै को जिणै ॥

मनः शरीरं च भोगान् अनुभवन्ति; एकः हारति, अपरः विजयते।

ਸਭੁ ਕੋ ਭਰਿਆ ਫੂਕਿ ਆਖਣਿ ਕਹਣਿ ਨ ਥੰਮੑੀਐ ॥
सभु को भरिआ फूकि आखणि कहणि न थंमीऐ ॥

सर्वे गर्वेण प्रफुल्लिताः भवन्ति; उक्तानाम् अनन्तरम् अपि ते न निवर्तन्ते।

ਨਾਨਕ ਵੇਖੈ ਆਪਿ ਫੂਕ ਕਢਾਏ ਢਹਿ ਪਵੈ ॥੨॥
नानक वेखै आपि फूक कढाए ढहि पवै ॥२॥

हे नानक भगवान् स्वयं सर्वान् पश्यति; यदा सः बेलुनात् वायुम् बहिः आनयति तदा शरीरं पतति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਸੰਗਤਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਜਿਥਹੁ ਹਰਿ ਪਾਇਆ ॥
सतसंगति नामु निधानु है जिथहु हरि पाइआ ॥

नामनिधिः सत्संगते सत्यसङ्घे अस्ति। तत्र भगवान् लभ्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430