वेदाः केवलं वणिक् एव सन्ति; आध्यात्मिक प्रज्ञा राजधानी अस्ति; तस्य प्रसादेन प्रतिगृह्यते।
नानक राजधानी विना न कश्चित् लाभेन गतः। ||२||
पौरी : १.
कटुनीमवृक्षं अम्ब्रोसियामृतेन सिञ्चितुं शक्यते ।
विषसर्पं बहु दुग्धं पोषयितुं शक्नोषि ।
स्वेच्छा मनमुखं प्रतिरोधकम्; सः मृदुः कर्तुं न शक्नोति। भवन्तः अपि शिलायाः जलं दातुं शक्नुवन्ति।
अम्ब्रोसियामृतेन विषयुक्तं सिञ्चनं कृत्वा विषफलमेव लभ्यते ।
हे भगवन् नानकं संगतेन पवित्रसङ्घेन सह संयोजय यथा सः सर्वविषमुक्तः भवेत् । ||१६||
सलोक, प्रथम मेहल : १.
मृत्युः समयं न पृच्छति; सप्ताहस्य तिथिं वा दिवसं वा न पृच्छति।
केचित् सङ्गृहीताः, केचन सङ्गृहीताः च गतवन्तः।
केचन भृशं दण्डं प्राप्नुवन्ति, केचन च परिपालिताः भवन्ति ।
तेषां सेनानि, ढोलकानि च, सुन्दराणि भवनानि च त्यक्तव्यानि।
नानक रजसराशिः पुनरेव रजसः परिणमति । ||१||
प्रथमः मेहलः : १.
हे नानक, राशौ पतति; शरीरस्य दुर्गं रजः निर्मितम् अस्ति।
चोरः भवतः अन्तः निवसति; हे आत्मा तव जीवनं मिथ्या अस्ति। ||२||
पौरी : १.
दुष्टनिन्दापूरितानां नासिका छिन्ना लज्जा भविष्यति।
ते सर्वथा कुरूपाः, सर्वदा च वेदनाम् अनुभवन्ति। तेषां मुखानि माया कृष्णानि भवन्ति।
ते प्रातःकाले उत्तिष्ठन्ति, अन्येषां वञ्चनाय, चोराय च; ते भगवतः नाम्ना निगूहन्ति।
तेषां सह सङ्गतिं अपि न करोमि प्रभो; त्राहि मां तेभ्यः सार्वभौम नृप |
हे नानक स्वेच्छा मनुष्यमुखाः पूर्वकर्मानुसारेण कुर्वन्ति, दुःखदतिरिक्तं किमपि न उत्पादयन्ति। ||१७||
सलोक, चतुर्थ मेहल : १.
सर्वे अस्माकं भगवतः स्वामिनः च सन्ति। सर्वे तस्मात् आगताः।
तस्य आज्ञायाः हुकमसाक्षात्कारमात्रेण सत्यं लभ्यते।
गुरमुखः स्वस्य आत्मनः साक्षात्कारं करोति; न कश्चित् तस्य दुष्टः दृश्यते।
नानक गुरमुख ध्यायति नाम भगवतः नाम। फलप्रदं तस्य जगति आगमनम्। ||१||
चतुर्थ मेहलः १.
स एव सर्वेषां दाता; सः सर्वान् स्वेन सह एकीकरोति।
हे नानक, ते शब्दवचनेन सह एकीकृताः; सेवन्ते भगवन्तं महादाता, ते तस्मात् पुनः कदापि न विरहन्ति। ||२||
पौरी : १.
गुरमुखस्य हृदयं शान्तिः शान्तिः च पूरयति; तेषां अन्तः नाम प्रवहति।
जपं ध्यानं च तपः आत्मसंयमं च, तीर्थयात्रायाः पवित्रेषु तीर्थेषु स्नानं च - एतेषां पुण्यं मम ईश्वरस्य प्रीतिं कृत्वा आगच्छति।
अतः शुद्धहृदयेन भगवतः सेवां कुर्वन्तु; तस्य गौरवं स्तुतिं गायन्, अलंकृतः, उच्चैः च भविष्यसि।
एतेन मम प्रियः प्रभुः प्रसन्नः अस्ति; सः गुरमुखं पारं वहति।
हे नानक गुरमुख भगवता सह विलीयते; सः स्वस्य न्यायालये अलङ्कृतः अस्ति। ||१८||
सलोक, प्रथम मेहल : १.
एवं वदति धनवान्- अहं गत्वा अधिकं धनं प्राप्नुयाम्।
नानकः तस्मिन् दिने भगवतः नाम विस्मृत्य दरिद्रः भवति। ||१||
प्रथमः मेहलः : १.
सूर्योदयः अस्तं च सर्वेषां प्राणाः क्षीणाः भवन्ति।
मनः शरीरं च भोगान् अनुभवन्ति; एकः हारति, अपरः विजयते।
सर्वे गर्वेण प्रफुल्लिताः भवन्ति; उक्तानाम् अनन्तरम् अपि ते न निवर्तन्ते।
हे नानक भगवान् स्वयं सर्वान् पश्यति; यदा सः बेलुनात् वायुम् बहिः आनयति तदा शरीरं पतति। ||२||
पौरी : १.
नामनिधिः सत्संगते सत्यसङ्घे अस्ति। तत्र भगवान् लभ्यते।