श्री गुरु ग्रन्थ साहिबः

पुटः - 1130


ਗਿਆਨ ਅੰਜਨੁ ਸਤਿਗੁਰ ਤੇ ਹੋਇ ॥
गिआन अंजनु सतिगुर ते होइ ॥

अध्यात्मप्रज्ञा लेपं सच्चे गुरुतः लभ्यते।

ਰਾਮ ਨਾਮੁ ਰਵਿ ਰਹਿਆ ਤਿਹੁ ਲੋਇ ॥੩॥
राम नामु रवि रहिआ तिहु लोइ ॥३॥

भगवतः नाम त्रैलोक्यं व्याप्तम् अस्ति। ||३||

ਕਲਿਜੁਗ ਮਹਿ ਹਰਿ ਜੀਉ ਏਕੁ ਹੋਰ ਰੁਤਿ ਨ ਕਾਈ ॥
कलिजुग महि हरि जीउ एकु होर रुति न काई ॥

कलियुगे एकस्य प्रियेश्वरस्य समयः; न तु अन्यस्य किमपि कालः।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਰਾਮ ਨਾਮੁ ਲੇਹੁ ਜਮਾਈ ॥੪॥੧੦॥
नानक गुरमुखि हिरदै राम नामु लेहु जमाई ॥४॥१०॥

हे नानक गुरमुख इव भगवतः नाम तव हृदयान्तरे वर्धताम्। ||४||१०||

ਭੈਰਉ ਮਹਲਾ ੩ ਘਰੁ ੨ ॥
भैरउ महला ३ घरु २ ॥

भैरव, तृतीय मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੁਬਿਧਾ ਮਨਮੁਖ ਰੋਗਿ ਵਿਆਪੇ ਤ੍ਰਿਸਨਾ ਜਲਹਿ ਅਧਿਕਾਈ ॥
दुबिधा मनमुख रोगि विआपे त्रिसना जलहि अधिकाई ॥

स्वेच्छा मनमुखाः द्वन्द्वरोगेण पीडिताः भवन्ति; ते कामस्य तीव्राग्निना दग्धाः भवन्ति।

ਮਰਿ ਮਰਿ ਜੰਮਹਿ ਠਉਰ ਨ ਪਾਵਹਿ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਈ ॥੧॥
मरि मरि जंमहि ठउर न पावहि बिरथा जनमु गवाई ॥१॥

ते म्रियन्ते पुनः म्रियन्ते, पुनर्जन्म च भवन्ति; ते विश्रामस्थानं न प्राप्नुवन्ति। ते स्वप्राणान् व्यर्थतया अपव्यययन्ति। ||१||

ਮੇਰੇ ਪ੍ਰੀਤਮ ਕਰਿ ਕਿਰਪਾ ਦੇਹੁ ਬੁਝਾਈ ॥
मेरे प्रीतम करि किरपा देहु बुझाई ॥

प्रसादं प्रयच्छ मे बोधं देहि मे प्रिये ।

ਹਉਮੈ ਰੋਗੀ ਜਗਤੁ ਉਪਾਇਆ ਬਿਨੁ ਸਬਦੈ ਰੋਗੁ ਨ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
हउमै रोगी जगतु उपाइआ बिनु सबदै रोगु न जाई ॥१॥ रहाउ ॥

अहङ्काररोगे जगत् निर्मितम् आसीत्; शब्दवचनं विना रोगः न चिकित्सितः। ||१||विराम||

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਪੜਹਿ ਮੁਨਿ ਕੇਤੇ ਬਿਨੁ ਸਬਦੈ ਸੁਰਤਿ ਨ ਪਾਈ ॥
सिंम्रिति सासत्र पड़हि मुनि केते बिनु सबदै सुरति न पाई ॥

एतावन्तः मौनऋषयः सन्ति, ये सिमृतानि शास्त्राणि च पठन्ति; शाबादं विना तेषां स्पष्टजागरूकता नास्ति।

ਤ੍ਰੈ ਗੁਣ ਸਭੇ ਰੋਗਿ ਵਿਆਪੇ ਮਮਤਾ ਸੁਰਤਿ ਗਵਾਈ ॥੨॥
त्रै गुण सभे रोगि विआपे ममता सुरति गवाई ॥२॥

त्रिगुणप्रभावे ये सर्वे रोगेण पीडिताः भवन्ति; स्वामित्वद्वारा तेषां जागरूकता नष्टा भवति। ||२||

ਇਕਿ ਆਪੇ ਕਾਢਿ ਲਏ ਪ੍ਰਭਿ ਆਪੇ ਗੁਰ ਸੇਵਾ ਪ੍ਰਭਿ ਲਾਏ ॥
इकि आपे काढि लए प्रभि आपे गुर सेवा प्रभि लाए ॥

हे देव, केचिद् तारयसि, अन्येषां गुरुसेवायाम् आज्ञापयसि।

ਹਰਿ ਕਾ ਨਾਮੁ ਨਿਧਾਨੋ ਪਾਇਆ ਸੁਖੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥੩॥
हरि का नामु निधानो पाइआ सुखु वसिआ मनि आइ ॥३॥

भगवन्नामनिधिं लभन्ते; तेषां मनसि शान्तिः स्थातुं आगच्छति। ||३||

ਚਉਥੀ ਪਦਵੀ ਗੁਰਮੁਖਿ ਵਰਤਹਿ ਤਿਨ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਇਆ ॥
चउथी पदवी गुरमुखि वरतहि तिन निज घरि वासा पाइआ ॥

गुरमुखाः चतुर्थावस्थायां निवसन्ति; स्वस्य अन्तःकरणस्य गृहे निवासं प्राप्नुवन्ति।

ਪੂਰੈ ਸਤਿਗੁਰਿ ਕਿਰਪਾ ਕੀਨੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥੪॥
पूरै सतिगुरि किरपा कीनी विचहु आपु गवाइआ ॥४॥

सिद्धः सच्चः गुरुः तान् प्रति दयां करोति; ते स्वस्य आत्मनः अभिमानं अन्तःतः निर्मूलयन्ति। ||४||

ਏਕਸੁ ਕੀ ਸਿਰਿ ਕਾਰ ਏਕ ਜਿਨਿ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਰੁਦ੍ਰੁ ਉਪਾਇਆ ॥
एकसु की सिरि कार एक जिनि ब्रहमा बिसनु रुद्रु उपाइआ ॥

ब्रह्मविष्णुशिवसृष्टे एकेश्वरस्य सर्वैः सेवा कर्तव्या।

ਨਾਨਕ ਨਿਹਚਲੁ ਸਾਚਾ ਏਕੋ ਨਾ ਓਹੁ ਮਰੈ ਨ ਜਾਇਆ ॥੫॥੧॥੧੧॥
नानक निहचलु साचा एको ना ओहु मरै न जाइआ ॥५॥१॥११॥

एकः सत्येश्वरः स्थायि स्थिरः च नानक । न म्रियते, न च जायते । ||५||१||११||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਮਨਮੁਖਿ ਦੁਬਿਧਾ ਸਦਾ ਹੈ ਰੋਗੀ ਰੋਗੀ ਸਗਲ ਸੰਸਾਰਾ ॥
मनमुखि दुबिधा सदा है रोगी रोगी सगल संसारा ॥

स्वेच्छा मनमुखः सदा द्वन्द्वरोगेण पीडितः भवति; सर्वं जगत् रोगग्रस्तम् अस्ति।

ਗੁਰਮੁਖਿ ਬੂਝਹਿ ਰੋਗੁ ਗਵਾਵਹਿ ਗੁਰਸਬਦੀ ਵੀਚਾਰਾ ॥੧॥
गुरमुखि बूझहि रोगु गवावहि गुरसबदी वीचारा ॥१॥

गुरमुखः अवगच्छति, व्याधिः च चिकित्सितः भवति, गुरुस्य शबदस्य वचनं चिन्तयन्। ||१||

ਹਰਿ ਜੀਉ ਸਤਸੰਗਤਿ ਮੇਲਾਇ ॥
हरि जीउ सतसंगति मेलाइ ॥

सत्संगतस्य सत्यसङ्घस्य मम प्रिये भगवन् ।

ਨਾਨਕ ਤਿਸ ਨੋ ਦੇਇ ਵਡਿਆਈ ਜੋ ਰਾਮ ਨਾਮਿ ਚਿਤੁ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
नानक तिस नो देइ वडिआई जो राम नामि चितु लाइ ॥१॥ रहाउ ॥

हे नानक, भगवतः नाम्नि चैतन्यं केन्द्रीकृत्य, भगवता गौरवपूर्णमहात्म्येन आशीर्वादं ददाति। ||१||विराम||

ਮਮਤਾ ਕਾਲਿ ਸਭਿ ਰੋਗਿ ਵਿਆਪੇ ਤਿਨ ਜਮ ਕੀ ਹੈ ਸਿਰਿ ਕਾਰਾ ॥
ममता कालि सभि रोगि विआपे तिन जम की है सिरि कारा ॥

मृत्योः सर्वान् गृह्णाति स्वामित्वव्याधिपीडितान् | ते मृत्युदूतस्य अधीनाः भवन्ति।

ਗੁਰਮੁਖਿ ਪ੍ਰਾਣੀ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ਜਿਨ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰਾ ॥੨॥
गुरमुखि प्राणी जमु नेड़ि न आवै जिन हरि राखिआ उरि धारा ॥२॥

मृत्योः दूतः तस्य मर्त्यस्य अपि उपसर्गं न करोति यः गुरमुखत्वेन भगवन्तं हृदये निषेधयति। ||२||

ਜਿਨ ਹਰਿ ਕਾ ਨਾਮੁ ਨ ਗੁਰਮੁਖਿ ਜਾਤਾ ਸੇ ਜਗ ਮਹਿ ਕਾਹੇ ਆਇਆ ॥
जिन हरि का नामु न गुरमुखि जाता से जग महि काहे आइआ ॥

यः भगवतः नाम न जानाति, यः च गुरमुखः न भवति - सः किमर्थं जगति अपि आगतः?

ਗੁਰ ਕੀ ਸੇਵਾ ਕਦੇ ਨ ਕੀਨੀ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥੩॥
गुर की सेवा कदे न कीनी बिरथा जनमु गवाइआ ॥३॥

सः कदापि गुरुं न सेवते; सः स्वप्राणान् व्यर्थतया अपव्ययति। ||३||

ਨਾਨਕ ਸੇ ਪੂਰੇ ਵਡਭਾਗੀ ਸਤਿਗੁਰ ਸੇਵਾ ਲਾਏ ॥
नानक से पूरे वडभागी सतिगुर सेवा लाए ॥

सत्यगुरुः स्वसेवायाम् आज्ञापयति तेषां सम्यक् सौभाग्यं नानक।

ਜੋ ਇਛਹਿ ਸੋਈ ਫਲੁ ਪਾਵਹਿ ਗੁਰਬਾਣੀ ਸੁਖੁ ਪਾਏ ॥੪॥੨॥੧੨॥
जो इछहि सोई फलु पावहि गुरबाणी सुखु पाए ॥४॥२॥१२॥

ते स्वकामफलं लभन्ते, गुरुबनिवचने शान्तिं प्राप्नुवन्ति। ||४||२||१२||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਦੁਖ ਵਿਚਿ ਜੰਮੈ ਦੁਖਿ ਮਰੈ ਦੁਖ ਵਿਚਿ ਕਾਰ ਕਮਾਇ ॥
दुख विचि जंमै दुखि मरै दुख विचि कार कमाइ ॥

दुःखे जायते दुःखे म्रियते दुःखे कर्माणि करोति।

ਗਰਭ ਜੋਨੀ ਵਿਚਿ ਕਦੇ ਨ ਨਿਕਲੈ ਬਿਸਟਾ ਮਾਹਿ ਸਮਾਇ ॥੧॥
गरभ जोनी विचि कदे न निकलै बिसटा माहि समाइ ॥१॥

पुनर्जन्मगर्भात् कदापि न मुच्यते; सः गोबरेण सड़्गति। ||१||

ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਮਨਮੁਖਿ ਜਨਮੁ ਗਵਾਇਆ ॥
ध्रिगु ध्रिगु मनमुखि जनमु गवाइआ ॥

शापः शापितः स्वार्थी मनमुखः प्राणान् अपव्ययति।

ਪੂਰੇ ਗੁਰ ਕੀ ਸੇਵ ਨ ਕੀਨੀ ਹਰਿ ਕਾ ਨਾਮੁ ਨ ਭਾਇਆ ॥੧॥ ਰਹਾਉ ॥
पूरे गुर की सेव न कीनी हरि का नामु न भाइआ ॥१॥ रहाउ ॥

सः सिद्धगुरुं न सेवते; सः भगवतः नाम न प्रेम करोति। ||१||विराम||

ਗੁਰ ਕਾ ਸਬਦੁ ਸਭਿ ਰੋਗ ਗਵਾਏ ਜਿਸ ਨੋ ਹਰਿ ਜੀਉ ਲਾਏ ॥
गुर का सबदु सभि रोग गवाए जिस नो हरि जीउ लाए ॥

गुरुस्य शबदस्य वचनं सर्वेषां रोगानाम् चिकित्सां करोति; स एव तस्मिन् सक्तः, यं प्रियेश्वरः सङ्गच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430