भवद्भिः एतत् स्वीकारणीयं यत्, संगतं पवित्रसङ्घं विना तत् दग्धभस्मरूपेण परिणमति। ||१९५||
कबीर इति शुद्धोदकबिन्दुः आकाशात् पतति, रजः च मिश्रयति।
कोटिः चतुराः जनाः प्रयतन्ते, परन्तु ते असफलाः भविष्यन्ति - पुनः पृथक् कर्तुं न शक्यते। ||१९६||
कबीर, अहं मक्कायात्रायै गच्छामि स्म, मार्गे ईश्वरः मां मिलितवान्।
सः मां ताडयन् पृष्टवान् यत् अहं केवलं तत्रैव अस्मि इति केन उक्तम्? ||१९७||
कबीर, अहं मक्का गतः - कतिवारं कबीर ?
भगवन् मम किं समस्या अस्ति ? त्वया मुखेन मां न उक्तम्। ||१९८||
कबीर, ते जीवान् पीडयन्ति, हन्ति च, उचितं च वदन्ति।
यदा भगवता तेषां लेखान् आह्वयति तदा तेषां स्थितिः का भविष्यति? ||१९९||
कबीर, बलस्य प्रयोगः अत्याचारः एव; प्रभुः भवन्तं उत्तरं आह्वयिष्यति।
यदा तव लेखान् आह्वयते तदा तव मुखं मुखं च ताडितं भविष्यति। ||२००||
कबीर, भवतः लेखान् दातुं सुलभं, यदि भवतः हृदयं शुद्धम् अस्ति।
भगवतः सत्याङ्गणे त्वां कोऽपि न गृह्णीयात्। ||२०१||
कबीरः - हे द्वन्द्व, त्वं महाबलः, भूमौ आकाशे च शक्तिमान् |
षट् शास्त्राणि चतुरशीतिसिद्धानि च संशयनिहिताः। ||२०२||
कबीर, मम अन्तः किमपि मम नास्ति। यदस्ति, तत् तव भगवन्।
यद्यहं त्वां समर्पयामि तव किं व्ययः । ||२०३||
कबीरः पुनः पुनः "त्वं, त्वं" इति अहं त्वददृशः अभवम्। मम किमपि आत्मनि न तिष्ठति।
यदा मम परे च भेदः अपहृतः तदा यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि । ||२०४||
कबीर, ये दुष्टं चिन्तयन्ति, मिथ्या आशां च मनोरञ्जयन्ति
- तेषां कश्चन अपि कामः न सिद्धः भविष्यति; ते निराशाः गमिष्यन्ति। ||२०५||
कबीरः यः भगवतः स्मरणेन ध्यायति, सः एव लोके सुखी भवति।
प्रजापतिना रक्षितः त्राता च कदाचन इह न परतः। ||२०६||
कबीर, अहं तैल-चापे तिल-वत् मर्दितः आसीत्, परन्तु सच्चः गुरुः मां तारितवान्।
मम पूर्वनिर्धारितं आदिमं दैवं इदानीं प्रकाशितम् अस्ति। ||२०७||
कबीर, मम दिवसाः व्यतीताः, अहं च मम देयताम् स्थगितवान्; मम खाते व्याजं निरन्तरं वर्धते।
मया भगवन्तं न ध्यातं मम लेखा अद्यापि लम्बितम् अस्ति, अधुना, मम मृत्युक्षणः आगतः! ||२०८||
पञ्चमः मेहलः १.
कबीरः मर्त्यः शवस्य अनुसरणं कुर्वन् कूजन् श्वः अस्ति।
सत्कर्मप्रसादेन मया सच्चो गुरुः प्राप्तः, यः मां तारितवान्। ||२०९||
पञ्चमः मेहलः १.
कबीर, पृथिवी पवित्रस्य अस्ति, परन्तु सा चोरैः आक्रान्तं भवति।
ते पृथिव्याः भारं न भवन्ति; ते तस्य आशीर्वादं प्राप्नुवन्ति। ||२१०||
पञ्चमः मेहलः १.
कबीर, तण्डुलानां कूपस्य मुक्तिं कर्तुं मज्जया ताड्यते।
यदा जनाः दुष्टसङ्गमे उपविशन्ति तदा धर्मन्यायाधीशः तान् उत्तरदायीम् आह्वयति। ||२११||
त्रिलोचनः कथयति हे नाम दव माया त्वां प्रलोभित सखि।
किमर्थं एतेषु पत्रेषु डिजाइनं मुद्रयसि, भगवति चैतन्यं न केन्द्रीक्रियसि? ||२१२||
नाम दयव उत्तरति, हे त्रिलोचन, मुखेन भगवतः नाम जप।