श्री गुरु ग्रन्थ साहिबः

पुटः - 1375


ਬਿਨੁ ਸੰਗਤਿ ਇਉ ਮਾਂਨਈ ਹੋਇ ਗਈ ਭਠ ਛਾਰ ॥੧੯੫॥
बिनु संगति इउ मांनई होइ गई भठ छार ॥१९५॥

भवद्भिः एतत् स्वीकारणीयं यत्, संगतं पवित्रसङ्घं विना तत् दग्धभस्मरूपेण परिणमति। ||१९५||

ਕਬੀਰ ਨਿਰਮਲ ਬੂੰਦ ਅਕਾਸ ਕੀ ਲੀਨੀ ਭੂਮਿ ਮਿਲਾਇ ॥
कबीर निरमल बूंद अकास की लीनी भूमि मिलाइ ॥

कबीर इति शुद्धोदकबिन्दुः आकाशात् पतति, रजः च मिश्रयति।

ਅਨਿਕ ਸਿਆਨੇ ਪਚਿ ਗਏ ਨਾ ਨਿਰਵਾਰੀ ਜਾਇ ॥੧੯੬॥
अनिक सिआने पचि गए ना निरवारी जाइ ॥१९६॥

कोटिः चतुराः जनाः प्रयतन्ते, परन्तु ते असफलाः भविष्यन्ति - पुनः पृथक् कर्तुं न शक्यते। ||१९६||

ਕਬੀਰ ਹਜ ਕਾਬੇ ਹਉ ਜਾਇ ਥਾ ਆਗੈ ਮਿਲਿਆ ਖੁਦਾਇ ॥
कबीर हज काबे हउ जाइ था आगै मिलिआ खुदाइ ॥

कबीर, अहं मक्कायात्रायै गच्छामि स्म, मार्गे ईश्वरः मां मिलितवान्।

ਸਾਂਈ ਮੁਝ ਸਿਉ ਲਰਿ ਪਰਿਆ ਤੁਝੈ ਕਿਨਿੑ ਫੁਰਮਾਈ ਗਾਇ ॥੧੯੭॥
सांई मुझ सिउ लरि परिआ तुझै किनि फुरमाई गाइ ॥१९७॥

सः मां ताडयन् पृष्टवान् यत् अहं केवलं तत्रैव अस्मि इति केन उक्तम्? ||१९७||

ਕਬੀਰ ਹਜ ਕਾਬੈ ਹੋਇ ਹੋਇ ਗਇਆ ਕੇਤੀ ਬਾਰ ਕਬੀਰ ॥
कबीर हज काबै होइ होइ गइआ केती बार कबीर ॥

कबीर, अहं मक्का गतः - कतिवारं कबीर ?

ਸਾਂਈ ਮੁਝ ਮਹਿ ਕਿਆ ਖਤਾ ਮੁਖਹੁ ਨ ਬੋਲੈ ਪੀਰ ॥੧੯੮॥
सांई मुझ महि किआ खता मुखहु न बोलै पीर ॥१९८॥

भगवन् मम किं समस्या अस्ति ? त्वया मुखेन मां न उक्तम्। ||१९८||

ਕਬੀਰ ਜੀਅ ਜੁ ਮਾਰਹਿ ਜੋਰੁ ਕਰਿ ਕਹਤੇ ਹਹਿ ਜੁ ਹਲਾਲੁ ॥
कबीर जीअ जु मारहि जोरु करि कहते हहि जु हलालु ॥

कबीर, ते जीवान् पीडयन्ति, हन्ति च, उचितं च वदन्ति।

ਦਫਤਰੁ ਦਈ ਜਬ ਕਾਢਿ ਹੈ ਹੋਇਗਾ ਕਉਨੁ ਹਵਾਲੁ ॥੧੯੯॥
दफतरु दई जब काढि है होइगा कउनु हवालु ॥१९९॥

यदा भगवता तेषां लेखान् आह्वयति तदा तेषां स्थितिः का भविष्यति? ||१९९||

ਕਬੀਰ ਜੋਰੁ ਕੀਆ ਸੋ ਜੁਲਮੁ ਹੈ ਲੇਇ ਜਬਾਬੁ ਖੁਦਾਇ ॥
कबीर जोरु कीआ सो जुलमु है लेइ जबाबु खुदाइ ॥

कबीर, बलस्य प्रयोगः अत्याचारः एव; प्रभुः भवन्तं उत्तरं आह्वयिष्यति।

ਦਫਤਰਿ ਲੇਖਾ ਨੀਕਸੈ ਮਾਰ ਮੁਹੈ ਮੁਹਿ ਖਾਇ ॥੨੦੦॥
दफतरि लेखा नीकसै मार मुहै मुहि खाइ ॥२००॥

यदा तव लेखान् आह्वयते तदा तव मुखं मुखं च ताडितं भविष्यति। ||२००||

ਕਬੀਰ ਲੇਖਾ ਦੇਨਾ ਸੁਹੇਲਾ ਜਉ ਦਿਲ ਸੂਚੀ ਹੋਇ ॥
कबीर लेखा देना सुहेला जउ दिल सूची होइ ॥

कबीर, भवतः लेखान् दातुं सुलभं, यदि भवतः हृदयं शुद्धम् अस्ति।

ਉਸੁ ਸਾਚੇ ਦੀਬਾਨ ਮਹਿ ਪਲਾ ਨ ਪਕਰੈ ਕੋਇ ॥੨੦੧॥
उसु साचे दीबान महि पला न पकरै कोइ ॥२०१॥

भगवतः सत्याङ्गणे त्वां कोऽपि न गृह्णीयात्। ||२०१||

ਕਬੀਰ ਧਰਤੀ ਅਰੁ ਆਕਾਸ ਮਹਿ ਦੁਇ ਤੂੰ ਬਰੀ ਅਬਧ ॥
कबीर धरती अरु आकास महि दुइ तूं बरी अबध ॥

कबीरः - हे द्वन्द्व, त्वं महाबलः, भूमौ आकाशे च शक्तिमान् |

ਖਟ ਦਰਸਨ ਸੰਸੇ ਪਰੇ ਅਰੁ ਚਉਰਾਸੀਹ ਸਿਧ ॥੨੦੨॥
खट दरसन संसे परे अरु चउरासीह सिध ॥२०२॥

षट् शास्त्राणि चतुरशीतिसिद्धानि च संशयनिहिताः। ||२०२||

ਕਬੀਰ ਮੇਰਾ ਮੁਝ ਮਹਿ ਕਿਛੁ ਨਹੀ ਜੋ ਕਿਛੁ ਹੈ ਸੋ ਤੇਰਾ ॥
कबीर मेरा मुझ महि किछु नही जो किछु है सो तेरा ॥

कबीर, मम अन्तः किमपि मम नास्ति। यदस्ति, तत् तव भगवन्।

ਤੇਰਾ ਤੁਝ ਕਉ ਸਉਪਤੇ ਕਿਆ ਲਾਗੈ ਮੇਰਾ ॥੨੦੩॥
तेरा तुझ कउ सउपते किआ लागै मेरा ॥२०३॥

यद्यहं त्वां समर्पयामि तव किं व्ययः । ||२०३||

ਕਬੀਰ ਤੂੰ ਤੂੰ ਕਰਤਾ ਤੂ ਹੂਆ ਮੁਝ ਮਹਿ ਰਹਾ ਨ ਹੂੰ ॥
कबीर तूं तूं करता तू हूआ मुझ महि रहा न हूं ॥

कबीरः पुनः पुनः "त्वं, त्वं" इति अहं त्वददृशः अभवम्। मम किमपि आत्मनि न तिष्ठति।

ਜਬ ਆਪਾ ਪਰ ਕਾ ਮਿਟਿ ਗਇਆ ਜਤ ਦੇਖਉ ਤਤ ਤੂ ॥੨੦੪॥
जब आपा पर का मिटि गइआ जत देखउ तत तू ॥२०४॥

यदा मम परे च भेदः अपहृतः तदा यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि । ||२०४||

ਕਬੀਰ ਬਿਕਾਰਹ ਚਿਤਵਤੇ ਝੂਠੇ ਕਰਤੇ ਆਸ ॥
कबीर बिकारह चितवते झूठे करते आस ॥

कबीर, ये दुष्टं चिन्तयन्ति, मिथ्या आशां च मनोरञ्जयन्ति

ਮਨੋਰਥੁ ਕੋਇ ਨ ਪੂਰਿਓ ਚਾਲੇ ਊਠਿ ਨਿਰਾਸ ॥੨੦੫॥
मनोरथु कोइ न पूरिओ चाले ऊठि निरास ॥२०५॥

- तेषां कश्चन अपि कामः न सिद्धः भविष्यति; ते निराशाः गमिष्यन्ति। ||२०५||

ਕਬੀਰ ਹਰਿ ਕਾ ਸਿਮਰਨੁ ਜੋ ਕਰੈ ਸੋ ਸੁਖੀਆ ਸੰਸਾਰਿ ॥
कबीर हरि का सिमरनु जो करै सो सुखीआ संसारि ॥

कबीरः यः भगवतः स्मरणेन ध्यायति, सः एव लोके सुखी भवति।

ਇਤ ਉਤ ਕਤਹਿ ਨ ਡੋਲਈ ਜਿਸ ਰਾਖੈ ਸਿਰਜਨਹਾਰ ॥੨੦੬॥
इत उत कतहि न डोलई जिस राखै सिरजनहार ॥२०६॥

प्रजापतिना रक्षितः त्राता च कदाचन इह न परतः। ||२०६||

ਕਬੀਰ ਘਾਣੀ ਪੀੜਤੇ ਸਤਿਗੁਰ ਲੀਏ ਛਡਾਇ ॥
कबीर घाणी पीड़ते सतिगुर लीए छडाइ ॥

कबीर, अहं तैल-चापे तिल-वत् मर्दितः आसीत्, परन्तु सच्चः गुरुः मां तारितवान्।

ਪਰਾ ਪੂਰਬਲੀ ਭਾਵਨੀ ਪਰਗਟੁ ਹੋਈ ਆਇ ॥੨੦੭॥
परा पूरबली भावनी परगटु होई आइ ॥२०७॥

मम पूर्वनिर्धारितं आदिमं दैवं इदानीं प्रकाशितम् अस्ति। ||२०७||

ਕਬੀਰ ਟਾਲੈ ਟੋਲੈ ਦਿਨੁ ਗਇਆ ਬਿਆਜੁ ਬਢੰਤਉ ਜਾਇ ॥
कबीर टालै टोलै दिनु गइआ बिआजु बढंतउ जाइ ॥

कबीर, मम दिवसाः व्यतीताः, अहं च मम देयताम् स्थगितवान्; मम खाते व्याजं निरन्तरं वर्धते।

ਨਾ ਹਰਿ ਭਜਿਓ ਨ ਖਤੁ ਫਟਿਓ ਕਾਲੁ ਪਹੂੰਚੋ ਆਇ ॥੨੦੮॥
ना हरि भजिओ न खतु फटिओ कालु पहूंचो आइ ॥२०८॥

मया भगवन्तं न ध्यातं मम लेखा अद्यापि लम्बितम् अस्ति, अधुना, मम मृत्युक्षणः आगतः! ||२०८||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰ ਕੂਕਰੁ ਭਉਕਨਾ ਕਰੰਗ ਪਿਛੈ ਉਠਿ ਧਾਇ ॥
कबीर कूकरु भउकना करंग पिछै उठि धाइ ॥

कबीरः मर्त्यः शवस्य अनुसरणं कुर्वन् कूजन् श्वः अस्ति।

ਕਰਮੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ਜਿਨਿ ਹਉ ਲੀਆ ਛਡਾਇ ॥੨੦੯॥
करमी सतिगुरु पाइआ जिनि हउ लीआ छडाइ ॥२०९॥

सत्कर्मप्रसादेन मया सच्चो गुरुः प्राप्तः, यः मां तारितवान्। ||२०९||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰ ਧਰਤੀ ਸਾਧ ਕੀ ਤਸਕਰ ਬੈਸਹਿ ਗਾਹਿ ॥
कबीर धरती साध की तसकर बैसहि गाहि ॥

कबीर, पृथिवी पवित्रस्य अस्ति, परन्तु सा चोरैः आक्रान्तं भवति।

ਧਰਤੀ ਭਾਰਿ ਨ ਬਿਆਪਈ ਉਨ ਕਉ ਲਾਹੂ ਲਾਹਿ ॥੨੧੦॥
धरती भारि न बिआपई उन कउ लाहू लाहि ॥२१०॥

ते पृथिव्याः भारं न भवन्ति; ते तस्य आशीर्वादं प्राप्नुवन्ति। ||२१०||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰ ਚਾਵਲ ਕਾਰਨੇ ਤੁਖ ਕਉ ਮੁਹਲੀ ਲਾਇ ॥
कबीर चावल कारने तुख कउ मुहली लाइ ॥

कबीर, तण्डुलानां कूपस्य मुक्तिं कर्तुं मज्जया ताड्यते।

ਸੰਗਿ ਕੁਸੰਗੀ ਬੈਸਤੇ ਤਬ ਪੂਛੈ ਧਰਮ ਰਾਇ ॥੨੧੧॥
संगि कुसंगी बैसते तब पूछै धरम राइ ॥२११॥

यदा जनाः दुष्टसङ्गमे उपविशन्ति तदा धर्मन्यायाधीशः तान् उत्तरदायीम् आह्वयति। ||२११||

ਨਾਮਾ ਮਾਇਆ ਮੋਹਿਆ ਕਹੈ ਤਿਲੋਚਨੁ ਮੀਤ ॥
नामा माइआ मोहिआ कहै तिलोचनु मीत ॥

त्रिलोचनः कथयति हे नाम दव माया त्वां प्रलोभित सखि।

ਕਾਹੇ ਛੀਪਹੁ ਛਾਇਲੈ ਰਾਮ ਨ ਲਾਵਹੁ ਚੀਤੁ ॥੨੧੨॥
काहे छीपहु छाइलै राम न लावहु चीतु ॥२१२॥

किमर्थं एतेषु पत्रेषु डिजाइनं मुद्रयसि, भगवति चैतन्यं न केन्द्रीक्रियसि? ||२१२||

ਨਾਮਾ ਕਹੈ ਤਿਲੋਚਨਾ ਮੁਖ ਤੇ ਰਾਮੁ ਸੰਮੑਾਲਿ ॥
नामा कहै तिलोचना मुख ते रामु संमालि ॥

नाम दयव उत्तरति, हे त्रिलोचन, मुखेन भगवतः नाम जप।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430