श्री गुरु ग्रन्थ साहिबः

पुटः - 1361


ਪ੍ਰੀਤਮ ਭਗਵਾਨ ਅਚੁਤ ॥ ਨਾਨਕ ਸੰਸਾਰ ਸਾਗਰ ਤਾਰਣਹ ॥੧੪॥
प्रीतम भगवान अचुत ॥ नानक संसार सागर तारणह ॥१४॥

प्रियः सनातनः भगवान् ईश्वरः नानक अस्मान् जगत्-सागरं पारं वहति। ||१४||

ਮਰਣੰ ਬਿਸਰਣੰ ਗੋਬਿੰਦਹ ॥ ਜੀਵਣੰ ਹਰਿ ਨਾਮ ਧੵਾਵਣਹ ॥
मरणं बिसरणं गोबिंदह ॥ जीवणं हरि नाम ध्यावणह ॥

विश्वेश्वरं विस्मरणं मृत्युः एव। भगवतः नाम ध्यानं जीवनम्।

ਲਭਣੰ ਸਾਧ ਸੰਗੇਣ ॥ ਨਾਨਕ ਹਰਿ ਪੂਰਬਿ ਲਿਖਣਹ ॥੧੫॥
लभणं साध संगेण ॥ नानक हरि पूरबि लिखणह ॥१५॥

भगवान् साधसङ्गे पवित्रसङ्गे नानक पूर्वनिर्धारितनियतिः। ||१५||

ਦਸਨ ਬਿਹੂਨ ਭੁਯੰਗੰ ਮੰਤ੍ਰੰ ਗਾਰੁੜੀ ਨਿਵਾਰੰ ॥
दसन बिहून भुयंगं मंत्रं गारुड़ी निवारं ॥

सर्पमोहकः स्वस्य मन्त्रेण विषं निष्प्रभावीकृत्य सर्पं निर्दन्तं त्यजति।

ਬੵਾਧਿ ਉਪਾੜਣ ਸੰਤੰ ॥
ब्याधि उपाड़ण संतं ॥

एवमेव सन्तः दुःखं दूरीकरोति;

ਨਾਨਕ ਲਬਧ ਕਰਮਣਹ ॥੧੬॥
नानक लबध करमणह ॥१६॥

हे नानक सुकर्मणा लभ्यन्ते। ||१६||

ਜਥ ਕਥ ਰਮਣੰ ਸਰਣੰ ਸਰਬਤ੍ਰ ਜੀਅਣਹ ॥
जथ कथ रमणं सरणं सरबत्र जीअणह ॥

भगवान् सर्वत्र सर्वव्यापी अस्ति; सर्वेभ्यः प्राणिभ्यः अभयारण्यं ददाति।

ਤਥ ਲਗਣੰ ਪ੍ਰੇਮ ਨਾਨਕ ॥ ਪਰਸਾਦੰ ਗੁਰ ਦਰਸਨਹ ॥੧੭॥
तथ लगणं प्रेम नानक ॥ परसादं गुर दरसनह ॥१७॥

मनः तस्य प्रेम्णा नानक गुरुप्रसादेन तस्य दर्शनस्य भगवद्दर्शनेन च स्पृश्यते। ||१७||

ਚਰਣਾਰਬਿੰਦ ਮਨ ਬਿਧੵੰ ॥ ਸਿਧੵੰ ਸਰਬ ਕੁਸਲਣਹ ॥
चरणारबिंद मन बिध्यं ॥ सिध्यं सरब कुसलणह ॥

मम मनः भगवतः पदकमलेन विद्धं भवति। अहं सर्वथा सुखेन धन्यः अस्मि।

ਗਾਥਾ ਗਾਵੰਤਿ ਨਾਨਕ ਭਬੵੰ ਪਰਾ ਪੂਰਬਣਹ ॥੧੮॥
गाथा गावंति नानक भब्यं परा पूरबणह ॥१८॥

पवित्रजनाः एतत् गाट'हा नानक कालादौ एव गायन्ति। ||१८||

ਸੁਭ ਬਚਨ ਰਮਣੰ ਗਵਣੰ ਸਾਧ ਸੰਗੇਣ ਉਧਰਣਹ ॥
सुभ बचन रमणं गवणं साध संगेण उधरणह ॥

साधसंगते ईश्वरस्य उदात्तवचनस्य जपं गायनं च कृत्वा मर्त्यजनाः जगत्-सागरात् उद्धारं प्राप्नुवन्ति।

ਸੰਸਾਰ ਸਾਗਰੰ ਨਾਨਕ ਪੁਨਰਪਿ ਜਨਮ ਨ ਲਭੵਤੇ ॥੧੯॥
संसार सागरं नानक पुनरपि जनम न लभ्यते ॥१९॥

पुनर्जन्मनि नियोज्यन्ते न पुनः कदाचन । ||१९||

ਬੇਦ ਪੁਰਾਣ ਸਾਸਤ੍ਰ ਬੀਚਾਰੰ ॥
बेद पुराण सासत्र बीचारं ॥

वेदपुराणशास्त्रान् चिन्तयन्ति जनाः ।

ਏਕੰਕਾਰ ਨਾਮ ਉਰ ਧਾਰੰ ॥
एकंकार नाम उर धारं ॥

किन्तु तेषां हृदये नाम, विश्वस्य एकैकस्य प्रजापतिस्य नाम निहितं कृत्वा।

ਕੁਲਹ ਸਮੂਹ ਸਗਲ ਉਧਾਰੰ ॥
कुलह समूह सगल उधारं ॥

सर्वेषां उद्धारः कर्तुं शक्यते।

ਬਡਭਾਗੀ ਨਾਨਕ ਕੋ ਤਾਰੰ ॥੨੦॥
बडभागी नानक को तारं ॥२०॥

सौभाग्येन नानक कतिचन एवम् तरन्ति । ||२०||

ਸਿਮਰਣੰ ਗੋਬਿੰਦ ਨਾਮੰ ਉਧਰਣੰ ਕੁਲ ਸਮੂਹਣਹ ॥
सिमरणं गोबिंद नामं उधरणं कुल समूहणह ॥

विश्वेश्वरस्य नाम नाम स्मरणेन ध्यात्वा सर्वेषां जननानां त्राणं भवति।

ਲਬਧਿਅੰ ਸਾਧ ਸੰਗੇਣ ਨਾਨਕ ਵਡਭਾਗੀ ਭੇਟੰਤਿ ਦਰਸਨਹ ॥੨੧॥
लबधिअं साध संगेण नानक वडभागी भेटंति दरसनह ॥२१॥

साधसंगते पवित्रसङ्घे लभ्यते । महासौभाग्येन तस्य दर्शनदर्शनं नानक। ||२१||

ਸਰਬ ਦੋਖ ਪਰੰਤਿਆਗੀ ਸਰਬ ਧਰਮ ਦ੍ਰਿੜੰਤਣਃ ॥
सरब दोख परंतिआगी सरब धरम द्रिड़ंतणः ॥

सर्वान् दुष्टाभ्यासान् परित्यज्य सर्वान् धर्मश्रद्धान् अन्तः रोपय।

ਲਬਧੇਣਿ ਸਾਧ ਸੰਗੇਣਿ ਨਾਨਕ ਮਸਤਕਿ ਲਿਖੵਣਃ ॥੨੨॥
लबधेणि साध संगेणि नानक मसतकि लिख्यणः ॥२२॥

साध संगतः पवित्रसङ्घः लभते नानक येषां ललाटेषु तादृशं दैवं लिखितम् अस्ति। ||२२||

ਹੋਯੋ ਹੈ ਹੋਵੰਤੋ ਹਰਣ ਭਰਣ ਸੰਪੂਰਣਃ ॥
होयो है होवंतो हरण भरण संपूरणः ॥

ईश्वरः आसीत्, अस्ति, भविष्यति, सर्वदा भविष्यति। सः सर्वान् धारयति, नाशयति च।

ਸਾਧੂ ਸਤਮ ਜਾਣੋ ਨਾਨਕ ਪ੍ਰੀਤਿ ਕਾਰਣੰ ॥੨੩॥
साधू सतम जाणो नानक प्रीति कारणं ॥२३॥

एते पुण्यजनाः सत्याः इति विद्धि नानक; ते भगवते प्रेम्णा भवन्ति। ||२३||

ਸੁਖੇਣ ਬੈਣ ਰਤਨੰ ਰਚਨੰ ਕਸੁੰਭ ਰੰਗਣਃ ॥
सुखेण बैण रतनं रचनं कसुंभ रंगणः ॥

मधुरवचनेषु क्षणिकसुखेषु च लीनः मर्त्यः शीघ्रं क्षीणः भविष्यति।

ਰੋਗ ਸੋਗ ਬਿਓਗੰ ਨਾਨਕ ਸੁਖੁ ਨ ਸੁਪਨਹ ॥੨੪॥
रोग सोग बिओगं नानक सुखु न सुपनह ॥२४॥

रोगः, शोकः, वियोगः च तं पीडयन्ति; स्वप्नेऽपि न शान्तिं न लभते कदाचन । ||२४||

ਫੁਨਹੇ ਮਹਲਾ ੫ ॥
फुनहे महला ५ ॥

फुन्हाय, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਾਥਿ ਕਲੰਮ ਅਗੰਮ ਮਸਤਕਿ ਲੇਖਾਵਤੀ ॥
हाथि कलंम अगंम मसतकि लेखावती ॥

कलमहस्ते कृत्वा अगाहः प्रभुः मर्त्यस्य भाग्यं ललाटे लिखति।

ਉਰਝਿ ਰਹਿਓ ਸਭ ਸੰਗਿ ਅਨੂਪ ਰੂਪਾਵਤੀ ॥
उरझि रहिओ सभ संगि अनूप रूपावती ॥

अतुलः सुन्दरः प्रभुः सर्वैः सह संलग्नः अस्ति।

ਉਸਤਤਿ ਕਹਨੁ ਨ ਜਾਇ ਮੁਖਹੁ ਤੁਹਾਰੀਆ ॥
उसतति कहनु न जाइ मुखहु तुहारीआ ॥

अहं मुखेन तव स्तुतिं वक्तुं न शक्नोमि।

ਮੋਹੀ ਦੇਖਿ ਦਰਸੁ ਨਾਨਕ ਬਲਿਹਾਰੀਆ ॥੧॥
मोही देखि दरसु नानक बलिहारीआ ॥१॥

नानकः मुग्धः, तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा। अहं भवतः यज्ञः अस्मि। ||१||

ਸੰਤ ਸਭਾ ਮਹਿ ਬੈਸਿ ਕਿ ਕੀਰਤਿ ਮੈ ਕਹਾਂ ॥
संत सभा महि बैसि कि कीरति मै कहां ॥

सन्तसङ्घे उपविष्टः भगवतः स्तुतिं जपामि।

ਅਰਪੀ ਸਭੁ ਸੀਗਾਰੁ ਏਹੁ ਜੀਉ ਸਭੁ ਦਿਵਾ ॥
अरपी सभु सीगारु एहु जीउ सभु दिवा ॥

तस्मै सर्वालंकारं समर्पयामि, तस्मै सर्वं आत्मानं ददामि ।

ਆਸ ਪਿਆਸੀ ਸੇਜ ਸੁ ਕੰਤਿ ਵਿਛਾਈਐ ॥
आस पिआसी सेज सु कंति विछाईऐ ॥

तस्य आशापूर्णाभिलाषेण मया भर्तुः कृते शयनं कृतम् ।

ਹਰਿਹਾਂ ਮਸਤਕਿ ਹੋਵੈ ਭਾਗੁ ਤ ਸਾਜਨੁ ਪਾਈਐ ॥੨॥
हरिहां मसतकि होवै भागु त साजनु पाईऐ ॥२॥

हे भगवन् ! यदि मेदृशं सुदैवं ललाटे लिखितं तदा मित्रं लभेयम् । ||२||

ਸਖੀ ਕਾਜਲ ਹਾਰ ਤੰਬੋਲ ਸਭੈ ਕਿਛੁ ਸਾਜਿਆ ॥
सखी काजल हार तंबोल सभै किछु साजिआ ॥

मेकअप माला ताम्बूलपत्राणि च सर्वं मया सहचर ।

ਸੋਲਹ ਕੀਏ ਸੀਗਾਰ ਕਿ ਅੰਜਨੁ ਪਾਜਿਆ ॥
सोलह कीए सीगार कि अंजनु पाजिआ ॥

मया षोडश अलङ्कारैः अलङ्कृतं, नेत्रेषु काजलं च प्रयोजितम् ।

ਜੇ ਘਰਿ ਆਵੈ ਕੰਤੁ ਤ ਸਭੁ ਕਿਛੁ ਪਾਈਐ ॥
जे घरि आवै कंतु त सभु किछु पाईऐ ॥

यदि मम पतिः प्रभुः मम गृहम् आगच्छति तर्हि अहं सर्वं प्राप्नोमि ।

ਹਰਿਹਾਂ ਕੰਤੈ ਬਾਝੁ ਸੀਗਾਰੁ ਸਭੁ ਬਿਰਥਾ ਜਾਈਐ ॥੩॥
हरिहां कंतै बाझु सीगारु सभु बिरथा जाईऐ ॥३॥

हे भगवन् ! मम पतिं विना सर्वा अलङ्काराः निष्प्रयोजनाः । ||३||

ਜਿਸੁ ਘਰਿ ਵਸਿਆ ਕੰਤੁ ਸਾ ਵਡਭਾਗਣੇ ॥
जिसु घरि वसिआ कंतु सा वडभागणे ॥

अतीव सौभाग्यवती यस्याः गृहे पतिः प्रभुः तिष्ठति।

ਤਿਸੁ ਬਣਿਆ ਹਭੁ ਸੀਗਾਰੁ ਸਾਈ ਸੋਹਾਗਣੇ ॥
तिसु बणिआ हभु सीगारु साई सोहागणे ॥

सा सर्वथा अलङ्कृता अलङ्कृता च अस्ति; सा सुखी आत्मा-वधूः अस्ति।

ਹਉ ਸੁਤੀ ਹੋਇ ਅਚਿੰਤ ਮਨਿ ਆਸ ਪੁਰਾਈਆ ॥
हउ सुती होइ अचिंत मनि आस पुराईआ ॥

अहं शान्ततया निद्रां करोमि, चिन्तारहितः; मम मनसः आशाः पूर्णाः अभवन्।

ਹਰਿਹਾਂ ਜਾ ਘਰਿ ਆਇਆ ਕੰਤੁ ਤ ਸਭੁ ਕਿਛੁ ਪਾਈਆ ॥੪॥
हरिहां जा घरि आइआ कंतु त सभु किछु पाईआ ॥४॥

हे भगवन् ! यदा मम पतिः हृदयस्य गृहे आगतः तदा अहं सर्वं प्राप्तवान् । ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430