प्रियः सनातनः भगवान् ईश्वरः नानक अस्मान् जगत्-सागरं पारं वहति। ||१४||
विश्वेश्वरं विस्मरणं मृत्युः एव। भगवतः नाम ध्यानं जीवनम्।
भगवान् साधसङ्गे पवित्रसङ्गे नानक पूर्वनिर्धारितनियतिः। ||१५||
सर्पमोहकः स्वस्य मन्त्रेण विषं निष्प्रभावीकृत्य सर्पं निर्दन्तं त्यजति।
एवमेव सन्तः दुःखं दूरीकरोति;
हे नानक सुकर्मणा लभ्यन्ते। ||१६||
भगवान् सर्वत्र सर्वव्यापी अस्ति; सर्वेभ्यः प्राणिभ्यः अभयारण्यं ददाति।
मनः तस्य प्रेम्णा नानक गुरुप्रसादेन तस्य दर्शनस्य भगवद्दर्शनेन च स्पृश्यते। ||१७||
मम मनः भगवतः पदकमलेन विद्धं भवति। अहं सर्वथा सुखेन धन्यः अस्मि।
पवित्रजनाः एतत् गाट'हा नानक कालादौ एव गायन्ति। ||१८||
साधसंगते ईश्वरस्य उदात्तवचनस्य जपं गायनं च कृत्वा मर्त्यजनाः जगत्-सागरात् उद्धारं प्राप्नुवन्ति।
पुनर्जन्मनि नियोज्यन्ते न पुनः कदाचन । ||१९||
वेदपुराणशास्त्रान् चिन्तयन्ति जनाः ।
किन्तु तेषां हृदये नाम, विश्वस्य एकैकस्य प्रजापतिस्य नाम निहितं कृत्वा।
सर्वेषां उद्धारः कर्तुं शक्यते।
सौभाग्येन नानक कतिचन एवम् तरन्ति । ||२०||
विश्वेश्वरस्य नाम नाम स्मरणेन ध्यात्वा सर्वेषां जननानां त्राणं भवति।
साधसंगते पवित्रसङ्घे लभ्यते । महासौभाग्येन तस्य दर्शनदर्शनं नानक। ||२१||
सर्वान् दुष्टाभ्यासान् परित्यज्य सर्वान् धर्मश्रद्धान् अन्तः रोपय।
साध संगतः पवित्रसङ्घः लभते नानक येषां ललाटेषु तादृशं दैवं लिखितम् अस्ति। ||२२||
ईश्वरः आसीत्, अस्ति, भविष्यति, सर्वदा भविष्यति। सः सर्वान् धारयति, नाशयति च।
एते पुण्यजनाः सत्याः इति विद्धि नानक; ते भगवते प्रेम्णा भवन्ति। ||२३||
मधुरवचनेषु क्षणिकसुखेषु च लीनः मर्त्यः शीघ्रं क्षीणः भविष्यति।
रोगः, शोकः, वियोगः च तं पीडयन्ति; स्वप्नेऽपि न शान्तिं न लभते कदाचन । ||२४||
फुन्हाय, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कलमहस्ते कृत्वा अगाहः प्रभुः मर्त्यस्य भाग्यं ललाटे लिखति।
अतुलः सुन्दरः प्रभुः सर्वैः सह संलग्नः अस्ति।
अहं मुखेन तव स्तुतिं वक्तुं न शक्नोमि।
नानकः मुग्धः, तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा। अहं भवतः यज्ञः अस्मि। ||१||
सन्तसङ्घे उपविष्टः भगवतः स्तुतिं जपामि।
तस्मै सर्वालंकारं समर्पयामि, तस्मै सर्वं आत्मानं ददामि ।
तस्य आशापूर्णाभिलाषेण मया भर्तुः कृते शयनं कृतम् ।
हे भगवन् ! यदि मेदृशं सुदैवं ललाटे लिखितं तदा मित्रं लभेयम् । ||२||
मेकअप माला ताम्बूलपत्राणि च सर्वं मया सहचर ।
मया षोडश अलङ्कारैः अलङ्कृतं, नेत्रेषु काजलं च प्रयोजितम् ।
यदि मम पतिः प्रभुः मम गृहम् आगच्छति तर्हि अहं सर्वं प्राप्नोमि ।
हे भगवन् ! मम पतिं विना सर्वा अलङ्काराः निष्प्रयोजनाः । ||३||
अतीव सौभाग्यवती यस्याः गृहे पतिः प्रभुः तिष्ठति।
सा सर्वथा अलङ्कृता अलङ्कृता च अस्ति; सा सुखी आत्मा-वधूः अस्ति।
अहं शान्ततया निद्रां करोमि, चिन्तारहितः; मम मनसः आशाः पूर्णाः अभवन्।
हे भगवन् ! यदा मम पतिः हृदयस्य गृहे आगतः तदा अहं सर्वं प्राप्तवान् । ||४||