कबीर, मत्स्यः अगाधजले अस्ति; मत्स्यजीविना स्वजालं क्षिप्तम्।
अस्मात् लघुकुण्डात् त्वं न पलायिष्यसि; समुद्रं प्रति प्रत्यागन्तुं चिन्तयन्तु। ||४९||
कबीर, समुद्रं न त्यज, अत्यन्तं लवणं अपि।
यदि भवन्तः पोखरात् पोखरं यावत् अन्वेषणं कुर्वन्तः परितः पोखयन्ति तर्हि भवन्तं कोऽपि स्मार्टः न वदिष्यति। ||५०||
कबीर, येषां गुरुः नास्ति ते प्रक्षालिताः भवन्ति। तेषां साहाय्यं कोऽपि न कर्तुं शक्नोति।
नम्राः विनयशीलाः च भवन्तु; यत् किमपि भवति तत् प्रजापतिः प्रभुः करोति। ||५१||
कबीर, भक्तस्य श्वः अपि साधु, अविश्वासस्य निन्दकस्य माता तु दुष्टा।
श्वः शृणोति भगवतः नाम स्तुतिः, अपरः पापं युक्तः। ||५२||
कबीर, मृगः दुर्बलः, कुण्डः च हरितवनस्पतिभिः लसत् ।
सहस्राणि लुब्धाः आत्मानं अनुधावन्ति; कियत्कालं यावत् मृत्युं पलायितुं शक्नोति? ||५३||
कबीर, केचन गङ्गायाः तटे स्वगृहाणि कृत्वा शुद्धजलं पिबन्ति।
भक्तिपूजां विना ते मुक्ताः न भवन्ति । कबीरः एतत् घोषयति। ||५४||
कबीर मम मनः निर्मलं जातं गङ्गाजलवत् |
भगवान् मम पश्चात् "कबीर! कबीर" इति आह्वयति। ||५५||
कबीरः, तुमेरिकः पीतः, कल्कः च श्वेतः ।
उभौ वर्णौ नष्टौ सति एव प्रियेश्वरं मिलिष्यसि । ||५६||
कबीर, तुमेरिकस्य पीतवर्णः नष्टः अस्ति, चूणस्य श्वेतत्वस्य कोऽपि लेशः अपि न अवशिष्टः अस्ति ।
अहम् अस्य प्रेमस्य बलिदानः अस्मि, येन सामाजिकवर्गः, स्थितिः, वर्णः, वंशः च अपहृताः भवन्ति । ||५७||
कबीर, मुक्तिद्वारं अतीव संकीर्णं, सर्षपस्य विस्तारात् न्यूनम्।
तव मनः गजात् बृहत्तरम् अस्ति; कथं गमिष्यति ? ||५८||
कबीर, यदि अहं तादृशं सच्चं गुरुं मिलामि, यः करुणापूर्वकं दानं मां आशीर्वादयति।
तदा मुक्तिद्वारं मम कृते विस्तृतं भविष्यति, अहं च सहजतया गमिष्यामि। ||५९||
कबीर, मम कुटीरं वा होवेलं वा गृहं ग्रामं वा नास्ति।
आशासे यत् भगवता अहं कोऽस्मि इति न पृच्छति। मम सामाजिकं स्थितिं नाम वा नास्ति। ||६०||
कबीर, अहं मृत्यवे स्पृहयामि; अहं भगवतः द्वारे म्रियमाणः अस्मि।
आशासे यत् भगवता न पृच्छति- "कोऽयं मम द्वारे शयानः?" ||६१||
कबीर, मया किमपि न कृतम्; अहं किमपि न करिष्यामि; मम शरीरं किमपि कर्तुं न शक्नोति।
अहं न जानामि यत् भगवता किं कृतम्, परन्तु आह्वानं निष्क्रान्तम् यत् "कबीर, कबीर" इति। ||६२||
कबीर, यदि कश्चित् स्वप्नेऽपि भगवतः नाम उच्चारयति।
अहं तस्य पादयोः कृते मम त्वचां जूताः करिष्यामि स्म। ||६३||
कबीर, वयं मृत्तिकायाः कठपुतलीः स्मः, परन्तु वयं मानवजातेः नाम गृह्णामः।
वयम् अत्र कतिपयान् दिनानि एव अतिथयः स्मः, परन्तु एतावत् स्थानं गृह्णामः । ||६४||
कबीर, मया मेहन्दी कृता, अहं च चूर्णं कृत्वा आत्मानं पिष्टवान्।
त्वया तु भर्ता भगवन् मम विषये न पृष्टः; त्वया मां कदापि पादयोः न प्रयुक्तम्। ||६५||
कबीर, तत् द्वारं, यस्मात् जनाः कदापि आगमनं गमनञ्च न त्यजन्ति
तादृशं द्वारं कथं त्यक्तुं शक्नोमि ? ||६६||
कबीर, अहं मज्जमानः आसम्, परन्तु गुणतरङ्गाः मां क्षणमात्रेण तारितवन्तः।