श्री गुरु ग्रन्थ साहिबः

पुटः - 1271


ਨਾਨਕ ਤਿਨ ਕੈ ਸਦ ਕੁਰਬਾਣੇ ॥੪॥੨॥੨੦॥
नानक तिन कै सद कुरबाणे ॥४॥२॥२०॥

तेषां कृते नानकः सदा यज्ञः अस्ति। ||४||२||२०||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਪਰਮੇਸਰੁ ਹੋਆ ਦਇਆਲੁ ॥
परमेसरु होआ दइआलु ॥

पारमार्थिकः भगवान् ईश्वरः दयालुः अभवत्;

ਮੇਘੁ ਵਰਸੈ ਅੰਮ੍ਰਿਤ ਧਾਰ ॥
मेघु वरसै अंम्रित धार ॥

मेघात् अम्ब्रोसियल अमृतं वर्षति।

ਸਗਲੇ ਜੀਅ ਜੰਤ ਤ੍ਰਿਪਤਾਸੇ ॥
सगले जीअ जंत त्रिपतासे ॥

सर्वे भूताः प्राणिनः च तृप्ताः भवन्ति;

ਕਾਰਜ ਆਏ ਪੂਰੇ ਰਾਸੇ ॥੧॥
कारज आए पूरे रासे ॥१॥

तेषां कार्याणि सम्यक् निराकृतानि सन्ति। ||१||

ਸਦਾ ਸਦਾ ਮਨ ਨਾਮੁ ਸਮੑਾਲਿ ॥
सदा सदा मन नामु समालि ॥

भगवन्तं मनसि नित्यं नित्यं निवससि।

ਗੁਰ ਪੂਰੇ ਕੀ ਸੇਵਾ ਪਾਇਆ ਐਥੈ ਓਥੈ ਨਿਬਹੈ ਨਾਲਿ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे की सेवा पाइआ ऐथै ओथै निबहै नालि ॥१॥ रहाउ ॥

सिद्धगुरुं सेवन् मया प्राप्तम्। इह परं च मया सह तिष्ठति। ||१||विराम||

ਦੁਖੁ ਭੰਨਾ ਭੈ ਭੰਜਨਹਾਰ ॥
दुखु भंना भै भंजनहार ॥

स दुःखनाशकः भयनाशकः |

ਆਪਣਿਆ ਜੀਆ ਕੀ ਕੀਤੀ ਸਾਰ ॥
आपणिआ जीआ की कीती सार ॥

सः स्वसत्त्वानां पालनं करोति।

ਰਾਖਨਹਾਰ ਸਦਾ ਮਿਹਰਵਾਨ ॥
राखनहार सदा मिहरवान ॥

त्राता प्रभुः सदा दयालुः दयालुः च अस्ति।

ਸਦਾ ਸਦਾ ਜਾਈਐ ਕੁਰਬਾਨ ॥੨॥
सदा सदा जाईऐ कुरबान ॥२॥

अहं तस्य बलिदानं नित्यं नित्यं। ||२||

ਕਾਲੁ ਗਵਾਇਆ ਕਰਤੈ ਆਪਿ ॥
कालु गवाइआ करतै आपि ॥

प्रजापतिः एव मृत्युं निराकृतवान्।

ਸਦਾ ਸਦਾ ਮਨ ਤਿਸ ਨੋ ਜਾਪਿ ॥
सदा सदा मन तिस नो जापि ॥

तं ध्याय सदा नित्यं मनसि।

ਦ੍ਰਿਸਟਿ ਧਾਰਿ ਰਾਖੇ ਸਭਿ ਜੰਤ ॥
द्रिसटि धारि राखे सभि जंत ॥

सः सर्वान् स्वस्य प्रसाददृष्ट्या पश्यति, तान् रक्षति च।

ਗੁਣ ਗਾਵਹੁ ਨਿਤ ਨਿਤ ਭਗਵੰਤ ॥੩॥
गुण गावहु नित नित भगवंत ॥३॥

निरन्तरं निरन्तरं च भगवतः ईश्वरस्य गौरवपूर्णस्तुतिं गायन्तु। ||३||

ਏਕੋ ਕਰਤਾ ਆਪੇ ਆਪ ॥
एको करता आपे आप ॥

एकमात्रः प्रजापतिः प्रभुः स्वयमेव स्वयमेव अस्ति।

ਹਰਿ ਕੇ ਭਗਤ ਜਾਣਹਿ ਪਰਤਾਪ ॥
हरि के भगत जाणहि परताप ॥

भगवतः भक्ताः तस्य गौरवपूर्णं भव्यतां जानन्ति।

ਨਾਵੈ ਕੀ ਪੈਜ ਰਖਦਾ ਆਇਆ ॥
नावै की पैज रखदा आइआ ॥

सः स्वनामस्य गौरवं रक्षति।

ਨਾਨਕੁ ਬੋਲੈ ਤਿਸ ਕਾ ਬੋਲਾਇਆ ॥੪॥੩॥੨੧॥
नानकु बोलै तिस का बोलाइआ ॥४॥३॥२१॥

नानकः वदति यथा भगवता वक्तुं प्रेरयति। ||४||३||२१||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਗੁਰ ਸਰਣਾਈ ਸਗਲ ਨਿਧਾਨ ॥
गुर सरणाई सगल निधान ॥

सर्वे निधयः गुरुस्य अभयारण्ये प्राप्यन्ते।

ਸਾਚੀ ਦਰਗਹਿ ਪਾਈਐ ਮਾਨੁ ॥
साची दरगहि पाईऐ मानु ॥

भगवतः सत्याङ्गणे मानः लभ्यते।

ਭ੍ਰਮੁ ਭਉ ਦੂਖੁ ਦਰਦੁ ਸਭੁ ਜਾਇ ॥
भ्रमु भउ दूखु दरदु सभु जाइ ॥

संशयः भयं दुःखं च दुःखं च हरन्ति,

ਸਾਧਸੰਗਿ ਸਦ ਹਰਿ ਗੁਣ ਗਾਇ ॥੧॥
साधसंगि सद हरि गुण गाइ ॥१॥

सदा पवित्रस्य सङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं गायन्। ||१||

ਮਨ ਮੇਰੇ ਗੁਰੁ ਪੂਰਾ ਸਾਲਾਹਿ ॥
मन मेरे गुरु पूरा सालाहि ॥

हे मम मनसि सिद्धगुरुं स्तुवन्तु।

ਨਾਮੁ ਨਿਧਾਨੁ ਜਪਹੁ ਦਿਨੁ ਰਾਤੀ ਮਨ ਚਿੰਦੇ ਫਲ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
नामु निधानु जपहु दिनु राती मन चिंदे फल पाइ ॥१॥ रहाउ ॥

नाम निधिं भगवतः नाम जप अहोरात्रम्। मनसः कामस्य फलं प्राप्स्यसि। ||१||विराम||

ਸਤਿਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
सतिगुर जेवडु अवरु न कोइ ॥

न कश्चित् सच्चिगुरु इव महान् अस्ति।

ਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਸੋਇ ॥
गुरु पारब्रहमु परमेसरु सोइ ॥

गुरुः परमेश्वरः परमेश्वरः।

ਜਨਮ ਮਰਣ ਦੂਖ ਤੇ ਰਾਖੈ ॥
जनम मरण दूख ते राखै ॥

मृत्युजन्मदुःखेभ्यः सः अस्मान् तारयति,

ਮਾਇਆ ਬਿਖੁ ਫਿਰਿ ਬਹੁੜਿ ਨ ਚਾਖੈ ॥੨॥
माइआ बिखु फिरि बहुड़ि न चाखै ॥२॥

न च अस्माभिः पुनः कदापि मायाविषस्य स्वादनं कर्तव्यं भविष्यति। ||२||

ਗੁਰ ਕੀ ਮਹਿਮਾ ਕਥਨੁ ਨ ਜਾਇ ॥
गुर की महिमा कथनु न जाइ ॥

गुरुस्य गौरवपूर्णं भव्यतां वर्णयितुं न शक्यते।

ਗੁਰੁ ਪਰਮੇਸਰੁ ਸਾਚੈ ਨਾਇ ॥
गुरु परमेसरु साचै नाइ ॥

गुरुः परमेश्वरः, सत्यनाम्ना।

ਸਚੁ ਸੰਜਮੁ ਕਰਣੀ ਸਭੁ ਸਾਚੀ ॥
सचु संजमु करणी सभु साची ॥

सत्यं तस्य स्वानुशासनं सत्यं सर्वाणि कर्माणि।

ਸੋ ਮਨੁ ਨਿਰਮਲੁ ਜੋ ਗੁਰ ਸੰਗਿ ਰਾਚੀ ॥੩॥
सो मनु निरमलु जो गुर संगि राची ॥३॥

निर्मलं शुद्धं च तत् मनः गुरुप्रेमसंयुक्तम्। ||३||

ਗੁਰੁ ਪੂਰਾ ਪਾਈਐ ਵਡ ਭਾਗਿ ॥
गुरु पूरा पाईऐ वड भागि ॥

सिद्धगुरुः महासौभाग्येन लभ्यते।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮਨ ਤੇ ਤਿਆਗਿ ॥
कामु क्रोधु लोभु मन ते तिआगि ॥

मनोकामं, क्रोधं, लोभं च मनःतः निष्कासयन्तु।

ਕਰਿ ਕਿਰਪਾ ਗੁਰ ਚਰਣ ਨਿਵਾਸਿ ॥
करि किरपा गुर चरण निवासि ॥

तस्य प्रसादात् गुरुपादाः अन्तः निहिताः सन्ति।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਸਚੁ ਅਰਦਾਸਿ ॥੪॥੪॥੨੨॥
नानक की प्रभ सचु अरदासि ॥४॥४॥२२॥

नानकः सच्चिदानन्देश्वराय प्रार्थनां करोति। ||४||४||२२||

ਰਾਗੁ ਮਲਾਰ ਮਹਲਾ ੫ ਪੜਤਾਲ ਘਰੁ ੩ ॥
रागु मलार महला ५ पड़ताल घरु ३ ॥

राग मलार, पंचम मेहल, परताल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰ ਮਨਾਰਿ ਪ੍ਰਿਅ ਦਇਆਰ ਸਿਉ ਰੰਗੁ ਕੀਆ ॥
गुर मनारि प्रिअ दइआर सिउ रंगु कीआ ॥

गुरूं प्रीणयन् अहं दयालुं प्रियेश्वरं प्रेम्णा पतितः।

ਕੀਨੋ ਰੀ ਸਗਲ ਸਂੀਗਾਰ ॥
कीनो री सगल सींगार ॥

मया सर्वाणि अलङ्काराः कृताः, .

ਤਜਿਓ ਰੀ ਸਗਲ ਬਿਕਾਰ ॥
तजिओ री सगल बिकार ॥

सर्वान् भ्रष्टाचारान् च त्यक्तवान्;

ਧਾਵਤੋ ਅਸਥਿਰੁ ਥੀਆ ॥੧॥ ਰਹਾਉ ॥
धावतो असथिरु थीआ ॥१॥ रहाउ ॥

मम भ्रमणशीलं मनः स्थिरं स्थिरं च जातम्। ||१||विराम||

ਐਸੇ ਰੇ ਮਨ ਪਾਇ ਕੈ ਆਪੁ ਗਵਾਇ ਕੈ ਕਰਿ ਸਾਧਨ ਸਿਉ ਸੰਗੁ ॥
ऐसे रे मन पाइ कै आपु गवाइ कै करि साधन सिउ संगु ॥

पुण्यसङ्गेन स्वाभिमानं नष्टं कुरु मनसि तं विन्दसि ।

ਬਾਜੇ ਬਜਹਿ ਮ੍ਰਿਦੰਗ ਅਨਾਹਦ ਕੋਕਿਲ ਰੀ ਰਾਮ ਨਾਮੁ ਬੋਲੈ ਮਧੁਰ ਬੈਨ ਅਤਿ ਸੁਹੀਆ ॥੧॥
बाजे बजहि म्रिदंग अनाहद कोकिल री राम नामु बोलै मधुर बैन अति सुहीआ ॥१॥

अप्रहृतः आकाशीयः रागः स्पन्दते, प्रतिध्वनितुं च; गीतपक्षी इव भगवतः नाम जपस्व, माधुर्यपूर्णसौन्दर्यवाक्यैः। ||१||

ਐਸੀ ਤੇਰੇ ਦਰਸਨ ਕੀ ਸੋਭ ਅਤਿ ਅਪਾਰ ਪ੍ਰਿਅ ਅਮੋਘ ਤੈਸੇ ਹੀ ਸੰਗਿ ਸੰਤ ਬਨੇ ॥
ऐसी तेरे दरसन की सोभ अति अपार प्रिअ अमोघ तैसे ही संगि संत बने ॥

तादृशं तव दर्शनस्य महिमा, एतावत् सर्वथा अनिष्टं फलप्रदं च मम प्रेम; तथा वयं सन्तसङ्गेन भवेम।

ਭਵ ਉਤਾਰ ਨਾਮ ਭਨੇ ॥
भव उतार नाम भने ॥

स्पन्दमानाः, तव नाम जपन्तः, वयं भयानकं जगत्-सागरं लङ्घयामः।

ਰਮ ਰਾਮ ਰਾਮ ਮਾਲ ॥
रम राम राम माल ॥

ते भगवन्तं रामं रामं च स्वमालेषु जपन्तः निवसन्ति;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430