तेषां कृते नानकः सदा यज्ञः अस्ति। ||४||२||२०||
मलार, पञ्चम मेहलः १.
पारमार्थिकः भगवान् ईश्वरः दयालुः अभवत्;
मेघात् अम्ब्रोसियल अमृतं वर्षति।
सर्वे भूताः प्राणिनः च तृप्ताः भवन्ति;
तेषां कार्याणि सम्यक् निराकृतानि सन्ति। ||१||
भगवन्तं मनसि नित्यं नित्यं निवससि।
सिद्धगुरुं सेवन् मया प्राप्तम्। इह परं च मया सह तिष्ठति। ||१||विराम||
स दुःखनाशकः भयनाशकः |
सः स्वसत्त्वानां पालनं करोति।
त्राता प्रभुः सदा दयालुः दयालुः च अस्ति।
अहं तस्य बलिदानं नित्यं नित्यं। ||२||
प्रजापतिः एव मृत्युं निराकृतवान्।
तं ध्याय सदा नित्यं मनसि।
सः सर्वान् स्वस्य प्रसाददृष्ट्या पश्यति, तान् रक्षति च।
निरन्तरं निरन्तरं च भगवतः ईश्वरस्य गौरवपूर्णस्तुतिं गायन्तु। ||३||
एकमात्रः प्रजापतिः प्रभुः स्वयमेव स्वयमेव अस्ति।
भगवतः भक्ताः तस्य गौरवपूर्णं भव्यतां जानन्ति।
सः स्वनामस्य गौरवं रक्षति।
नानकः वदति यथा भगवता वक्तुं प्रेरयति। ||४||३||२१||
मलार, पञ्चम मेहलः १.
सर्वे निधयः गुरुस्य अभयारण्ये प्राप्यन्ते।
भगवतः सत्याङ्गणे मानः लभ्यते।
संशयः भयं दुःखं च दुःखं च हरन्ति,
सदा पवित्रस्य सङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं गायन्। ||१||
हे मम मनसि सिद्धगुरुं स्तुवन्तु।
नाम निधिं भगवतः नाम जप अहोरात्रम्। मनसः कामस्य फलं प्राप्स्यसि। ||१||विराम||
न कश्चित् सच्चिगुरु इव महान् अस्ति।
गुरुः परमेश्वरः परमेश्वरः।
मृत्युजन्मदुःखेभ्यः सः अस्मान् तारयति,
न च अस्माभिः पुनः कदापि मायाविषस्य स्वादनं कर्तव्यं भविष्यति। ||२||
गुरुस्य गौरवपूर्णं भव्यतां वर्णयितुं न शक्यते।
गुरुः परमेश्वरः, सत्यनाम्ना।
सत्यं तस्य स्वानुशासनं सत्यं सर्वाणि कर्माणि।
निर्मलं शुद्धं च तत् मनः गुरुप्रेमसंयुक्तम्। ||३||
सिद्धगुरुः महासौभाग्येन लभ्यते।
मनोकामं, क्रोधं, लोभं च मनःतः निष्कासयन्तु।
तस्य प्रसादात् गुरुपादाः अन्तः निहिताः सन्ति।
नानकः सच्चिदानन्देश्वराय प्रार्थनां करोति। ||४||४||२२||
राग मलार, पंचम मेहल, परताल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरूं प्रीणयन् अहं दयालुं प्रियेश्वरं प्रेम्णा पतितः।
मया सर्वाणि अलङ्काराः कृताः, .
सर्वान् भ्रष्टाचारान् च त्यक्तवान्;
मम भ्रमणशीलं मनः स्थिरं स्थिरं च जातम्। ||१||विराम||
पुण्यसङ्गेन स्वाभिमानं नष्टं कुरु मनसि तं विन्दसि ।
अप्रहृतः आकाशीयः रागः स्पन्दते, प्रतिध्वनितुं च; गीतपक्षी इव भगवतः नाम जपस्व, माधुर्यपूर्णसौन्दर्यवाक्यैः। ||१||
तादृशं तव दर्शनस्य महिमा, एतावत् सर्वथा अनिष्टं फलप्रदं च मम प्रेम; तथा वयं सन्तसङ्गेन भवेम।
स्पन्दमानाः, तव नाम जपन्तः, वयं भयानकं जगत्-सागरं लङ्घयामः।
ते भगवन्तं रामं रामं च स्वमालेषु जपन्तः निवसन्ति;