शाश्वतः अविचलः अक्षरः अदृश्यः अनन्ता च दिव्यमोहनेश्वर |
नानकं साधुसमाजदानेन, दासपादरजसा च आशीर्वादं ददातु । ||४||६||२२||
मारू, पंचम मेहलः १.
सन्ताः पूर्णाः तृप्ताः च भवन्ति;
ते गुरुमन्त्रं शिक्षां च जानन्ति।
ते वर्णयितुं अपि न शक्यन्ते;
ते नाम भगवतः नाम गौरवपूर्णमाहात्म्येन धन्याः भवन्ति। ||१||
मम प्रियः अमूल्यं रत्नम् अस्ति।
तस्य नाम अप्राप्यमप्रमेयम्। ||१||विराम||
अक्षरेश्वरं विश्वास्य यस्य मनः तृप्तं भवति।
गुरमुखः भूत्वा आध्यात्मिकप्रज्ञासारं लभते |
सः सर्वान् स्वध्याने पश्यति।
अहङ्कारगर्वं मनसा निर्वासयति। ||२||
स्थायी इति तेषां स्थानम्
ये गुरुद्वारा भगवतः सान्निध्यस्य भवनं साक्षात्कयन्ति।
गुरुं मिलित्वा रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति;
ते भगवतः सेवायां प्रतिबद्धाः सन्ति। ||३||
सम्यक् पूर्णाः तृप्ताः च भवन्ति, .
सहजतया समाधिषु लीनः।
भगवतः निधिः तेषां हस्ते आगच्छति;
हे नानक गुरुद्वारा ते तत् प्राप्नुवन्ति। ||४||७||२३||
मारू, पंचम मेहल, षष्ठ गृह, धो-पाधय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तव सर्वाणि चतुराणि युक्त्यानि परित्यजतु; पवित्रेण सह मिलित्वा स्वस्य अहङ्कारस्य अभिमानस्य त्यागं कुरुत।
अन्यत् सर्वं मिथ्या; जिह्वाया भगवतः नाम राम राम जप। ||१||
श्रोत्रेण मनसा शृणु नाम भगवतः |
तव बहुषु भूतकालेषु पापानि प्रक्षालितानि भविष्यन्ति; तर्हि कृपणः मृत्युदूतः त्वां किं कर्तुं शक्नोति? ||१||विराम||
दुःखं दारिद्र्यं भयं च त्वां न पीडयिष्यति, शान्तिं च सुखं च प्राप्स्यसि।
गुरुप्रसादेन नानकः वदति; भगवतः ध्यानं आध्यात्मिकप्रज्ञायाः सारम् अस्ति। ||२||१||२४||
मारू, पंचम मेहलः १.
ये विस्मृताः नाम, भगवतः नाम - मया दृष्टाः रजः क्षीणाः।
बालमित्रप्रेमं, विवाहजीवनस्य च सुखानि विदीर्णानि भवन्ति। ||१||
हे मम मनः सततं निरन्तरं नाम भगवतः नाम जपस्व।
न त्वं दहिष्यसि वह्निसागरे, मनः शरीरं च शान्तिं प्राप्नुयात् । ||१||विराम||
वृक्षच्छाया इव एतानि गमिष्यन्ति वायुना उड्डीयमानाः मेघाः इव।
पवित्रेण सह मिलित्वा भगवतः भक्तिपूजा अन्तः रोपिता भवति; हे नानक, केवलमेतत् ते कार्यं करिष्यति। ||२||२||२५||
मारू, पंचम मेहलः १.
सिद्धः, आदिमः प्रभुः शान्तिदाता अस्ति; सः भवता सह सर्वदा अस्ति।
न म्रियते न च पुनर्जन्ममायाति याति वा। न विनश्यति, न च उष्णशीतेन प्रभावितः भवति। ||१||
हे मम मनसि नाम भगवतः नाम प्रेम्णा भव।
मनसः अन्तः भगवन्तं हरं हरं निधिं चिन्तयतु। एषः एव शुद्धतमः जीवनपद्धतिः । ||१||विराम||
करुणकरुण्यं जगत्पतिं यः ध्यायति स सफलः ।
सः सर्वदा नवीनः, नवीनः, युवा च, चतुरः, सुन्दरः च भवति; नानकस्य मनः तस्य प्रेम्णा विद्धम् अस्ति। ||२||३||२६||
मारू, पंचम मेहलः १.
चलन् उपविष्टः सुप्तः जागरणं च हृदयान्तरं गुरमन्त्रं चिन्तयतु।
भगवतः चरणकमलेषु धावन्तु, पवित्रसङ्घस्य साधसंगतस्य च सहभागीभवन्तु। भयानकं जगत्-सागरं लङ्घ्य, परं पार्श्वे गच्छतु। ||१||