श्री गुरु ग्रन्थ साहिबः

पुटः - 1006


ਅਟਲ ਅਖਇਓ ਦੇਵਾ ਮੋਹਨ ਅਲਖ ਅਪਾਰਾ ॥
अटल अखइओ देवा मोहन अलख अपारा ॥

शाश्वतः अविचलः अक्षरः अदृश्यः अनन्ता च दिव्यमोहनेश्वर |

ਦਾਨੁ ਪਾਵਉ ਸੰਤਾ ਸੰਗੁ ਨਾਨਕ ਰੇਨੁ ਦਾਸਾਰਾ ॥੪॥੬॥੨੨॥
दानु पावउ संता संगु नानक रेनु दासारा ॥४॥६॥२२॥

नानकं साधुसमाजदानेन, दासपादरजसा च आशीर्वादं ददातु । ||४||६||२२||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਤ੍ਰਿਪਤਿ ਆਘਾਏ ਸੰਤਾ ॥
त्रिपति आघाए संता ॥

सन्ताः पूर्णाः तृप्ताः च भवन्ति;

ਗੁਰ ਜਾਨੇ ਜਿਨ ਮੰਤਾ ॥
गुर जाने जिन मंता ॥

ते गुरुमन्त्रं शिक्षां च जानन्ति।

ਤਾ ਕੀ ਕਿਛੁ ਕਹਨੁ ਨ ਜਾਈ ॥
ता की किछु कहनु न जाई ॥

ते वर्णयितुं अपि न शक्यन्ते;

ਜਾ ਕਉ ਨਾਮ ਬਡਾਈ ॥੧॥
जा कउ नाम बडाई ॥१॥

ते नाम भगवतः नाम गौरवपूर्णमाहात्म्येन धन्याः भवन्ति। ||१||

ਲਾਲੁ ਅਮੋਲਾ ਲਾਲੋ ॥
लालु अमोला लालो ॥

मम प्रियः अमूल्यं रत्नम् अस्ति।

ਅਗਹ ਅਤੋਲਾ ਨਾਮੋ ॥੧॥ ਰਹਾਉ ॥
अगह अतोला नामो ॥१॥ रहाउ ॥

तस्य नाम अप्राप्यमप्रमेयम्। ||१||विराम||

ਅਵਿਗਤ ਸਿਉ ਮਾਨਿਆ ਮਾਨੋ ॥
अविगत सिउ मानिआ मानो ॥

अक्षरेश्वरं विश्वास्य यस्य मनः तृप्तं भवति।

ਗੁਰਮੁਖਿ ਤਤੁ ਗਿਆਨੋ ॥
गुरमुखि ततु गिआनो ॥

गुरमुखः भूत्वा आध्यात्मिकप्रज्ञासारं लभते |

ਪੇਖਤ ਸਗਲ ਧਿਆਨੋ ॥
पेखत सगल धिआनो ॥

सः सर्वान् स्वध्याने पश्यति।

ਤਜਿਓ ਮਨ ਤੇ ਅਭਿਮਾਨੋ ॥੨॥
तजिओ मन ते अभिमानो ॥२॥

अहङ्कारगर्वं मनसा निर्वासयति। ||२||

ਨਿਹਚਲੁ ਤਿਨ ਕਾ ਠਾਣਾ ॥
निहचलु तिन का ठाणा ॥

स्थायी इति तेषां स्थानम्

ਗੁਰ ਤੇ ਮਹਲੁ ਪਛਾਣਾ ॥
गुर ते महलु पछाणा ॥

ये गुरुद्वारा भगवतः सान्निध्यस्य भवनं साक्षात्कयन्ति।

ਅਨਦਿਨੁ ਗੁਰ ਮਿਲਿ ਜਾਗੇ ॥
अनदिनु गुर मिलि जागे ॥

गुरुं मिलित्वा रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति;

ਹਰਿ ਕੀ ਸੇਵਾ ਲਾਗੇ ॥੩॥
हरि की सेवा लागे ॥३॥

ते भगवतः सेवायां प्रतिबद्धाः सन्ति। ||३||

ਪੂਰਨ ਤ੍ਰਿਪਤਿ ਅਘਾਏ ॥
पूरन त्रिपति अघाए ॥

सम्यक् पूर्णाः तृप्ताः च भवन्ति, .

ਸਹਜ ਸਮਾਧਿ ਸੁਭਾਏ ॥
सहज समाधि सुभाए ॥

सहजतया समाधिषु लीनः।

ਹਰਿ ਭੰਡਾਰੁ ਹਾਥਿ ਆਇਆ ॥
हरि भंडारु हाथि आइआ ॥

भगवतः निधिः तेषां हस्ते आगच्छति;

ਨਾਨਕ ਗੁਰ ਤੇ ਪਾਇਆ ॥੪॥੭॥੨੩॥
नानक गुर ते पाइआ ॥४॥७॥२३॥

हे नानक गुरुद्वारा ते तत् प्राप्नुवन्ति। ||४||७||२३||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੬ ਦੁਪਦੇ ॥
मारू महला ५ घरु ६ दुपदे ॥

मारू, पंचम मेहल, षष्ठ गृह, धो-पाधय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਛੋਡਿ ਸਗਲ ਸਿਆਣਪਾ ਮਿਲਿ ਸਾਧ ਤਿਆਗਿ ਗੁਮਾਨੁ ॥
छोडि सगल सिआणपा मिलि साध तिआगि गुमानु ॥

तव सर्वाणि चतुराणि युक्त्यानि परित्यजतु; पवित्रेण सह मिलित्वा स्वस्य अहङ्कारस्य अभिमानस्य त्यागं कुरुत।

ਅਵਰੁ ਸਭੁ ਕਿਛੁ ਮਿਥਿਆ ਰਸਨਾ ਰਾਮ ਰਾਮ ਵਖਾਨੁ ॥੧॥
अवरु सभु किछु मिथिआ रसना राम राम वखानु ॥१॥

अन्यत् सर्वं मिथ्या; जिह्वाया भगवतः नाम राम राम जप। ||१||

ਮੇਰੇ ਮਨ ਕਰਨ ਸੁਣਿ ਹਰਿ ਨਾਮੁ ॥
मेरे मन करन सुणि हरि नामु ॥

श्रोत्रेण मनसा शृणु नाम भगवतः |

ਮਿਟਹਿ ਅਘ ਤੇਰੇ ਜਨਮ ਜਨਮ ਕੇ ਕਵਨੁ ਬਪੁਰੋ ਜਾਮੁ ॥੧॥ ਰਹਾਉ ॥
मिटहि अघ तेरे जनम जनम के कवनु बपुरो जामु ॥१॥ रहाउ ॥

तव बहुषु भूतकालेषु पापानि प्रक्षालितानि भविष्यन्ति; तर्हि कृपणः मृत्युदूतः त्वां किं कर्तुं शक्नोति? ||१||विराम||

ਦੂਖ ਦੀਨ ਨ ਭਉ ਬਿਆਪੈ ਮਿਲੈ ਸੁਖ ਬਿਸ੍ਰਾਮੁ ॥
दूख दीन न भउ बिआपै मिलै सुख बिस्रामु ॥

दुःखं दारिद्र्यं भयं च त्वां न पीडयिष्यति, शान्तिं च सुखं च प्राप्स्यसि।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕੁ ਬਖਾਨੈ ਹਰਿ ਭਜਨੁ ਤਤੁ ਗਿਆਨੁ ॥੨॥੧॥੨੪॥
गुरप्रसादि नानकु बखानै हरि भजनु ततु गिआनु ॥२॥१॥२४॥

गुरुप्रसादेन नानकः वदति; भगवतः ध्यानं आध्यात्मिकप्रज्ञायाः सारम् अस्ति। ||२||१||२४||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਜਿਨੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਸੇ ਹੋਤ ਦੇਖੇ ਖੇਹ ॥
जिनी नामु विसारिआ से होत देखे खेह ॥

ये विस्मृताः नाम, भगवतः नाम - मया दृष्टाः रजः क्षीणाः।

ਪੁਤ੍ਰ ਮਿਤ੍ਰ ਬਿਲਾਸ ਬਨਿਤਾ ਤੂਟਤੇ ਏ ਨੇਹ ॥੧॥
पुत्र मित्र बिलास बनिता तूटते ए नेह ॥१॥

बालमित्रप्रेमं, विवाहजीवनस्य च सुखानि विदीर्णानि भवन्ति। ||१||

ਮੇਰੇ ਮਨ ਨਾਮੁ ਨਿਤ ਨਿਤ ਲੇਹ ॥
मेरे मन नामु नित नित लेह ॥

हे मम मनः सततं निरन्तरं नाम भगवतः नाम जपस्व।

ਜਲਤ ਨਾਹੀ ਅਗਨਿ ਸਾਗਰ ਸੂਖੁ ਮਨਿ ਤਨਿ ਦੇਹ ॥੧॥ ਰਹਾਉ ॥
जलत नाही अगनि सागर सूखु मनि तनि देह ॥१॥ रहाउ ॥

न त्वं दहिष्यसि वह्निसागरे, मनः शरीरं च शान्तिं प्राप्नुयात् । ||१||विराम||

ਬਿਰਖ ਛਾਇਆ ਜੈਸੇ ਬਿਨਸਤ ਪਵਨ ਝੂਲਤ ਮੇਹ ॥
बिरख छाइआ जैसे बिनसत पवन झूलत मेह ॥

वृक्षच्छाया इव एतानि गमिष्यन्ति वायुना उड्डीयमानाः मेघाः इव।

ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜੁ ਮਿਲੁ ਸਾਧ ਨਾਨਕ ਤੇਰੈ ਕਾਮਿ ਆਵਤ ਏਹ ॥੨॥੨॥੨੫॥
हरि भगति द्रिड़ु मिलु साध नानक तेरै कामि आवत एह ॥२॥२॥२५॥

पवित्रेण सह मिलित्वा भगवतः भक्तिपूजा अन्तः रोपिता भवति; हे नानक, केवलमेतत् ते कार्यं करिष्यति। ||२||२||२५||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਪੁਰਖੁ ਪੂਰਨ ਸੁਖਹ ਦਾਤਾ ਸੰਗਿ ਬਸਤੋ ਨੀਤ ॥
पुरखु पूरन सुखह दाता संगि बसतो नीत ॥

सिद्धः, आदिमः प्रभुः शान्तिदाता अस्ति; सः भवता सह सर्वदा अस्ति।

ਮਰੈ ਨ ਆਵੈ ਨ ਜਾਇ ਬਿਨਸੈ ਬਿਆਪਤ ਉਸਨ ਨ ਸੀਤ ॥੧॥
मरै न आवै न जाइ बिनसै बिआपत उसन न सीत ॥१॥

न म्रियते न च पुनर्जन्ममायाति याति वा। न विनश्यति, न च उष्णशीतेन प्रभावितः भवति। ||१||

ਮੇਰੇ ਮਨ ਨਾਮ ਸਿਉ ਕਰਿ ਪ੍ਰੀਤਿ ॥
मेरे मन नाम सिउ करि प्रीति ॥

हे मम मनसि नाम भगवतः नाम प्रेम्णा भव।

ਚੇਤਿ ਮਨ ਮਹਿ ਹਰਿ ਹਰਿ ਨਿਧਾਨਾ ਏਹ ਨਿਰਮਲ ਰੀਤਿ ॥੧॥ ਰਹਾਉ ॥
चेति मन महि हरि हरि निधाना एह निरमल रीति ॥१॥ रहाउ ॥

मनसः अन्तः भगवन्तं हरं हरं निधिं चिन्तयतु। एषः एव शुद्धतमः जीवनपद्धतिः । ||१||विराम||

ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਗੋਪਾਲ ਗੋਬਿਦ ਜੋ ਜਪੈ ਤਿਸੁ ਸੀਧਿ ॥
क्रिपाल दइआल गोपाल गोबिद जो जपै तिसु सीधि ॥

करुणकरुण्यं जगत्पतिं यः ध्यायति स सफलः ।

ਨਵਲ ਨਵਤਨ ਚਤੁਰ ਸੁੰਦਰ ਮਨੁ ਨਾਨਕ ਤਿਸੁ ਸੰਗਿ ਬੀਧਿ ॥੨॥੩॥੨੬॥
नवल नवतन चतुर सुंदर मनु नानक तिसु संगि बीधि ॥२॥३॥२६॥

सः सर्वदा नवीनः, नवीनः, युवा च, चतुरः, सुन्दरः च भवति; नानकस्य मनः तस्य प्रेम्णा विद्धम् अस्ति। ||२||३||२६||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਚਲਤ ਬੈਸਤ ਸੋਵਤ ਜਾਗਤ ਗੁਰ ਮੰਤ੍ਰੁ ਰਿਦੈ ਚਿਤਾਰਿ ॥
चलत बैसत सोवत जागत गुर मंत्रु रिदै चितारि ॥

चलन् उपविष्टः सुप्तः जागरणं च हृदयान्तरं गुरमन्त्रं चिन्तयतु।

ਚਰਣ ਸਰਣ ਭਜੁ ਸੰਗਿ ਸਾਧੂ ਭਵ ਸਾਗਰ ਉਤਰਹਿ ਪਾਰਿ ॥੧॥
चरण सरण भजु संगि साधू भव सागर उतरहि पारि ॥१॥

भगवतः चरणकमलेषु धावन्तु, पवित्रसङ्घस्य साधसंगतस्य च सहभागीभवन्तु। भयानकं जगत्-सागरं लङ्घ्य, परं पार्श्वे गच्छतु। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430