तेषां जीवनं शरीरं च सर्वथा धन्यं फलप्रदं च भवति; भगवतः नाम तान् प्रकाशयति।
हे नानक, अहोरात्रं नित्यं भगवते स्पन्दनेन गुर्मुखाः अन्तःकरणस्य गृहे तिष्ठन्ति। ||६||
ये भगवन्नाम्नि श्रद्धां स्थापयन्ति, ते स्वचैतन्यं अन्यस्मिन् न सज्जयन्ति।
यदि अपि सर्वा पृथिवी सुवर्णरूपेण परिणता, तेभ्यः दीयते, नाम विना, ते अन्यत् किमपि न प्रेम्णा भवन्ति।
भगवतः नाम तेषां मनसि प्रियं भवति, ते च परां शान्तिं प्राप्नुवन्ति; अन्ते यदा गच्छन्ति तदा तेषां सह गमिष्यति।
मया सङ्गृहीत राजधानी, भगवन्नामधनम्; न मज्जति, न च गच्छति।
अस्मिन् युगे भगवतः नाम एव एकमात्रं सच्चा आश्रयः अस्ति; मृत्युदूतः तस्य समीपं न गच्छति।
हे नानक गुरमुखाः भगवन्तं परिचिनोति; दयने तान् स्वयमेव संयोजयति। ||७||
सत्यं सत्यं भगवतः नाम राम राम; गुरमुखः भगवन्तं जानाति।
भगवतः सेवकः सः एव गुरुसेवायाम् आत्मनः समर्पणं करोति, स्वस्य मनः शरीरं च तस्मै अर्पणरूपेण समर्पयति।
सः स्वस्य मनः शरीरं च तस्मै समर्पयति, तस्मिन् महतीं विश्वासं कृत्वा; गुरुः प्रेम्णा स्वसेवकं स्वेन सह एकीकरोति।
सिद्धगुरुद्वारा नम्रानां स्वामी प्राणदाता लभ्यते।
गुरुस्य सिक्खः, सिक्खस्य च गुरुः, एकः एव; उभौ गुरुशिक्षां प्रसारितवन्तौ।
भगवन्नाममन्त्रः हृदये निहितः नानक, वयं भगवता सह एवम् सुलभतया विलीनाः भवेम। ||८||२||९||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, छन्त, चतुर्थ मेहल, द्वितीय सदन : १.
प्रजापतिः प्रभुः हरः हरः दुःखनाशकः; भगवतः नाम पापिनां शुद्धिकर्ता अस्ति।
यः प्रेम्णा भगवन्तं सेवते, परमं पदं प्राप्नोति। भगवतः सेवा हरः हरः सर्वस्मात् अपि उच्छ्रितः।
भगवतः नामजपः अत्यन्तं उच्चः वृत्तिः अस्ति; भगवतः नाम जपन् अमरः भवति ।
जन्ममरणयोः वेदनाः निर्मूलिताः भवन्ति, शान्तसुखेन निद्रां गच्छति ।
भगवन् भगवन् गुरो मयि दयां वर्षय; मनसा अन्तः भगवतः नाम जपामि।
प्रजापतिः प्रभुः हरः हरः दुःखनाशकः; भगवतः नाम पापिनां शुद्धिकर्ता अस्ति। ||१||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामधनं सर्वाधिकं उच्चं भवति; सत्यगुरुमार्गानुसारं भगवतः नाम जपत |
यथा गुरमुख, भगवतः पठित; यथा गुर्मुख, भगवन्तं शृणु। जपं श्रवणं च भगवतः नाम, वेदना प्रयाति।
हर हर हर नाम जपते वेदना निवर्तन्ते। भगवतः नाम्ना परमा शान्तिः लभ्यते ।
सत्यगुरुस्य आध्यात्मिकप्रज्ञा हृदयं प्रकाशयति; अयं ज्योतिः आध्यात्मिकअज्ञानस्य अन्धकारं दूरीकरोति।
ते एव भगवतः नाम हरं हरं ध्यायन्ति यस्य ललाटेषु तादृशं दैवं लिखितम्।
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामधनं सर्वाधिकं उच्चं भवति; सत्यगुरुमार्गानुसारं भगवतः नाम जपत | ||२||
हर हर हरं प्रेम्णा मनः परां शान्तिं लभते। स लभते लभते भगवान् नाम्न, निर्वाण अवस्था।
सः भगवतः प्रेम्णः आलिंगयति, भगवतः नाम तस्य सहचरः भवति। तस्य संशयाः, तस्य आगमनं च समाप्तं भवति।