श्री गुरु ग्रन्थ साहिबः

पुटः - 444


ਸਫਲੁ ਜਨਮੁ ਸਰੀਰੁ ਸਭੁ ਹੋਆ ਜਿਤੁ ਰਾਮ ਨਾਮੁ ਪਰਗਾਸਿਆ ॥
सफलु जनमु सरीरु सभु होआ जितु राम नामु परगासिआ ॥

तेषां जीवनं शरीरं च सर्वथा धन्यं फलप्रदं च भवति; भगवतः नाम तान् प्रकाशयति।

ਨਾਨਕ ਹਰਿ ਭਜੁ ਸਦਾ ਦਿਨੁ ਰਾਤੀ ਗੁਰਮੁਖਿ ਨਿਜ ਘਰਿ ਵਾਸਿਆ ॥੬॥
नानक हरि भजु सदा दिनु राती गुरमुखि निज घरि वासिआ ॥६॥

हे नानक, अहोरात्रं नित्यं भगवते स्पन्दनेन गुर्मुखाः अन्तःकरणस्य गृहे तिष्ठन्ति। ||६||

ਜਿਨ ਸਰਧਾ ਰਾਮ ਨਾਮਿ ਲਗੀ ਤਿਨੑ ਦੂਜੈ ਚਿਤੁ ਨ ਲਾਇਆ ਰਾਮ ॥
जिन सरधा राम नामि लगी तिन दूजै चितु न लाइआ राम ॥

ये भगवन्नाम्नि श्रद्धां स्थापयन्ति, ते स्वचैतन्यं अन्यस्मिन् न सज्जयन्ति।

ਜੇ ਧਰਤੀ ਸਭ ਕੰਚਨੁ ਕਰਿ ਦੀਜੈ ਬਿਨੁ ਨਾਵੈ ਅਵਰੁ ਨ ਭਾਇਆ ਰਾਮ ॥
जे धरती सभ कंचनु करि दीजै बिनु नावै अवरु न भाइआ राम ॥

यदि अपि सर्वा पृथिवी सुवर्णरूपेण परिणता, तेभ्यः दीयते, नाम विना, ते अन्यत् किमपि न प्रेम्णा भवन्ति।

ਰਾਮ ਨਾਮੁ ਮਨਿ ਭਾਇਆ ਪਰਮ ਸੁਖੁ ਪਾਇਆ ਅੰਤਿ ਚਲਦਿਆ ਨਾਲਿ ਸਖਾਈ ॥
राम नामु मनि भाइआ परम सुखु पाइआ अंति चलदिआ नालि सखाई ॥

भगवतः नाम तेषां मनसि प्रियं भवति, ते च परां शान्तिं प्राप्नुवन्ति; अन्ते यदा गच्छन्ति तदा तेषां सह गमिष्यति।

ਰਾਮ ਨਾਮ ਧਨੁ ਪੂੰਜੀ ਸੰਚੀ ਨਾ ਡੂਬੈ ਨਾ ਜਾਈ ॥
राम नाम धनु पूंजी संची ना डूबै ना जाई ॥

मया सङ्गृहीत राजधानी, भगवन्नामधनम्; न मज्जति, न च गच्छति।

ਰਾਮ ਨਾਮੁ ਇਸੁ ਜੁਗ ਮਹਿ ਤੁਲਹਾ ਜਮਕਾਲੁ ਨੇੜਿ ਨ ਆਵੈ ॥
राम नामु इसु जुग महि तुलहा जमकालु नेड़ि न आवै ॥

अस्मिन् युगे भगवतः नाम एव एकमात्रं सच्चा आश्रयः अस्ति; मृत्युदूतः तस्य समीपं न गच्छति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਰਾਮੁ ਪਛਾਤਾ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਮਿਲਾਵੈ ॥੭॥
नानक गुरमुखि रामु पछाता करि किरपा आपि मिलावै ॥७॥

हे नानक गुरमुखाः भगवन्तं परिचिनोति; दयने तान् स्वयमेव संयोजयति। ||७||

ਰਾਮੋ ਰਾਮ ਨਾਮੁ ਸਤੇ ਸਤਿ ਗੁਰਮੁਖਿ ਜਾਣਿਆ ਰਾਮ ॥
रामो राम नामु सते सति गुरमुखि जाणिआ राम ॥

सत्यं सत्यं भगवतः नाम राम राम; गुरमुखः भगवन्तं जानाति।

ਸੇਵਕੋ ਗੁਰ ਸੇਵਾ ਲਾਗਾ ਜਿਨਿ ਮਨੁ ਤਨੁ ਅਰਪਿ ਚੜਾਇਆ ਰਾਮ ॥
सेवको गुर सेवा लागा जिनि मनु तनु अरपि चड़ाइआ राम ॥

भगवतः सेवकः सः एव गुरुसेवायाम् आत्मनः समर्पणं करोति, स्वस्य मनः शरीरं च तस्मै अर्पणरूपेण समर्पयति।

ਮਨੁ ਤਨੁ ਅਰਪਿਆ ਬਹੁਤੁ ਮਨਿ ਸਰਧਿਆ ਗੁਰ ਸੇਵਕ ਭਾਇ ਮਿਲਾਏ ॥
मनु तनु अरपिआ बहुतु मनि सरधिआ गुर सेवक भाइ मिलाए ॥

सः स्वस्य मनः शरीरं च तस्मै समर्पयति, तस्मिन् महतीं विश्वासं कृत्वा; गुरुः प्रेम्णा स्वसेवकं स्वेन सह एकीकरोति।

ਦੀਨਾ ਨਾਥੁ ਜੀਆ ਕਾ ਦਾਤਾ ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਏ ॥
दीना नाथु जीआ का दाता पूरे गुर ते पाए ॥

सिद्धगुरुद्वारा नम्रानां स्वामी प्राणदाता लभ्यते।

ਗੁਰੂ ਸਿਖੁ ਸਿਖੁ ਗੁਰੂ ਹੈ ਏਕੋ ਗੁਰ ਉਪਦੇਸੁ ਚਲਾਏ ॥
गुरू सिखु सिखु गुरू है एको गुर उपदेसु चलाए ॥

गुरुस्य सिक्खः, सिक्खस्य च गुरुः, एकः एव; उभौ गुरुशिक्षां प्रसारितवन्तौ।

ਰਾਮ ਨਾਮ ਮੰਤੁ ਹਿਰਦੈ ਦੇਵੈ ਨਾਨਕ ਮਿਲਣੁ ਸੁਭਾਏ ॥੮॥੨॥੯॥
राम नाम मंतु हिरदै देवै नानक मिलणु सुभाए ॥८॥२॥९॥

भगवन्नाममन्त्रः हृदये निहितः नानक, वयं भगवता सह एवम् सुलभतया विलीनाः भवेम। ||८||२||९||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਛੰਤ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
आसा छंत महला ४ घरु २ ॥

आसा, छन्त, चतुर्थ मेहल, द्वितीय सदन : १.

ਹਰਿ ਹਰਿ ਕਰਤਾ ਦੂਖ ਬਿਨਾਸਨੁ ਪਤਿਤ ਪਾਵਨੁ ਹਰਿ ਨਾਮੁ ਜੀਉ ॥
हरि हरि करता दूख बिनासनु पतित पावनु हरि नामु जीउ ॥

प्रजापतिः प्रभुः हरः हरः दुःखनाशकः; भगवतः नाम पापिनां शुद्धिकर्ता अस्ति।

ਹਰਿ ਸੇਵਾ ਭਾਈ ਪਰਮ ਗਤਿ ਪਾਈ ਹਰਿ ਊਤਮੁ ਹਰਿ ਹਰਿ ਕਾਮੁ ਜੀਉ ॥
हरि सेवा भाई परम गति पाई हरि ऊतमु हरि हरि कामु जीउ ॥

यः प्रेम्णा भगवन्तं सेवते, परमं पदं प्राप्नोति। भगवतः सेवा हरः हरः सर्वस्मात् अपि उच्छ्रितः।

ਹਰਿ ਊਤਮੁ ਕਾਮੁ ਜਪੀਐ ਹਰਿ ਨਾਮੁ ਹਰਿ ਜਪੀਐ ਅਸਥਿਰੁ ਹੋਵੈ ॥
हरि ऊतमु कामु जपीऐ हरि नामु हरि जपीऐ असथिरु होवै ॥

भगवतः नामजपः अत्यन्तं उच्चः वृत्तिः अस्ति; भगवतः नाम जपन् अमरः भवति ।

ਜਨਮ ਮਰਣ ਦੋਵੈ ਦੁਖ ਮੇਟੇ ਸਹਜੇ ਹੀ ਸੁਖਿ ਸੋਵੈ ॥
जनम मरण दोवै दुख मेटे सहजे ही सुखि सोवै ॥

जन्ममरणयोः वेदनाः निर्मूलिताः भवन्ति, शान्तसुखेन निद्रां गच्छति ।

ਹਰਿ ਹਰਿ ਕਿਰਪਾ ਧਾਰਹੁ ਠਾਕੁਰ ਹਰਿ ਜਪੀਐ ਆਤਮ ਰਾਮੁ ਜੀਉ ॥
हरि हरि किरपा धारहु ठाकुर हरि जपीऐ आतम रामु जीउ ॥

भगवन् भगवन् गुरो मयि दयां वर्षय; मनसा अन्तः भगवतः नाम जपामि।

ਹਰਿ ਹਰਿ ਕਰਤਾ ਦੂਖ ਬਿਨਾਸਨੁ ਪਤਿਤ ਪਾਵਨੁ ਹਰਿ ਨਾਮੁ ਜੀਉ ॥੧॥
हरि हरि करता दूख बिनासनु पतित पावनु हरि नामु जीउ ॥१॥

प्रजापतिः प्रभुः हरः हरः दुःखनाशकः; भगवतः नाम पापिनां शुद्धिकर्ता अस्ति। ||१||

ਹਰਿ ਨਾਮੁ ਪਦਾਰਥੁ ਕਲਿਜੁਗਿ ਊਤਮੁ ਹਰਿ ਜਪੀਐ ਸਤਿਗੁਰ ਭਾਇ ਜੀਉ ॥
हरि नामु पदारथु कलिजुगि ऊतमु हरि जपीऐ सतिगुर भाइ जीउ ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामधनं सर्वाधिकं उच्चं भवति; सत्यगुरुमार्गानुसारं भगवतः नाम जपत |

ਗੁਰਮੁਖਿ ਹਰਿ ਪੜੀਐ ਗੁਰਮੁਖਿ ਹਰਿ ਸੁਣੀਐ ਹਰਿ ਜਪਤ ਸੁਣਤ ਦੁਖੁ ਜਾਇ ਜੀਉ ॥
गुरमुखि हरि पड़ीऐ गुरमुखि हरि सुणीऐ हरि जपत सुणत दुखु जाइ जीउ ॥

यथा गुरमुख, भगवतः पठित; यथा गुर्मुख, भगवन्तं शृणु। जपं श्रवणं च भगवतः नाम, वेदना प्रयाति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਿਆ ਦੁਖੁ ਬਿਨਸਿਆ ਹਰਿ ਨਾਮੁ ਪਰਮ ਸੁਖੁ ਪਾਇਆ ॥
हरि हरि नामु जपिआ दुखु बिनसिआ हरि नामु परम सुखु पाइआ ॥

हर हर हर नाम जपते वेदना निवर्तन्ते। भगवतः नाम्ना परमा शान्तिः लभ्यते ।

ਸਤਿਗੁਰ ਗਿਆਨੁ ਬਲਿਆ ਘਟਿ ਚਾਨਣੁ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਗਵਾਇਆ ॥
सतिगुर गिआनु बलिआ घटि चानणु अगिआनु अंधेरु गवाइआ ॥

सत्यगुरुस्य आध्यात्मिकप्रज्ञा हृदयं प्रकाशयति; अयं ज्योतिः आध्यात्मिकअज्ञानस्य अन्धकारं दूरीकरोति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਤਿਨੀ ਆਰਾਧਿਆ ਜਿਨ ਮਸਤਕਿ ਧੁਰਿ ਲਿਖਿ ਪਾਇ ਜੀਉ ॥
हरि हरि नामु तिनी आराधिआ जिन मसतकि धुरि लिखि पाइ जीउ ॥

ते एव भगवतः नाम हरं हरं ध्यायन्ति यस्य ललाटेषु तादृशं दैवं लिखितम्।

ਹਰਿ ਨਾਮੁ ਪਦਾਰਥੁ ਕਲਿਜੁਗਿ ਊਤਮੁ ਹਰਿ ਜਪੀਐ ਸਤਿਗੁਰ ਭਾਇ ਜੀਉ ॥੨॥
हरि नामु पदारथु कलिजुगि ऊतमु हरि जपीऐ सतिगुर भाइ जीउ ॥२॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामधनं सर्वाधिकं उच्चं भवति; सत्यगुरुमार्गानुसारं भगवतः नाम जपत | ||२||

ਹਰਿ ਹਰਿ ਮਨਿ ਭਾਇਆ ਪਰਮ ਸੁਖ ਪਾਇਆ ਹਰਿ ਲਾਹਾ ਪਦੁ ਨਿਰਬਾਣੁ ਜੀਉ ॥
हरि हरि मनि भाइआ परम सुख पाइआ हरि लाहा पदु निरबाणु जीउ ॥

हर हर हरं प्रेम्णा मनः परां शान्तिं लभते। स लभते लभते भगवान् नाम्न, निर्वाण अवस्था।

ਹਰਿ ਪ੍ਰੀਤਿ ਲਗਾਈ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ਭ੍ਰਮੁ ਚੂਕਾ ਆਵਣੁ ਜਾਣੁ ਜੀਉ ॥
हरि प्रीति लगाई हरि नामु सखाई भ्रमु चूका आवणु जाणु जीउ ॥

सः भगवतः प्रेम्णः आलिंगयति, भगवतः नाम तस्य सहचरः भवति। तस्य संशयाः, तस्य आगमनं च समाप्तं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430