श्री गुरु ग्रन्थ साहिबः

पुटः - 170


ਹਰਿ ਕਾ ਨਾਮੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਚਾਖਿਆ ਮਿਲਿ ਸਤਿਗੁਰ ਮੀਠ ਰਸ ਗਾਨੇ ॥੨॥
हरि का नामु अंम्रित रसु चाखिआ मिलि सतिगुर मीठ रस गाने ॥२॥

मया सच्चिगुरुं मिलित्वा नामस्य अम्ब्रोसियलामृतं भगवतः नाम आस्वादितम्। इक्षुरस इव मधुरम् । ||२||

ਜਿਨ ਕਉ ਗੁਰੁ ਸਤਿਗੁਰੁ ਨਹੀ ਭੇਟਿਆ ਤੇ ਸਾਕਤ ਮੂੜ ਦਿਵਾਨੇ ॥
जिन कउ गुरु सतिगुरु नही भेटिआ ते साकत मूड़ दिवाने ॥

ये गुरुं सच्चं गुरुं न मिलितवन्तः ते मूर्खाः उन्मत्ताः च सन्ति - ते अश्रद्धाः निन्दकाः सन्ति।

ਤਿਨ ਕੇ ਕਰਮਹੀਨ ਧੁਰਿ ਪਾਏ ਦੇਖਿ ਦੀਪਕੁ ਮੋਹਿ ਪਚਾਨੇ ॥੩॥
तिन के करमहीन धुरि पाए देखि दीपकु मोहि पचाने ॥३॥

येषां पूर्वनिर्धारितं यत् तेषां सत्कर्म सर्वथा नास्ति - भावात्मकसङ्गदीपं प्रेक्षमाणाः ते दह्यन्ते, ज्वालायां पतङ्गाः इव। ||३||

ਜਿਨ ਕਉ ਤੁਮ ਦਇਆ ਕਰਿ ਮੇਲਹੁ ਤੇ ਹਰਿ ਹਰਿ ਸੇਵ ਲਗਾਨੇ ॥
जिन कउ तुम दइआ करि मेलहु ते हरि हरि सेव लगाने ॥

ये त्वया दयया सह मिलिताः भगवन् तव सेवानिबद्धाः।

ਜਨ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰਿ ਜਪਿ ਪ੍ਰਗਟੇ ਮਤਿ ਗੁਰਮਤਿ ਨਾਮਿ ਸਮਾਨੇ ॥੪॥੪॥੧੮॥੫੬॥
जन नानक हरि हरि हरि जपि प्रगटे मति गुरमति नामि समाने ॥४॥४॥१८॥५६॥

सेवकः नानकः भगवतः नाम हर हर हर हर इति जपति। सः प्रसिद्धः अस्ति, गुरुशिक्षायाः माध्यमेन सः नाम्नि विलीयते। ||४||४||१८||५६||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਮੇਰੇ ਮਨ ਸੋ ਪ੍ਰਭੁ ਸਦਾ ਨਾਲਿ ਹੈ ਸੁਆਮੀ ਕਹੁ ਕਿਥੈ ਹਰਿ ਪਹੁ ਨਸੀਐ ॥
मेरे मन सो प्रभु सदा नालि है सुआमी कहु किथै हरि पहु नसीऐ ॥

हे मम मनसि ईश्वरः सदा त्वया सह अस्ति; सः भवतः प्रभुः स्वामी च अस्ति। कथयतु भगवतः दूरं गन्तुं कुत्र धावितुं शक्नोषि ।

ਹਰਿ ਆਪੇ ਬਖਸਿ ਲਏ ਪ੍ਰਭੁ ਸਾਚਾ ਹਰਿ ਆਪਿ ਛਡਾਏ ਛੁਟੀਐ ॥੧॥
हरि आपे बखसि लए प्रभु साचा हरि आपि छडाए छुटीऐ ॥१॥

सच्चः प्रभुः ईश्वरः एव क्षमाम् अयच्छति; वयं तदा एव मुक्ताः भवेम यदा प्रभुः एव अस्मान् मुक्तं करोति। ||१||

ਮੇਰੇ ਮਨ ਜਪਿ ਹਰਿ ਹਰਿ ਹਰਿ ਮਨਿ ਜਪੀਐ ॥
मेरे मन जपि हरि हरि हरि मनि जपीऐ ॥

हे मम मनसि भगवतः नाम हर हर हर हर - मनसे जप।

ਸਤਿਗੁਰ ਕੀ ਸਰਣਾਈ ਭਜਿ ਪਉ ਮੇਰੇ ਮਨਾ ਗੁਰ ਸਤਿਗੁਰ ਪੀਛੈ ਛੁਟੀਐ ॥੧॥ ਰਹਾਉ ॥
सतिगुर की सरणाई भजि पउ मेरे मना गुर सतिगुर पीछै छुटीऐ ॥१॥ रहाउ ॥

शीघ्रं इदानीं सच्चिगुरुस्य अभयारण्यं प्रति धावतु, हे मम मनसि; गुरुं सच्चं गुरुं अनुसृत्य त्वं मोक्षं प्राप्स्यसि। ||१||विराम||

ਮੇਰੇ ਮਨ ਸੇਵਹੁ ਸੋ ਪ੍ਰਭ ਸ੍ਰਬ ਸੁਖਦਾਤਾ ਜਿਤੁ ਸੇਵਿਐ ਨਿਜ ਘਰਿ ਵਸੀਐ ॥
मेरे मन सेवहु सो प्रभ स्रब सुखदाता जितु सेविऐ निज घरि वसीऐ ॥

हे मम मनः सर्वशान्तिप्रदं ईश्वरं सेवस्व; तं सेवन् स्वगृहे गहने निवसितुं आगमिष्यसि ।

ਗੁਰਮੁਖਿ ਜਾਇ ਲਹਹੁ ਘਰੁ ਅਪਨਾ ਘਸਿ ਚੰਦਨੁ ਹਰਿ ਜਸੁ ਘਸੀਐ ॥੨॥
गुरमुखि जाइ लहहु घरु अपना घसि चंदनु हरि जसु घसीऐ ॥२॥

गुरमुखत्वेन गत्वा स्वगृहं प्रविशतु; भगवतः स्तुतिचन्दनतैलेन आत्मनः अभिषेकं कुरुत। ||२||

ਮੇਰੇ ਮਨ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਜਸੁ ਊਤਮੁ ਲੈ ਲਾਹਾ ਹਰਿ ਮਨਿ ਹਸੀਐ ॥
मेरे मन हरि हरि हरि हरि हरि जसु ऊतमु लै लाहा हरि मनि हसीऐ ॥

हर हर हर हर हर हर हर स्तुति उदात्तानि उदात्तानि मनसि। भगवन्नामलाभं अर्जय, ते मनः सुखी भवतु।

ਹਰਿ ਹਰਿ ਆਪਿ ਦਇਆ ਕਰਿ ਦੇਵੈ ਤਾ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਰਸੁ ਚਖੀਐ ॥੩॥
हरि हरि आपि दइआ करि देवै ता अंम्रितु हरि रसु चखीऐ ॥३॥

यदि भगवान् हरः हरः दयायाः कृते तत् प्रयच्छति तर्हि वयं भगवतः नामस्य अम्ब्रोसियलसारं भागं गृह्णामः। ||३||

ਮੇਰੇ ਮਨ ਨਾਮ ਬਿਨਾ ਜੋ ਦੂਜੈ ਲਾਗੇ ਤੇ ਸਾਕਤ ਨਰ ਜਮਿ ਘੁਟੀਐ ॥
मेरे मन नाम बिना जो दूजै लागे ते साकत नर जमि घुटीऐ ॥

हे मम मनसि नाम विना भगवतः नाम द्वैतसक्ताः ते अश्रद्धाः निन्दकाः मृत्युदूतेन गलिताः भवन्ति।

ਤੇ ਸਾਕਤ ਚੋਰ ਜਿਨਾ ਨਾਮੁ ਵਿਸਾਰਿਆ ਮਨ ਤਿਨ ਕੈ ਨਿਕਟਿ ਨ ਭਿਟੀਐ ॥੪॥
ते साकत चोर जिना नामु विसारिआ मन तिन कै निकटि न भिटीऐ ॥४॥

एतादृशाः अश्रद्धाः निन्दकाः नाम विस्मृताः चोराः सन्ति। हे मम मनसि तेषां समीपं अपि मा गच्छ । ||४||

ਮੇਰੇ ਮਨ ਸੇਵਹੁ ਅਲਖ ਨਿਰੰਜਨ ਨਰਹਰਿ ਜਿਤੁ ਸੇਵਿਐ ਲੇਖਾ ਛੁਟੀਐ ॥
मेरे मन सेवहु अलख निरंजन नरहरि जितु सेविऐ लेखा छुटीऐ ॥

हे मम मनः अज्ञेयं अमलं च भगवन्तं पुरुषसिंहं सेवस्व; तस्य सेवां कुर्वन् भवतः खातं शुद्धं भविष्यति।

ਜਨ ਨਾਨਕ ਹਰਿ ਪ੍ਰਭਿ ਪੂਰੇ ਕੀਏ ਖਿਨੁ ਮਾਸਾ ਤੋਲੁ ਨ ਘਟੀਐ ॥੫॥੫॥੧੯॥੫੭॥
जन नानक हरि प्रभि पूरे कीए खिनु मासा तोलु न घटीऐ ॥५॥५॥१९॥५७॥

भगवान् ईश्वरः सेवकं नानकं सिद्धं कृतवान्; सः क्षुद्रकणेन अपि न न्यूनीकरोति। ||५||५||१९||५७||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਹਮਰੇ ਪ੍ਰਾਨ ਵਸਗਤਿ ਪ੍ਰਭ ਤੁਮਰੈ ਮੇਰਾ ਜੀਉ ਪਿੰਡੁ ਸਭ ਤੇਰੀ ॥
हमरे प्रान वसगति प्रभ तुमरै मेरा जीउ पिंडु सभ तेरी ॥

मम जीवनस्य निःश्वासः तव सामर्थ्ये अस्ति, ईश्वर; मम आत्मा शरीरं च सर्वथा भवतः एव।

ਦਇਆ ਕਰਹੁ ਹਰਿ ਦਰਸੁ ਦਿਖਾਵਹੁ ਮੇਰੈ ਮਨਿ ਤਨਿ ਲੋਚ ਘਣੇਰੀ ॥੧॥
दइआ करहु हरि दरसु दिखावहु मेरै मनि तनि लोच घणेरी ॥१॥

करुणा मे भव, दर्शनं च भगवद्दर्शनं मम। मम मनसः शरीरस्य च अन्तः एतादृशी महती आकांक्षा अस्ति! ||१||

ਰਾਮ ਮੇਰੈ ਮਨਿ ਤਨਿ ਲੋਚ ਮਿਲਣ ਹਰਿ ਕੇਰੀ ॥
राम मेरै मनि तनि लोच मिलण हरि केरी ॥

मम मनसः शरीरे च तादृशी महती आकांक्षा भगवन् मिलितुं मम भगवन् ।

ਗੁਰ ਕ੍ਰਿਪਾਲਿ ਕ੍ਰਿਪਾ ਕਿੰਚਤ ਗੁਰਿ ਕੀਨੀ ਹਰਿ ਮਿਲਿਆ ਆਇ ਪ੍ਰਭੁ ਮੇਰੀ ॥੧॥ ਰਹਾਉ ॥
गुर क्रिपालि क्रिपा किंचत गुरि कीनी हरि मिलिआ आइ प्रभु मेरी ॥१॥ रहाउ ॥

यदा गुरुः दयालुः गुरुः मयि किञ्चित् एव दयां कृतवान् तदा मम भगवान् ईश्वरः आगत्य मां मिलितवान्। ||१||विराम||

ਜੋ ਹਮਰੈ ਮਨ ਚਿਤਿ ਹੈ ਸੁਆਮੀ ਸਾ ਬਿਧਿ ਤੁਮ ਹਰਿ ਜਾਨਹੁ ਮੇਰੀ ॥
जो हमरै मन चिति है सुआमी सा बिधि तुम हरि जानहु मेरी ॥

यद् मम चेतनचित्ते भगवन् गुरो च - सा मम स्थितिः त्वदैव ज्ञायते भगवन्।

ਅਨਦਿਨੁ ਨਾਮੁ ਜਪੀ ਸੁਖੁ ਪਾਈ ਨਿਤ ਜੀਵਾ ਆਸ ਹਰਿ ਤੇਰੀ ॥੨॥
अनदिनु नामु जपी सुखु पाई नित जीवा आस हरि तेरी ॥२॥

रात्रौ दिवा तव नाम जपामि शान्तिं प्राप्नोमि । त्वयि आशां स्थापयित्वा जीवामि भगवन् । ||२||

ਗੁਰਿ ਸਤਿਗੁਰਿ ਦਾਤੈ ਪੰਥੁ ਬਤਾਇਆ ਹਰਿ ਮਿਲਿਆ ਆਇ ਪ੍ਰਭੁ ਮੇਰੀ ॥
गुरि सतिगुरि दातै पंथु बताइआ हरि मिलिआ आइ प्रभु मेरी ॥

गुरुः सच्चः गुरुः दाता मम मार्गं दर्शितवान्; मम प्रभुः परमेश्वरः आगत्य मां मिलितवान्।

ਅਨਦਿਨੁ ਅਨਦੁ ਭਇਆ ਵਡਭਾਗੀ ਸਭ ਆਸ ਪੁਜੀ ਜਨ ਕੇਰੀ ॥੩॥
अनदिनु अनदु भइआ वडभागी सभ आस पुजी जन केरी ॥३॥

रात्रौ दिवा च आनन्देन पूरितः अस्मि; महता सौभाग्येन तस्य विनयशीलस्य सेवकस्य सर्वाणि आशाः पूर्णाः अभवन् । ||३||

ਜਗੰਨਾਥ ਜਗਦੀਸੁਰ ਕਰਤੇ ਸਭ ਵਸਗਤਿ ਹੈ ਹਰਿ ਕੇਰੀ ॥
जगंनाथ जगदीसुर करते सभ वसगति है हरि केरी ॥

जगत्पते सर्वं तव वशतः ।

ਜਨ ਨਾਨਕ ਸਰਣਾਗਤਿ ਆਏ ਹਰਿ ਰਾਖਹੁ ਪੈਜ ਜਨ ਕੇਰੀ ॥੪॥੬॥੨੦॥੫੮॥
जन नानक सरणागति आए हरि राखहु पैज जन केरी ॥४॥६॥२०॥५८॥

सेवकः नानकः तव अभयारण्यम् आगतः भगवन्; कृपया, तव विनयशीलस्य सेवकस्य मानं रक्षतु। ||४||६||२०||५८||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਇਹੁ ਮਨੂਆ ਖਿਨੁ ਨ ਟਿਕੈ ਬਹੁ ਰੰਗੀ ਦਹ ਦਹ ਦਿਸਿ ਚਲਿ ਚਲਿ ਹਾਢੇ ॥
इहु मनूआ खिनु न टिकै बहु रंगी दह दह दिसि चलि चलि हाढे ॥

न निश्चलं मनः क्षणमपि धारयति। सर्वविक्षेपैर्विक्षिप्तं दशदिशं निरर्थकं परिभ्रमति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430