मया सच्चिगुरुं मिलित्वा नामस्य अम्ब्रोसियलामृतं भगवतः नाम आस्वादितम्। इक्षुरस इव मधुरम् । ||२||
ये गुरुं सच्चं गुरुं न मिलितवन्तः ते मूर्खाः उन्मत्ताः च सन्ति - ते अश्रद्धाः निन्दकाः सन्ति।
येषां पूर्वनिर्धारितं यत् तेषां सत्कर्म सर्वथा नास्ति - भावात्मकसङ्गदीपं प्रेक्षमाणाः ते दह्यन्ते, ज्वालायां पतङ्गाः इव। ||३||
ये त्वया दयया सह मिलिताः भगवन् तव सेवानिबद्धाः।
सेवकः नानकः भगवतः नाम हर हर हर हर इति जपति। सः प्रसिद्धः अस्ति, गुरुशिक्षायाः माध्यमेन सः नाम्नि विलीयते। ||४||४||१८||५६||
गौरी पूरबी, चतुर्थ मेहलः : १.
हे मम मनसि ईश्वरः सदा त्वया सह अस्ति; सः भवतः प्रभुः स्वामी च अस्ति। कथयतु भगवतः दूरं गन्तुं कुत्र धावितुं शक्नोषि ।
सच्चः प्रभुः ईश्वरः एव क्षमाम् अयच्छति; वयं तदा एव मुक्ताः भवेम यदा प्रभुः एव अस्मान् मुक्तं करोति। ||१||
हे मम मनसि भगवतः नाम हर हर हर हर - मनसे जप।
शीघ्रं इदानीं सच्चिगुरुस्य अभयारण्यं प्रति धावतु, हे मम मनसि; गुरुं सच्चं गुरुं अनुसृत्य त्वं मोक्षं प्राप्स्यसि। ||१||विराम||
हे मम मनः सर्वशान्तिप्रदं ईश्वरं सेवस्व; तं सेवन् स्वगृहे गहने निवसितुं आगमिष्यसि ।
गुरमुखत्वेन गत्वा स्वगृहं प्रविशतु; भगवतः स्तुतिचन्दनतैलेन आत्मनः अभिषेकं कुरुत। ||२||
हर हर हर हर हर हर हर स्तुति उदात्तानि उदात्तानि मनसि। भगवन्नामलाभं अर्जय, ते मनः सुखी भवतु।
यदि भगवान् हरः हरः दयायाः कृते तत् प्रयच्छति तर्हि वयं भगवतः नामस्य अम्ब्रोसियलसारं भागं गृह्णामः। ||३||
हे मम मनसि नाम विना भगवतः नाम द्वैतसक्ताः ते अश्रद्धाः निन्दकाः मृत्युदूतेन गलिताः भवन्ति।
एतादृशाः अश्रद्धाः निन्दकाः नाम विस्मृताः चोराः सन्ति। हे मम मनसि तेषां समीपं अपि मा गच्छ । ||४||
हे मम मनः अज्ञेयं अमलं च भगवन्तं पुरुषसिंहं सेवस्व; तस्य सेवां कुर्वन् भवतः खातं शुद्धं भविष्यति।
भगवान् ईश्वरः सेवकं नानकं सिद्धं कृतवान्; सः क्षुद्रकणेन अपि न न्यूनीकरोति। ||५||५||१९||५७||
गौरी पूरबी, चतुर्थ मेहलः : १.
मम जीवनस्य निःश्वासः तव सामर्थ्ये अस्ति, ईश्वर; मम आत्मा शरीरं च सर्वथा भवतः एव।
करुणा मे भव, दर्शनं च भगवद्दर्शनं मम। मम मनसः शरीरस्य च अन्तः एतादृशी महती आकांक्षा अस्ति! ||१||
मम मनसः शरीरे च तादृशी महती आकांक्षा भगवन् मिलितुं मम भगवन् ।
यदा गुरुः दयालुः गुरुः मयि किञ्चित् एव दयां कृतवान् तदा मम भगवान् ईश्वरः आगत्य मां मिलितवान्। ||१||विराम||
यद् मम चेतनचित्ते भगवन् गुरो च - सा मम स्थितिः त्वदैव ज्ञायते भगवन्।
रात्रौ दिवा तव नाम जपामि शान्तिं प्राप्नोमि । त्वयि आशां स्थापयित्वा जीवामि भगवन् । ||२||
गुरुः सच्चः गुरुः दाता मम मार्गं दर्शितवान्; मम प्रभुः परमेश्वरः आगत्य मां मिलितवान्।
रात्रौ दिवा च आनन्देन पूरितः अस्मि; महता सौभाग्येन तस्य विनयशीलस्य सेवकस्य सर्वाणि आशाः पूर्णाः अभवन् । ||३||
जगत्पते सर्वं तव वशतः ।
सेवकः नानकः तव अभयारण्यम् आगतः भगवन्; कृपया, तव विनयशीलस्य सेवकस्य मानं रक्षतु। ||४||६||२०||५८||
गौरी पूरबी, चतुर्थ मेहलः : १.
न निश्चलं मनः क्षणमपि धारयति। सर्वविक्षेपैर्विक्षिप्तं दशदिशं निरर्थकं परिभ्रमति ।