श्री गुरु ग्रन्थ साहिबः

पुटः - 1336


ਗਾਵਤ ਸੁਨਤ ਦੋਊ ਭਏ ਮੁਕਤੇ ਜਿਨਾ ਗੁਰਮੁਖਿ ਖਿਨੁ ਹਰਿ ਪੀਕ ॥੧॥
गावत सुनत दोऊ भए मुकते जिना गुरमुखि खिनु हरि पीक ॥१॥

गायकः श्रोता च मुक्तौ भवतः, यदा गुरमुखत्वेन भगवन्नाम्नि क्षणमपि पिबन्ति। ||१||

ਮੇਰੈ ਮਨਿ ਹਰਿ ਹਰਿ ਰਾਮ ਨਾਮੁ ਰਸੁ ਟੀਕ ॥
मेरै मनि हरि हरि राम नामु रसु टीक ॥

हरः हर इति भगवन्नामस्य उदात्ततत्त्वं मम मनसि निहितम् अस्ति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਸੀਤਲ ਜਲੁ ਪਾਇਆ ਹਰਿ ਹਰਿ ਨਾਮੁ ਪੀਆ ਰਸੁ ਝੀਕ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि नामु सीतल जलु पाइआ हरि हरि नामु पीआ रसु झीक ॥१॥ रहाउ ॥

गुरमुखत्वेन मया नामस्य शीतलं, शान्तं जलं प्राप्तम्। हर, हर नाम भगवतः उदात्ततत्त्वे पिबामि उत्सुकता | ||१||विराम||

ਜਿਨ ਹਰਿ ਹਿਰਦੈ ਪ੍ਰੀਤਿ ਲਗਾਨੀ ਤਿਨਾ ਮਸਤਕਿ ਊਜਲ ਟੀਕ ॥
जिन हरि हिरदै प्रीति लगानी तिना मसतकि ऊजल टीक ॥

येषां हृदयं भगवतः प्रेम्णा ओतप्रोतं भवति तेषां ललाटे दीप्तिशुद्धतायाः चिह्नं भवति ।

ਹਰਿ ਜਨ ਸੋਭਾ ਸਭ ਜਗ ਊਪਰਿ ਜਿਉ ਵਿਚਿ ਉਡਵਾ ਸਸਿ ਕੀਕ ॥੨॥
हरि जन सोभा सभ जग ऊपरि जिउ विचि उडवा ससि कीक ॥२॥

भगवतः विनयशीलस्य सेवकस्य महिमा नक्षत्राणां मध्ये चन्द्रः इव सम्पूर्णे जगति प्रकटितः अस्ति। ||२||

ਜਿਨ ਹਰਿ ਹਿਰਦੈ ਨਾਮੁ ਨ ਵਸਿਓ ਤਿਨ ਸਭਿ ਕਾਰਜ ਫੀਕ ॥
जिन हरि हिरदै नामु न वसिओ तिन सभि कारज फीक ॥

येषां हृदयं भगवतः नाम्ना न पूरितम् - तेषां सर्वे कार्याणि निरर्थकानि अस्वादयुक्तानि च सन्ति।

ਜੈਸੇ ਸੀਗਾਰੁ ਕਰੈ ਦੇਹ ਮਾਨੁਖ ਨਾਮ ਬਿਨਾ ਨਕਟੇ ਨਕ ਕੀਕ ॥੩॥
जैसे सीगारु करै देह मानुख नाम बिना नकटे नक कीक ॥३॥

शरीरं अलङ्कृत्य अलङ्कारयन्ति, किन्तु नाम विना तेषां नासिका छिन्ना इव दृश्यन्ते। ||३||

ਘਟਿ ਘਟਿ ਰਮਈਆ ਰਮਤ ਰਾਮ ਰਾਇ ਸਭ ਵਰਤੈ ਸਭ ਮਹਿ ਈਕ ॥
घटि घटि रमईआ रमत राम राइ सभ वरतै सभ महि ईक ॥

सार्वभौमः एकैकं हृदयं व्याप्नोति; एकः भगवान् सर्वत्र सर्वव्यापी अस्ति।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ਗੁਰ ਬਚਨ ਧਿਆਇਓ ਘਰੀ ਮੀਕ ॥੪॥੩॥
जन नानक कउ हरि किरपा धारी गुर बचन धिआइओ घरी मीक ॥४॥३॥

भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; गुरुशिक्षायाः वचनस्य माध्यमेन अहं क्षणमात्रेण भगवतः ध्यानं कृतवान्। ||४||३||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੪ ॥
प्रभाती महला ४ ॥

प्रभाती, चतुर्थ मेहल: १.

ਅਗਮ ਦਇਆਲ ਕ੍ਰਿਪਾ ਪ੍ਰਭਿ ਧਾਰੀ ਮੁਖਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਹਮ ਕਹੇ ॥
अगम दइआल क्रिपा प्रभि धारी मुखि हरि हरि नामु हम कहे ॥

ईश्वरः दुर्गमः दयालुः च मां स्वस्य दयायाः वर्षणं कृतवान्; हरं हरं मुखेन भगवतः नाम जपेम् |

ਪਤਿਤ ਪਾਵਨ ਹਰਿ ਨਾਮੁ ਧਿਆਇਓ ਸਭਿ ਕਿਲਬਿਖ ਪਾਪ ਲਹੇ ॥੧॥
पतित पावन हरि नामु धिआइओ सभि किलबिख पाप लहे ॥१॥

ध्यायामि भगवतः पापानां शुद्धिकरणं नाम; अहं सर्वपापदोषेभ्यः मुक्तः अस्मि। ||१||

ਜਪਿ ਮਨ ਰਾਮ ਨਾਮੁ ਰਵਿ ਰਹੇ ॥
जपि मन राम नामु रवि रहे ॥

सर्वव्यापी भगवतः नाम जपे मनसि।

ਦੀਨ ਦਇਆਲੁ ਦੁਖ ਭੰਜਨੁ ਗਾਇਓ ਗੁਰਮਤਿ ਨਾਮੁ ਪਦਾਰਥੁ ਲਹੇ ॥੧॥ ਰਹਾਉ ॥
दीन दइआलु दुख भंजनु गाइओ गुरमति नामु पदारथु लहे ॥१॥ रहाउ ॥

भगवतः स्तुतिं गायामि नम्रेषु दयालुः दुःखनाशनम् | गुरुशिक्षां अनुसृत्य नाम धनं भगवतः नाम सङ्गृह्णामि। ||१||विराम||

ਕਾਇਆ ਨਗਰਿ ਨਗਰਿ ਹਰਿ ਬਸਿਓ ਮਤਿ ਗੁਰਮਤਿ ਹਰਿ ਹਰਿ ਸਹੇ ॥
काइआ नगरि नगरि हरि बसिओ मति गुरमति हरि हरि सहे ॥

भगवान् देहग्रामे तिष्ठति; गुरुशिक्षायाः प्रज्ञायाः माध्यमेन प्रभुः हरः हरः प्रकाशितः भवति।

ਸਰੀਰਿ ਸਰੋਵਰਿ ਨਾਮੁ ਹਰਿ ਪ੍ਰਗਟਿਓ ਘਰਿ ਮੰਦਰਿ ਹਰਿ ਪ੍ਰਭੁ ਲਹੇ ॥੨॥
सरीरि सरोवरि नामु हरि प्रगटिओ घरि मंदरि हरि प्रभु लहे ॥२॥

शरीरस्य सरसि भगवतः नाम प्रकाशितम् अस्ति। स्वस्य गृहस्य भवनस्य च अन्तः मया भगवान् ईश्वरः प्राप्तः। ||२||

ਜੋ ਨਰ ਭਰਮਿ ਭਰਮਿ ਉਦਿਆਨੇ ਤੇ ਸਾਕਤ ਮੂੜ ਮੁਹੇ ॥
जो नर भरमि भरमि उदिआने ते साकत मूड़ मुहे ॥

ये भूताः संशयप्रान्तरे भ्रमन्ति - ते अश्रद्धाः निन्दकाः मूर्खाः, लुण्ठिताः च।

ਜਿਉ ਮ੍ਰਿਗ ਨਾਭਿ ਬਸੈ ਬਾਸੁ ਬਸਨਾ ਭ੍ਰਮਿ ਭ੍ਰਮਿਓ ਝਾਰ ਗਹੇ ॥੩॥
जिउ म्रिग नाभि बसै बासु बसना भ्रमि भ्रमिओ झार गहे ॥३॥

ते मृगवत्: कस्तूरीगन्धः स्वस्य नाभितः आगच्छति, परन्तु सः गुल्मेषु अन्वेष्य भ्रमति, परिभ्रमति च। ||३||

ਤੁਮ ਵਡ ਅਗਮ ਅਗਾਧਿ ਬੋਧਿ ਪ੍ਰਭ ਮਤਿ ਦੇਵਹੁ ਹਰਿ ਪ੍ਰਭ ਲਹੇ ॥
तुम वड अगम अगाधि बोधि प्रभ मति देवहु हरि प्रभ लहे ॥

त्वं महान् अगम्यः च असि; तव प्रज्ञा देव गहना अबोधनीया च। तेन प्रज्ञां मां देहि भगवन्, येन अहं त्वां प्राप्नुयाम् ।

ਜਨ ਨਾਨਕ ਕਉ ਗੁਰਿ ਹਾਥੁ ਸਿਰਿ ਧਰਿਓ ਹਰਿ ਰਾਮ ਨਾਮਿ ਰਵਿ ਰਹੇ ॥੪॥੪॥
जन नानक कउ गुरि हाथु सिरि धरिओ हरि राम नामि रवि रहे ॥४॥४॥

गुरुणा सेवकस्य नानकस्य उपरि हस्तं स्थापितं; सः भगवतः नाम जपति। ||४||४||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੪ ॥
प्रभाती महला ४ ॥

प्रभाती, चतुर्थ मेहल: १.

ਮਨਿ ਲਾਗੀ ਪ੍ਰੀਤਿ ਰਾਮ ਨਾਮ ਹਰਿ ਹਰਿ ਜਪਿਓ ਹਰਿ ਪ੍ਰਭੁ ਵਡਫਾ ॥
मनि लागी प्रीति राम नाम हरि हरि जपिओ हरि प्रभु वडफा ॥

मम मनः भगवतः नाम हर, हर; अहं महान् भगवन्तं ईश्वरं ध्यायामि।

ਸਤਿਗੁਰ ਬਚਨ ਸੁਖਾਨੇ ਹੀਅਰੈ ਹਰਿ ਧਾਰੀ ਹਰਿ ਪ੍ਰਭ ਕ੍ਰਿਪਫਾ ॥੧॥
सतिगुर बचन सुखाने हीअरै हरि धारी हरि प्रभ क्रिपफा ॥१॥

सत्यगुरुवचनं मम हृदये प्रियं जातम्। भगवान् ईश्वरः मां स्वस्य अनुग्रहस्य वर्षणं कृतवान्। ||१||

ਮੇਰੇ ਮਨ ਭਜੁ ਰਾਮ ਨਾਮ ਹਰਿ ਨਿਮਖਫਾ ॥
मेरे मन भजु राम नाम हरि निमखफा ॥

स्पन्दस्व ध्याय भगवन्नामं प्रतिक्षणं मनः।

ਹਰਿ ਹਰਿ ਦਾਨੁ ਦੀਓ ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮਾ ਮਨਿ ਤਨਿ ਬਸਫਾ ॥੧॥ ਰਹਾਉ ॥
हरि हरि दानु दीओ गुरि पूरै हरि नामा मनि तनि बसफा ॥१॥ रहाउ ॥

सिद्धगुरुना भगवता नाम हर हर हर। भगवतः नाम मम मनसि शरीरे च तिष्ठति। ||१||विराम||

ਕਾਇਆ ਨਗਰਿ ਵਸਿਓ ਘਰਿ ਮੰਦਰਿ ਜਪਿ ਸੋਭਾ ਗੁਰਮੁਖਿ ਕਰਪਫਾ ॥
काइआ नगरि वसिओ घरि मंदरि जपि सोभा गुरमुखि करपफा ॥

देहग्रामे मम गृहे भवने च भगवान् तिष्ठति। गुरमुखत्वेन तस्य महिमा ध्यायामि।

ਹਲਤਿ ਪਲਤਿ ਜਨ ਭਏ ਸੁਹੇਲੇ ਮੁਖ ਊਜਲ ਗੁਰਮੁਖਿ ਤਰਫਾ ॥੨॥
हलति पलति जन भए सुहेले मुख ऊजल गुरमुखि तरफा ॥२॥

इतः परं च भगवतः विनयशीलाः सेवकाः अलङ्कृताः, उन्नताः च भवन्ति; तेषां मुखं दीप्तिमत्; गुरमुखत्वेन ते पारं वहन्ति। ||२||

ਅਨਭਉ ਹਰਿ ਹਰਿ ਹਰਿ ਲਿਵ ਲਾਗੀ ਹਰਿ ਉਰ ਧਾਰਿਓ ਗੁਰਿ ਨਿਮਖਫਾ ॥
अनभउ हरि हरि हरि लिव लागी हरि उर धारिओ गुरि निमखफा ॥

अहं प्रेम्णा निर्भयेश्वरस्य, हर, हर, हरस्य अनुकूलः अस्मि; गुरुद्वारा मया भगवन्तं हृदये क्षणमात्रेण निहितम्।

ਕੋਟਿ ਕੋਟਿ ਕੇ ਦੋਖ ਸਭ ਜਨ ਕੇ ਹਰਿ ਦੂਰਿ ਕੀਏ ਇਕ ਪਲਫਾ ॥੩॥
कोटि कोटि के दोख सभ जन के हरि दूरि कीए इक पलफा ॥३॥

भगवतः विनयशीलस्य सेवकस्य कोटिकोटिदोषाः, दोषाः च सर्वे क्षणमात्रेण अपहृताः भवन्ति। ||३||

ਤੁਮਰੇ ਜਨ ਤੁਮ ਹੀ ਤੇ ਜਾਨੇ ਪ੍ਰਭ ਜਾਨਿਓ ਜਨ ਤੇ ਮੁਖਫਾ ॥
तुमरे जन तुम ही ते जाने प्रभ जानिओ जन ते मुखफा ॥

तव विनयशीलाः सेवकाः केवलं त्वया एव ज्ञायन्ते, परमेश्वर; त्वां ज्ञात्वा ते परमा भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430