गायकः श्रोता च मुक्तौ भवतः, यदा गुरमुखत्वेन भगवन्नाम्नि क्षणमपि पिबन्ति। ||१||
हरः हर इति भगवन्नामस्य उदात्ततत्त्वं मम मनसि निहितम् अस्ति।
गुरमुखत्वेन मया नामस्य शीतलं, शान्तं जलं प्राप्तम्। हर, हर नाम भगवतः उदात्ततत्त्वे पिबामि उत्सुकता | ||१||विराम||
येषां हृदयं भगवतः प्रेम्णा ओतप्रोतं भवति तेषां ललाटे दीप्तिशुद्धतायाः चिह्नं भवति ।
भगवतः विनयशीलस्य सेवकस्य महिमा नक्षत्राणां मध्ये चन्द्रः इव सम्पूर्णे जगति प्रकटितः अस्ति। ||२||
येषां हृदयं भगवतः नाम्ना न पूरितम् - तेषां सर्वे कार्याणि निरर्थकानि अस्वादयुक्तानि च सन्ति।
शरीरं अलङ्कृत्य अलङ्कारयन्ति, किन्तु नाम विना तेषां नासिका छिन्ना इव दृश्यन्ते। ||३||
सार्वभौमः एकैकं हृदयं व्याप्नोति; एकः भगवान् सर्वत्र सर्वव्यापी अस्ति।
भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; गुरुशिक्षायाः वचनस्य माध्यमेन अहं क्षणमात्रेण भगवतः ध्यानं कृतवान्। ||४||३||
प्रभाती, चतुर्थ मेहल: १.
ईश्वरः दुर्गमः दयालुः च मां स्वस्य दयायाः वर्षणं कृतवान्; हरं हरं मुखेन भगवतः नाम जपेम् |
ध्यायामि भगवतः पापानां शुद्धिकरणं नाम; अहं सर्वपापदोषेभ्यः मुक्तः अस्मि। ||१||
सर्वव्यापी भगवतः नाम जपे मनसि।
भगवतः स्तुतिं गायामि नम्रेषु दयालुः दुःखनाशनम् | गुरुशिक्षां अनुसृत्य नाम धनं भगवतः नाम सङ्गृह्णामि। ||१||विराम||
भगवान् देहग्रामे तिष्ठति; गुरुशिक्षायाः प्रज्ञायाः माध्यमेन प्रभुः हरः हरः प्रकाशितः भवति।
शरीरस्य सरसि भगवतः नाम प्रकाशितम् अस्ति। स्वस्य गृहस्य भवनस्य च अन्तः मया भगवान् ईश्वरः प्राप्तः। ||२||
ये भूताः संशयप्रान्तरे भ्रमन्ति - ते अश्रद्धाः निन्दकाः मूर्खाः, लुण्ठिताः च।
ते मृगवत्: कस्तूरीगन्धः स्वस्य नाभितः आगच्छति, परन्तु सः गुल्मेषु अन्वेष्य भ्रमति, परिभ्रमति च। ||३||
त्वं महान् अगम्यः च असि; तव प्रज्ञा देव गहना अबोधनीया च। तेन प्रज्ञां मां देहि भगवन्, येन अहं त्वां प्राप्नुयाम् ।
गुरुणा सेवकस्य नानकस्य उपरि हस्तं स्थापितं; सः भगवतः नाम जपति। ||४||४||
प्रभाती, चतुर्थ मेहल: १.
मम मनः भगवतः नाम हर, हर; अहं महान् भगवन्तं ईश्वरं ध्यायामि।
सत्यगुरुवचनं मम हृदये प्रियं जातम्। भगवान् ईश्वरः मां स्वस्य अनुग्रहस्य वर्षणं कृतवान्। ||१||
स्पन्दस्व ध्याय भगवन्नामं प्रतिक्षणं मनः।
सिद्धगुरुना भगवता नाम हर हर हर। भगवतः नाम मम मनसि शरीरे च तिष्ठति। ||१||विराम||
देहग्रामे मम गृहे भवने च भगवान् तिष्ठति। गुरमुखत्वेन तस्य महिमा ध्यायामि।
इतः परं च भगवतः विनयशीलाः सेवकाः अलङ्कृताः, उन्नताः च भवन्ति; तेषां मुखं दीप्तिमत्; गुरमुखत्वेन ते पारं वहन्ति। ||२||
अहं प्रेम्णा निर्भयेश्वरस्य, हर, हर, हरस्य अनुकूलः अस्मि; गुरुद्वारा मया भगवन्तं हृदये क्षणमात्रेण निहितम्।
भगवतः विनयशीलस्य सेवकस्य कोटिकोटिदोषाः, दोषाः च सर्वे क्षणमात्रेण अपहृताः भवन्ति। ||३||
तव विनयशीलाः सेवकाः केवलं त्वया एव ज्ञायन्ते, परमेश्वर; त्वां ज्ञात्वा ते परमा भवन्ति।