तस्य स्तुतिं जपन्तु, भगवन्तं शिक्षन्तु, सत्यगुरुं च सेवन्तु; एवं भगवतो नाम हर हर हर ध्याये।
भगवतः प्राङ्गणे सः भवतः प्रसन्नः भविष्यति, भवतः पुनर्जन्मचक्रं न प्रविष्टव्यम्; त्वं भगवतः प्रकाशे दिव्ये हर हर हर हर। ||१||
जपे भगवतः नाम मनसि शान्तिं भवसि ॥
भगवतः स्तुतिः अत्यन्तं उदात्तः, अत्यन्तं उच्चः; सेवन् भगवन्तं हरं हरं हरं मुक्तो भविष्यसि | ||विरामः||
दयायाः निधिः प्रभुः मां आशीर्वादं दत्तवान्, अतः गुरुः भगवतः भक्तिपूजायाः आशीर्वादं दत्तवान्; अहं भगवतः प्रेम्णः भवितुं आगतः।
मया मम चिन्ताः चिन्ताश्च विस्मृत्य, मम हृदये भगवतः नाम निहितम्; नानक भगवता मम मित्रं सहचरं च अभवत् । ||२||२||८||
धनासरी, चतुर्थ मेहलः १.
भगवतः विषये पठन्तु, भगवतः विषये लिखन्तु, भगवतः नाम जपन्तु, भगवतः स्तुतिं च गायन्तु; भगवान् त्वां भयानकं जगत्-समुद्रं पारं वहति।
मनसि वचनेन हृदये च भगवन्तं ध्यायतु सः प्रसन्नः भविष्यति। एवं प्रकारेण भगवतः नाम पुनः पुनः । ||१||
हे मनसि भगवन्तं लोकेश्वरं ध्याय।
साध संगत, पुण्यसङ्गमे सम्मिलित हो सखे।
त्वं नित्यं सुखी भविष्यसि, दिवारात्रौ; भगवतः स्तुतिं गायन्तु जगत्-वनेश्वरस्य | ||विरामः||
यदा भगवान् हरः हरः स्वस्य अनुग्रहदृष्टिं क्षिपति तदा अहं मनसि प्रयत्नः कृतवान्; ध्यात्वा नाम हर हर, मुक्तोऽस्मि।
सेवकस्य नानकस्य गौरवं रक्ष मम भगवन् गुरु; अहं तव अभयारण्यम् अन्विष्य आगतः। ||२||३||९||
धनासरी, चतुर्थ मेहलः १.
चतुरशीतिः सिद्धाः गुरवः बुद्धाः त्रिशतं त्रिंशत् कोटिः देवाः मौनर्षयः सर्वे तव नाम्नः स्पृहन्ति प्रिये भगवन्।
गुरुप्रसादेन दुर्लभाः अल्पाः एव तत् प्राप्नुवन्ति; तेषां ललाटेषु प्रेमभक्तेः पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||१||
हे मनसि भगवतः नाम जप; भगवतः स्तुतिगानम् अत्यन्तं उच्चैः कार्यम् अस्ति।
ये गायन्ति तेषां स्तुतिं शृण्वन्ति च सदा यज्ञोऽस्मि भगवन् । ||विरामः||
अहं तव अभयारण्यम् अन्वेषयामि, हे पोषक ईश्वर, मम प्रभुः, गुरुः च; यत्किमपि त्वं ददासि तत् अहं स्वीकुर्वन् अस्मि ।
हे भगवन् नम्रेषु दयालुः, एतत् आशीर्वादं देहि मे; नानकः भगवतः ध्यानस्मृतिं स्पृहति। ||२||४||१०||
धनासरी, चतुर्थ मेहलः १.
सर्वे सिक्खाः भृत्याः च त्वां पूजयितुं पूजयितुं च आगच्छन्ति; ते भगवतः उदात्तं बाणीं हर हर हरः गायन्ति।
तेषां गायनं श्रवणं च भगवता अनुमोदितं भवति; ते सत्यगुरुक्रमं सत्यं, सर्वथा सत्यं इति स्वीकुर्वन्ति। ||१||
भगवतः स्तुतिं जपन्तु हे दैवभ्रातरः; भगवान् भयङ्करविश्वसमुद्रे तीर्थं तीर्थम्।
ते एव भगवतः प्राङ्गणे प्रशंसन्ति, हे सन्ताः, ये भगवतः प्रवचनं जानन्ति, अवगच्छन्ति च। ||विरामः||
स एव गुरुः, स एव च शिष्यः; भगवान् ईश्वरः एव स्वस्य अद्भुतानि क्रीडाः क्रीडति।
हे भृत्य नानक, स एव भगवता सह विलीयते, यस्य भगवता स्वयं विलीयते; अन्ये सर्वे परित्यक्ताः, किन्तु भगवान् तं प्रेम करोति। ||२||५||११||
धनासरी, चतुर्थ मेहलः १.
प्रभुः कामपूरकः, सर्वथा शान्तिदाता; कामधयना कामधयना गौः तस्य सामर्थ्ये वर्तते।
अतः तादृशं भगवन्तं ध्याय ममात्मने। ततः, त्वं सर्वथा शान्तिं प्राप्स्यसि मम मनसि। ||१||