श्री गुरु ग्रन्थ साहिबः

पुटः - 669


ਗੁਨ ਕਹੁ ਹਰਿ ਲਹੁ ਕਰਿ ਸੇਵਾ ਸਤਿਗੁਰ ਇਵ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥
गुन कहु हरि लहु करि सेवा सतिगुर इव हरि हरि नामु धिआई ॥

तस्य स्तुतिं जपन्तु, भगवन्तं शिक्षन्तु, सत्यगुरुं च सेवन्तु; एवं भगवतो नाम हर हर हर ध्याये।

ਹਰਿ ਦਰਗਹ ਭਾਵਹਿ ਫਿਰਿ ਜਨਮਿ ਨ ਆਵਹਿ ਹਰਿ ਹਰਿ ਹਰਿ ਜੋਤਿ ਸਮਾਈ ॥੧॥
हरि दरगह भावहि फिरि जनमि न आवहि हरि हरि हरि जोति समाई ॥१॥

भगवतः प्राङ्गणे सः भवतः प्रसन्नः भविष्यति, भवतः पुनर्जन्मचक्रं न प्रविष्टव्यम्; त्वं भगवतः प्रकाशे दिव्ये हर हर हर हर। ||१||

ਜਪਿ ਮਨ ਨਾਮੁ ਹਰੀ ਹੋਹਿ ਸਰਬ ਸੁਖੀ ॥
जपि मन नामु हरी होहि सरब सुखी ॥

जपे भगवतः नाम मनसि शान्तिं भवसि ॥

ਹਰਿ ਜਸੁ ਊਚ ਸਭਨਾ ਤੇ ਊਪਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਸੇਵਿ ਛਡਾਈ ॥ ਰਹਾਉ ॥
हरि जसु ऊच सभना ते ऊपरि हरि हरि हरि सेवि छडाई ॥ रहाउ ॥

भगवतः स्तुतिः अत्यन्तं उदात्तः, अत्यन्तं उच्चः; सेवन् भगवन्तं हरं हरं हरं मुक्तो भविष्यसि | ||विरामः||

ਹਰਿ ਕ੍ਰਿਪਾ ਨਿਧਿ ਕੀਨੀ ਗੁਰਿ ਭਗਤਿ ਹਰਿ ਦੀਨੀ ਤਬ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਬਨਿ ਆਈ ॥
हरि क्रिपा निधि कीनी गुरि भगति हरि दीनी तब हरि सिउ प्रीति बनि आई ॥

दयायाः निधिः प्रभुः मां आशीर्वादं दत्तवान्, अतः गुरुः भगवतः भक्तिपूजायाः आशीर्वादं दत्तवान्; अहं भगवतः प्रेम्णः भवितुं आगतः।

ਬਹੁ ਚਿੰਤ ਵਿਸਾਰੀ ਹਰਿ ਨਾਮੁ ਉਰਿ ਧਾਰੀ ਨਾਨਕ ਹਰਿ ਭਏ ਹੈ ਸਖਾਈ ॥੨॥੨॥੮॥
बहु चिंत विसारी हरि नामु उरि धारी नानक हरि भए है सखाई ॥२॥२॥८॥

मया मम चिन्ताः चिन्ताश्च विस्मृत्य, मम हृदये भगवतः नाम निहितम्; नानक भगवता मम मित्रं सहचरं च अभवत् । ||२||२||८||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਹਰਿ ਪੜੁ ਹਰਿ ਲਿਖੁ ਹਰਿ ਜਪਿ ਹਰਿ ਗਾਉ ਹਰਿ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰੀ ॥
हरि पड़ु हरि लिखु हरि जपि हरि गाउ हरि भउजलु पारि उतारी ॥

भगवतः विषये पठन्तु, भगवतः विषये लिखन्तु, भगवतः नाम जपन्तु, भगवतः स्तुतिं च गायन्तु; भगवान् त्वां भयानकं जगत्-समुद्रं पारं वहति।

ਮਨਿ ਬਚਨਿ ਰਿਦੈ ਧਿਆਇ ਹਰਿ ਹੋਇ ਸੰਤੁਸਟੁ ਇਵ ਭਣੁ ਹਰਿ ਨਾਮੁ ਮੁਰਾਰੀ ॥੧॥
मनि बचनि रिदै धिआइ हरि होइ संतुसटु इव भणु हरि नामु मुरारी ॥१॥

मनसि वचनेन हृदये च भगवन्तं ध्यायतु सः प्रसन्नः भविष्यति। एवं प्रकारेण भगवतः नाम पुनः पुनः । ||१||

ਮਨਿ ਜਪੀਐ ਹਰਿ ਜਗਦੀਸ ॥
मनि जपीऐ हरि जगदीस ॥

हे मनसि भगवन्तं लोकेश्वरं ध्याय।

ਮਿਲਿ ਸੰਗਤਿ ਸਾਧੂ ਮੀਤ ॥
मिलि संगति साधू मीत ॥

साध संगत, पुण्यसङ्गमे सम्मिलित हो सखे।

ਸਦਾ ਅਨੰਦੁ ਹੋਵੈ ਦਿਨੁ ਰਾਤੀ ਹਰਿ ਕੀਰਤਿ ਕਰਿ ਬਨਵਾਰੀ ॥ ਰਹਾਉ ॥
सदा अनंदु होवै दिनु राती हरि कीरति करि बनवारी ॥ रहाउ ॥

त्वं नित्यं सुखी भविष्यसि, दिवारात्रौ; भगवतः स्तुतिं गायन्तु जगत्-वनेश्वरस्य | ||विरामः||

ਹਰਿ ਹਰਿ ਕਰੀ ਦ੍ਰਿਸਟਿ ਤਬ ਭਇਓ ਮਨਿ ਉਦਮੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਿਓ ਗਤਿ ਭਈ ਹਮਾਰੀ ॥
हरि हरि करी द्रिसटि तब भइओ मनि उदमु हरि हरि नामु जपिओ गति भई हमारी ॥

यदा भगवान् हरः हरः स्वस्य अनुग्रहदृष्टिं क्षिपति तदा अहं मनसि प्रयत्नः कृतवान्; ध्यात्वा नाम हर हर, मुक्तोऽस्मि।

ਜਨ ਨਾਨਕ ਕੀ ਪਤਿ ਰਾਖੁ ਮੇਰੇ ਸੁਆਮੀ ਹਰਿ ਆਇ ਪਰਿਓ ਹੈ ਸਰਣਿ ਤੁਮਾਰੀ ॥੨॥੩॥੯॥
जन नानक की पति राखु मेरे सुआमी हरि आइ परिओ है सरणि तुमारी ॥२॥३॥९॥

सेवकस्य नानकस्य गौरवं रक्ष मम भगवन् गुरु; अहं तव अभयारण्यम् अन्विष्य आगतः। ||२||३||९||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਚਉਰਾਸੀਹ ਸਿਧ ਬੁਧ ਤੇਤੀਸ ਕੋਟਿ ਮੁਨਿ ਜਨ ਸਭਿ ਚਾਹਹਿ ਹਰਿ ਜੀਉ ਤੇਰੋ ਨਾਉ ॥
चउरासीह सिध बुध तेतीस कोटि मुनि जन सभि चाहहि हरि जीउ तेरो नाउ ॥

चतुरशीतिः सिद्धाः गुरवः बुद्धाः त्रिशतं त्रिंशत् कोटिः देवाः मौनर्षयः सर्वे तव नाम्नः स्पृहन्ति प्रिये भगवन्।

ਗੁਰਪ੍ਰਸਾਦਿ ਕੋ ਵਿਰਲਾ ਪਾਵੈ ਜਿਨ ਕਉ ਲਿਲਾਟਿ ਲਿਖਿਆ ਧੁਰਿ ਭਾਉ ॥੧॥
गुरप्रसादि को विरला पावै जिन कउ लिलाटि लिखिआ धुरि भाउ ॥१॥

गुरुप्रसादेन दुर्लभाः अल्पाः एव तत् प्राप्नुवन्ति; तेषां ललाटेषु प्रेमभक्तेः पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||१||

ਜਪਿ ਮਨ ਰਾਮੈ ਨਾਮੁ ਹਰਿ ਜਸੁ ਊਤਮ ਕਾਮ ॥
जपि मन रामै नामु हरि जसु ऊतम काम ॥

हे मनसि भगवतः नाम जप; भगवतः स्तुतिगानम् अत्यन्तं उच्चैः कार्यम् अस्ति।

ਜੋ ਗਾਵਹਿ ਸੁਣਹਿ ਤੇਰਾ ਜਸੁ ਸੁਆਮੀ ਹਉ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥ ਰਹਾਉ ॥
जो गावहि सुणहि तेरा जसु सुआमी हउ तिन कै सद बलिहारै जाउ ॥ रहाउ ॥

ये गायन्ति तेषां स्तुतिं शृण्वन्ति च सदा यज्ञोऽस्मि भगवन् । ||विरामः||

ਸਰਣਾਗਤਿ ਪ੍ਰਤਿਪਾਲਕ ਹਰਿ ਸੁਆਮੀ ਜੋ ਤੁਮ ਦੇਹੁ ਸੋਈ ਹਉ ਪਾਉ ॥
सरणागति प्रतिपालक हरि सुआमी जो तुम देहु सोई हउ पाउ ॥

अहं तव अभयारण्यम् अन्वेषयामि, हे पोषक ईश्वर, मम प्रभुः, गुरुः च; यत्किमपि त्वं ददासि तत् अहं स्वीकुर्वन् अस्मि ।

ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾ ਕਰਿ ਦੀਜੈ ਨਾਨਕ ਹਰਿ ਸਿਮਰਣ ਕਾ ਹੈ ਚਾਉ ॥੨॥੪॥੧੦॥
दीन दइआल क्रिपा करि दीजै नानक हरि सिमरण का है चाउ ॥२॥४॥१०॥

हे भगवन् नम्रेषु दयालुः, एतत् आशीर्वादं देहि मे; नानकः भगवतः ध्यानस्मृतिं स्पृहति। ||२||४||१०||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਸੇਵਕ ਸਿਖ ਪੂਜਣ ਸਭਿ ਆਵਹਿ ਸਭਿ ਗਾਵਹਿ ਹਰਿ ਹਰਿ ਊਤਮ ਬਾਨੀ ॥
सेवक सिख पूजण सभि आवहि सभि गावहि हरि हरि ऊतम बानी ॥

सर्वे सिक्खाः भृत्याः च त्वां पूजयितुं पूजयितुं च आगच्छन्ति; ते भगवतः उदात्तं बाणीं हर हर हरः गायन्ति।

ਗਾਵਿਆ ਸੁਣਿਆ ਤਿਨ ਕਾ ਹਰਿ ਥਾਇ ਪਾਵੈ ਜਿਨ ਸਤਿਗੁਰ ਕੀ ਆਗਿਆ ਸਤਿ ਸਤਿ ਕਰਿ ਮਾਨੀ ॥੧॥
गाविआ सुणिआ तिन का हरि थाइ पावै जिन सतिगुर की आगिआ सति सति करि मानी ॥१॥

तेषां गायनं श्रवणं च भगवता अनुमोदितं भवति; ते सत्यगुरुक्रमं सत्यं, सर्वथा सत्यं इति स्वीकुर्वन्ति। ||१||

ਬੋਲਹੁ ਭਾਈ ਹਰਿ ਕੀਰਤਿ ਹਰਿ ਭਵਜਲ ਤੀਰਥਿ ॥
बोलहु भाई हरि कीरति हरि भवजल तीरथि ॥

भगवतः स्तुतिं जपन्तु हे दैवभ्रातरः; भगवान् भयङ्करविश्वसमुद्रे तीर्थं तीर्थम्।

ਹਰਿ ਦਰਿ ਤਿਨ ਕੀ ਊਤਮ ਬਾਤ ਹੈ ਸੰਤਹੁ ਹਰਿ ਕਥਾ ਜਿਨ ਜਨਹੁ ਜਾਨੀ ॥ ਰਹਾਉ ॥
हरि दरि तिन की ऊतम बात है संतहु हरि कथा जिन जनहु जानी ॥ रहाउ ॥

ते एव भगवतः प्राङ्गणे प्रशंसन्ति, हे सन्ताः, ये भगवतः प्रवचनं जानन्ति, अवगच्छन्ति च। ||विरामः||

ਆਪੇ ਗੁਰੁ ਚੇਲਾ ਹੈ ਆਪੇ ਆਪੇ ਹਰਿ ਪ੍ਰਭੁ ਚੋਜ ਵਿਡਾਨੀ ॥
आपे गुरु चेला है आपे आपे हरि प्रभु चोज विडानी ॥

स एव गुरुः, स एव च शिष्यः; भगवान् ईश्वरः एव स्वस्य अद्भुतानि क्रीडाः क्रीडति।

ਜਨ ਨਾਨਕ ਆਪਿ ਮਿਲਾਏ ਸੋਈ ਹਰਿ ਮਿਲਸੀ ਅਵਰ ਸਭ ਤਿਆਗਿ ਓਹਾ ਹਰਿ ਭਾਨੀ ॥੨॥੫॥੧੧॥
जन नानक आपि मिलाए सोई हरि मिलसी अवर सभ तिआगि ओहा हरि भानी ॥२॥५॥११॥

हे भृत्य नानक, स एव भगवता सह विलीयते, यस्य भगवता स्वयं विलीयते; अन्ये सर्वे परित्यक्ताः, किन्तु भगवान् तं प्रेम करोति। ||२||५||११||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਇਛਾ ਪੂਰਕੁ ਸਰਬ ਸੁਖਦਾਤਾ ਹਰਿ ਜਾ ਕੈ ਵਸਿ ਹੈ ਕਾਮਧੇਨਾ ॥
इछा पूरकु सरब सुखदाता हरि जा कै वसि है कामधेना ॥

प्रभुः कामपूरकः, सर्वथा शान्तिदाता; कामधयना कामधयना गौः तस्य सामर्थ्ये वर्तते।

ਸੋ ਐਸਾ ਹਰਿ ਧਿਆਈਐ ਮੇਰੇ ਜੀਅੜੇ ਤਾ ਸਰਬ ਸੁਖ ਪਾਵਹਿ ਮੇਰੇ ਮਨਾ ॥੧॥
सो ऐसा हरि धिआईऐ मेरे जीअड़े ता सरब सुख पावहि मेरे मना ॥१॥

अतः तादृशं भगवन्तं ध्याय ममात्मने। ततः, त्वं सर्वथा शान्तिं प्राप्स्यसि मम मनसि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430