श्री गुरु ग्रन्थ साहिबः

पुटः - 1008


ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਵੈਦੋ ਨ ਵਾਈ ਭੈਣੋ ਨ ਭਾਈ ਏਕੋ ਸਹਾਈ ਰਾਮੁ ਹੇ ॥੧॥
वैदो न वाई भैणो न भाई एको सहाई रामु हे ॥१॥

एकः एव प्रभुः अस्माकं साहाय्यं, समर्थनं च अस्ति; न वैद्यः न मित्रं न भगिनी न भ्राता एषः भवितुम् अर्हति। ||१||

ਕੀਤਾ ਜਿਸੋ ਹੋਵੈ ਪਾਪਾਂ ਮਲੋ ਧੋਵੈ ਸੋ ਸਿਮਰਹੁ ਪਰਧਾਨੁ ਹੇ ॥੨॥
कीता जिसो होवै पापां मलो धोवै सो सिमरहु परधानु हे ॥२॥

तस्य कर्म एव सम्भवति; पापानां मलिनतां प्रक्षालति। तस्य परमेश्वरस्य स्मरणेन ध्यायताम्। ||२||

ਘਟਿ ਘਟੇ ਵਾਸੀ ਸਰਬ ਨਿਵਾਸੀ ਅਸਥਿਰੁ ਜਾ ਕਾ ਥਾਨੁ ਹੇ ॥੩॥
घटि घटे वासी सरब निवासी असथिरु जा का थानु हे ॥३॥

सः एकैकं हृदये तिष्ठति, सर्वेषु च निवसति; तस्य आसनं स्थानं च शाश्वतम्। ||३||

ਆਵੈ ਨ ਜਾਵੈ ਸੰਗੇ ਸਮਾਵੈ ਪੂਰਨ ਜਾ ਕਾ ਕਾਮੁ ਹੇ ॥੪॥
आवै न जावै संगे समावै पूरन जा का कामु हे ॥४॥

न आगच्छति न याति, सदा अस्माभिः सह वर्तते। तस्य कर्माणि सिद्धानि सन्ति। ||४||

ਭਗਤ ਜਨਾ ਕਾ ਰਾਖਣਹਾਰਾ ॥
भगत जना का राखणहारा ॥

स भक्तानां त्राता रक्षकः च ।

ਸੰਤ ਜੀਵਹਿ ਜਪਿ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥
संत जीवहि जपि प्रान अधारा ॥

सन्ताः जीवनस्य श्वासस्य आश्रयं ईश्वरस्य ध्यानं कृत्वा जीवन्ति।

ਕਰਨ ਕਾਰਨ ਸਮਰਥੁ ਸੁਆਮੀ ਨਾਨਕੁ ਤਿਸੁ ਕੁਰਬਾਨੁ ਹੇ ॥੫॥੨॥੩੨॥
करन कारन समरथु सुआमी नानकु तिसु कुरबानु हे ॥५॥२॥३२॥

सर्वशक्तिमान् प्रभुः स्वामी च कारणानां कारणम्; नानकं तस्य यज्ञः । ||५||२||३२||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਾਰੂ ਮਹਲਾ ੯ ॥
मारू महला ९ ॥

मारू, नवम मेहलः १.

ਹਰਿ ਕੋ ਨਾਮੁ ਸਦਾ ਸੁਖਦਾਈ ॥
हरि को नामु सदा सुखदाई ॥

भगवतः नाम शाश्वतं शान्तिप्रदम्।

ਜਾ ਕਉ ਸਿਮਰਿ ਅਜਾਮਲੁ ਉਧਰਿਓ ਗਨਿਕਾ ਹੂ ਗਤਿ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
जा कउ सिमरि अजामलु उधरिओ गनिका हू गति पाई ॥१॥ रहाउ ॥

तस्य स्मरणं ध्यात्वा अजामलः तारितः, वेश्या गणिका मुक्ता अभवत्। ||१||विराम||

ਪੰਚਾਲੀ ਕਉ ਰਾਜ ਸਭਾ ਮਹਿ ਰਾਮ ਨਾਮ ਸੁਧਿ ਆਈ ॥
पंचाली कउ राज सभा महि राम नाम सुधि आई ॥

द्रोपदी पाञ्चालराजकुमारी राजदरबारे भगवतः नाम स्मरति स्म।

ਤਾ ਕੋ ਦੂਖੁ ਹਰਿਓ ਕਰੁਣਾ ਮੈ ਅਪਨੀ ਪੈਜ ਬਢਾਈ ॥੧॥
ता को दूखु हरिओ करुणा मै अपनी पैज बढाई ॥१॥

दयामूर्तिः भगवता तस्याः दुःखं दूरीकृतम्; एवं तस्य स्वस्य महिमा वर्धितः। ||१||

ਜਿਹ ਨਰ ਜਸੁ ਕਿਰਪਾ ਨਿਧਿ ਗਾਇਓ ਤਾ ਕਉ ਭਇਓ ਸਹਾਈ ॥
जिह नर जसु किरपा निधि गाइओ ता कउ भइओ सहाई ॥

दयायाः निधिं भगवतः स्तुतिं गायति सः पुरुषः भगवतः साहाय्यं, आश्रयं च प्राप्नोति।

ਕਹੁ ਨਾਨਕ ਮੈ ਇਹੀ ਭਰੋਸੈ ਗਹੀ ਆਨਿ ਸਰਨਾਈ ॥੨॥੧॥
कहु नानक मै इही भरोसै गही आनि सरनाई ॥२॥१॥

कथयति नानकः, अहम् एतस्याश्रयम् आगतः। अहं भगवतः अभयारण्यम् अन्वेषयामि। ||२||१||

ਮਾਰੂ ਮਹਲਾ ੯ ॥
मारू महला ९ ॥

मारू, नवम मेहलः १.

ਅਬ ਮੈ ਕਹਾ ਕਰਉ ਰੀ ਮਾਈ ॥
अब मै कहा करउ री माई ॥

इदानीं किं कर्तव्यं मातः ।

ਸਗਲ ਜਨਮੁ ਬਿਖਿਅਨ ਸਿਉ ਖੋਇਆ ਸਿਮਰਿਓ ਨਾਹਿ ਕਨੑਾਈ ॥੧॥ ਰਹਾਉ ॥
सगल जनमु बिखिअन सिउ खोइआ सिमरिओ नाहि कनाई ॥१॥ रहाउ ॥

मया मम सर्वं जीवनं पापे भ्रष्टतायां च अपव्ययितम्; अहं कदापि भगवन्तं न स्मरामि स्म। ||१||विराम||

ਕਾਲ ਫਾਸ ਜਬ ਗਰ ਮਹਿ ਮੇਲੀ ਤਿਹ ਸੁਧਿ ਸਭ ਬਿਸਰਾਈ ॥
काल फास जब गर महि मेली तिह सुधि सभ बिसराई ॥

यदा मृत्युः मम कण्ठे पाशं स्थापयति तदा मम सर्वाणि इन्द्रियाणि नष्टानि भवन्ति।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਯਾ ਸੰਕਟ ਮਹਿ ਕੋ ਅਬ ਹੋਤ ਸਹਾਈ ॥੧॥
राम नाम बिनु या संकट महि को अब होत सहाई ॥१॥

इदानीं भगवतः नाम्ना परेऽस्मिन् आपदे कः मम साहाय्यः आश्रयः च भविष्यति । ||१||

ਜੋ ਸੰਪਤਿ ਅਪਨੀ ਕਰਿ ਮਾਨੀ ਛਿਨ ਮਹਿ ਭਈ ਪਰਾਈ ॥
जो संपति अपनी करि मानी छिन महि भई पराई ॥

स्वं मन्यते तत् धनं क्षणमात्रेण परस्य ।

ਕਹੁ ਨਾਨਕ ਯਹ ਸੋਚ ਰਹੀ ਮਨਿ ਹਰਿ ਜਸੁ ਕਬਹੂ ਨ ਗਾਈ ॥੨॥੨॥
कहु नानक यह सोच रही मनि हरि जसु कबहू न गाई ॥२॥२॥

नानकः वदति, एतत् अद्यापि मम मनः यथार्थतया बाधते - अहं कदापि भगवतः स्तुतिं न गायितवान्। ||२||२||

ਮਾਰੂ ਮਹਲਾ ੯ ॥
मारू महला ९ ॥

मारू, नवम मेहलः १.

ਮਾਈ ਮੈ ਮਨ ਕੋ ਮਾਨੁ ਨ ਤਿਆਗਿਓ ॥
माई मै मन को मानु न तिआगिओ ॥

मनसः अभिमानं न त्यक्तवान् मम मातः ।

ਮਾਇਆ ਕੇ ਮਦਿ ਜਨਮੁ ਸਿਰਾਇਓ ਰਾਮ ਭਜਨਿ ਨਹੀ ਲਾਗਿਓ ॥੧॥ ਰਹਾਉ ॥
माइआ के मदि जनमु सिराइओ राम भजनि नही लागिओ ॥१॥ रहाउ ॥

मया माया मत्तः प्राणान् अपव्ययितम्; अहं भगवतः ध्याने न केन्द्रितः। ||१||विराम||

ਜਮ ਕੋ ਡੰਡੁ ਪਰਿਓ ਸਿਰ ਊਪਰਿ ਤਬ ਸੋਵਤ ਤੈ ਜਾਗਿਓ ॥
जम को डंडु परिओ सिर ऊपरि तब सोवत तै जागिओ ॥

यदा मम शिरसि मृत्युगदा पतति तदा अहं निद्रायाः जागरितः भविष्यामि।

ਕਹਾ ਹੋਤ ਅਬ ਕੈ ਪਛੁਤਾਏ ਛੂਟਤ ਨਾਹਿਨ ਭਾਗਿਓ ॥੧॥
कहा होत अब कै पछुताए छूटत नाहिन भागिओ ॥१॥

परन्तु तस्मिन् समये पश्चात्तापं कृत्वा किं हितं भविष्यति ? अहं पलायनेन पलायितुं न शक्नोमि। ||१||

ਇਹ ਚਿੰਤਾ ਉਪਜੀ ਘਟ ਮਹਿ ਜਬ ਗੁਰ ਚਰਨਨ ਅਨੁਰਾਗਿਓ ॥
इह चिंता उपजी घट महि जब गुर चरनन अनुरागिओ ॥

यदा हृदये एषा चिन्ता उत्पद्यते तदा गुरुपादप्रेमम् आगच्छति।

ਸੁਫਲੁ ਜਨਮੁ ਨਾਨਕ ਤਬ ਹੂਆ ਜਉ ਪ੍ਰਭ ਜਸ ਮਹਿ ਪਾਗਿਓ ॥੨॥੩॥
सुफलु जनमु नानक तब हूआ जउ प्रभ जस महि पागिओ ॥२॥३॥

मम जीवनं फलप्रदं भवति नानक यदा अहं ईश्वरस्य स्तुतिषु लीनः अस्मि। ||२||३||

ਮਾਰੂ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
मारू असटपदीआ महला १ घरु १ ॥

मारू, अष्टपधेया, प्रथम मेहल, प्रथम गृह: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬੇਦ ਪੁਰਾਣ ਕਥੇ ਸੁਣੇ ਹਾਰੇ ਮੁਨੀ ਅਨੇਕਾ ॥
बेद पुराण कथे सुणे हारे मुनी अनेका ॥

वेदपुराणानां पठनं श्रवणं च असंख्याकाः पण्डिताः श्रान्ताः ।

ਅਠਸਠਿ ਤੀਰਥ ਬਹੁ ਘਣਾ ਭ੍ਰਮਿ ਥਾਕੇ ਭੇਖਾ ॥
अठसठि तीरथ बहु घणा भ्रमि थाके भेखा ॥

एतावन्तः स्वविविधधर्मवस्त्रधारिणः अष्टषष्टिः तीर्थानि तीर्थानि भ्रमन्तः श्रान्ताः अभवन् ।

ਸਾਚੋ ਸਾਹਿਬੁ ਨਿਰਮਲੋ ਮਨਿ ਮਾਨੈ ਏਕਾ ॥੧॥
साचो साहिबु निरमलो मनि मानै एका ॥१॥

सच्चिदानन्दः स्वामी च निर्मलः शुद्धः च। एकेन भगवता एव मनः तृप्तं भवति। ||१||

ਤੂ ਅਜਰਾਵਰੁ ਅਮਰੁ ਤੂ ਸਭ ਚਾਲਣਹਾਰੀ ॥
तू अजरावरु अमरु तू सभ चालणहारी ॥

त्वं नित्यः असि; त्वं वृद्धा न भवसि। अन्ये सर्वे गच्छन्ति।

ਨਾਮੁ ਰਸਾਇਣੁ ਭਾਇ ਲੈ ਪਰਹਰਿ ਦੁਖੁ ਭਾਰੀ ॥੧॥ ਰਹਾਉ ॥
नामु रसाइणु भाइ लै परहरि दुखु भारी ॥१॥ रहाउ ॥

यः प्रेम्णा नाम अमृतस्य स्रोतः - तस्य वेदनाः अपहृताः भवन्ति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430