मारू, पंचम मेहलः १.
एकः एव प्रभुः अस्माकं साहाय्यं, समर्थनं च अस्ति; न वैद्यः न मित्रं न भगिनी न भ्राता एषः भवितुम् अर्हति। ||१||
तस्य कर्म एव सम्भवति; पापानां मलिनतां प्रक्षालति। तस्य परमेश्वरस्य स्मरणेन ध्यायताम्। ||२||
सः एकैकं हृदये तिष्ठति, सर्वेषु च निवसति; तस्य आसनं स्थानं च शाश्वतम्। ||३||
न आगच्छति न याति, सदा अस्माभिः सह वर्तते। तस्य कर्माणि सिद्धानि सन्ति। ||४||
स भक्तानां त्राता रक्षकः च ।
सन्ताः जीवनस्य श्वासस्य आश्रयं ईश्वरस्य ध्यानं कृत्वा जीवन्ति।
सर्वशक्तिमान् प्रभुः स्वामी च कारणानां कारणम्; नानकं तस्य यज्ञः । ||५||२||३२||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मारू, नवम मेहलः १.
भगवतः नाम शाश्वतं शान्तिप्रदम्।
तस्य स्मरणं ध्यात्वा अजामलः तारितः, वेश्या गणिका मुक्ता अभवत्। ||१||विराम||
द्रोपदी पाञ्चालराजकुमारी राजदरबारे भगवतः नाम स्मरति स्म।
दयामूर्तिः भगवता तस्याः दुःखं दूरीकृतम्; एवं तस्य स्वस्य महिमा वर्धितः। ||१||
दयायाः निधिं भगवतः स्तुतिं गायति सः पुरुषः भगवतः साहाय्यं, आश्रयं च प्राप्नोति।
कथयति नानकः, अहम् एतस्याश्रयम् आगतः। अहं भगवतः अभयारण्यम् अन्वेषयामि। ||२||१||
मारू, नवम मेहलः १.
इदानीं किं कर्तव्यं मातः ।
मया मम सर्वं जीवनं पापे भ्रष्टतायां च अपव्ययितम्; अहं कदापि भगवन्तं न स्मरामि स्म। ||१||विराम||
यदा मृत्युः मम कण्ठे पाशं स्थापयति तदा मम सर्वाणि इन्द्रियाणि नष्टानि भवन्ति।
इदानीं भगवतः नाम्ना परेऽस्मिन् आपदे कः मम साहाय्यः आश्रयः च भविष्यति । ||१||
स्वं मन्यते तत् धनं क्षणमात्रेण परस्य ।
नानकः वदति, एतत् अद्यापि मम मनः यथार्थतया बाधते - अहं कदापि भगवतः स्तुतिं न गायितवान्। ||२||२||
मारू, नवम मेहलः १.
मनसः अभिमानं न त्यक्तवान् मम मातः ।
मया माया मत्तः प्राणान् अपव्ययितम्; अहं भगवतः ध्याने न केन्द्रितः। ||१||विराम||
यदा मम शिरसि मृत्युगदा पतति तदा अहं निद्रायाः जागरितः भविष्यामि।
परन्तु तस्मिन् समये पश्चात्तापं कृत्वा किं हितं भविष्यति ? अहं पलायनेन पलायितुं न शक्नोमि। ||१||
यदा हृदये एषा चिन्ता उत्पद्यते तदा गुरुपादप्रेमम् आगच्छति।
मम जीवनं फलप्रदं भवति नानक यदा अहं ईश्वरस्य स्तुतिषु लीनः अस्मि। ||२||३||
मारू, अष्टपधेया, प्रथम मेहल, प्रथम गृह: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
वेदपुराणानां पठनं श्रवणं च असंख्याकाः पण्डिताः श्रान्ताः ।
एतावन्तः स्वविविधधर्मवस्त्रधारिणः अष्टषष्टिः तीर्थानि तीर्थानि भ्रमन्तः श्रान्ताः अभवन् ।
सच्चिदानन्दः स्वामी च निर्मलः शुद्धः च। एकेन भगवता एव मनः तृप्तं भवति। ||१||
त्वं नित्यः असि; त्वं वृद्धा न भवसि। अन्ये सर्वे गच्छन्ति।
यः प्रेम्णा नाम अमृतस्य स्रोतः - तस्य वेदनाः अपहृताः भवन्ति। ||१||विराम||