श्री दसम् ग्रन्थः

पुटः - 1313


ਤਾ ਕੌ ਔਰ ਪੁਰਖ ਇਕ ਭਾਯੋ ॥
ता कौ और पुरख इक भायो ॥

अन्यः पुरुषः तां रोचते।

ਨਿਜੁ ਪਤਿ ਸੇਤੀ ਹੇਤੁ ਭੁਲਾਯੋ ॥
निजु पति सेती हेतु भुलायो ॥

(सा) भर्तुः प्रेम्णः विस्मृतवती।

ਰੈਨਿ ਦਿਵਸ ਤਿਹ ਧਾਮ ਬੁਲਾਵੈ ॥
रैनि दिवस तिह धाम बुलावै ॥

तं गृहे दिवारात्रौ आह्वयन्

ਕਾਮ ਭੋਗ ਤਿਨ ਸਾਥ ਕਮਾਵੈ ॥੨॥
काम भोग तिन साथ कमावै ॥२॥

तस्य च सह मैथुनं कृत्वा। २.

ਇਕ ਦਿਨ ਸੁਧਿ ਤਾ ਕੇ ਪਤਿ ਪਾਈ ॥
इक दिन सुधि ता के पति पाई ॥

एकदा तस्याः पतिः तत् ज्ञातवान् ।

ਬਹੁ ਬਿਧਿ ਤਾ ਸੰਗ ਕਰੀ ਲਰਾਈ ॥
बहु बिधि ता संग करी लराई ॥

(सः) तेन सह बहु युद्धं कृतवान्।

ਅਨਿਕ ਕਰੀ ਜੂਤਿਨ ਕੀ ਮਾਰਾ ॥
अनिक करी जूतिन की मारा ॥

बहु जूताः मारिताः आसन्।

ਤਬ ਤਿਨ ਇਹ ਬਿਧਿ ਚਰਿਤ ਬਿਚਾਰਾ ॥੩॥
तब तिन इह बिधि चरित बिचारा ॥३॥

अथ सा (स्त्री) एवं प्रकारेण चरित्रं विचारयति स्म। ३.

ਤਾ ਦਿਨ ਤੇ ਨਿਜੁ ਪਤਿ ਕੌ ਤ੍ਯਾਗੀ ॥
ता दिन ते निजु पति कौ त्यागी ॥

तस्मात् दिवसात् सा स्वपतिं त्यक्तवती

ਸਾਥ ਫਕੀਰਨ ਕੇ ਅਨੁਰਾਗੀ ॥
साथ फकीरन के अनुरागी ॥

भिक्षुभिः सह च प्रेमसम्बन्धं स्थापितवान्।

ਵਾਹਿ ਅਤਿਥ ਕਰਿ ਕੈ ਸੰਗ ਲੀਨਾ ॥
वाहि अतिथ करि कै संग लीना ॥

तं व्यक्तिं साधुं कृत्वा सह नीतवान्

ਔਰੈ ਦੇਸ ਪਯਾਨਾ ਕੀਨਾ ॥੪॥
औरै देस पयाना कीना ॥४॥

(उभौ) च अन्यदेशं गतवन्तौ। ४.

ਜਿਹ ਜਿਹ ਦੇਸ ਆਪੁ ਪਗੁ ਧਾਰੈ ॥
जिह जिह देस आपु पगु धारै ॥

यत्र (सः) पादं स्थापयति स्म,

ਤਹੀ ਤਹੀ ਵਹੁ ਸੰਗ ਸਿਧਾਰੈ ॥
तही तही वहु संग सिधारै ॥

तत्र सा सह गच्छति स्म ।

ਔਰ ਪੁਰਖੁ ਤਿਹ ਅਤਿਥ ਪਛਾਨੈ ॥
और पुरखु तिह अतिथ पछानै ॥

सर्वे तं साधुं मन्यन्ते स्म ।

ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰ ਨ ਕੋਈ ਜਾਨੈ ॥੫॥
त्रिया चरित्र न कोई जानै ॥५॥

किन्तु स्त्रियाः चरित्रं कश्चित् न अवगच्छति स्म । ५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਬਾਸਿਠ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੬੨॥੬੫੯੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ बासिठ चरित्र समापतम सतु सुभम सतु ॥३६२॥६५९६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६२तमं चरित्रं समाप्तं सर्वं शुभम्।३६२।६५९६। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨ ਰਾਜਾ ਇਕ ਕਥਾ ਨਵੀਨ ॥
सुन राजा इक कथा नवीन ॥

हे राजन ! नूतनं कथां शृणुत,

ਜਸ ਚਰਿਤ੍ਰ ਕਿਯ ਨਾਰਿ ਪ੍ਰਬੀਨ ॥
जस चरित्र किय नारि प्रबीन ॥

यथा प्रबीणस्त्रिया चरित्रं कृतवान् आसीत्।

ਸਿੰਘ ਮਹੇਸ੍ਰ ਸੁਨਾ ਇਕ ਰਾਜਾ ॥
सिंघ महेस्र सुना इक राजा ॥

महेश्वरसिंहः नाम राजा शृणोति स्म

ਜਿਹ ਸਮ ਔਰ ਨ ਬਿਧਨਾ ਸਾਜਾ ॥੧॥
जिह सम और न बिधना साजा ॥१॥

यथा विधातेन अन्यः कोऽपि न निर्मितः। १.

ਨਗਰ ਮਹੇਸ੍ਰਾਵਤਿ ਤਿਹ ਰਾਜਤ ॥
नगर महेस्रावति तिह राजत ॥

महेश्वरवती नाम नगरी आसीत्,

ਦੇਵਪੁਰੀ ਜਾ ਕੌ ਲਖਿ ਲਾਜਤ ॥
देवपुरी जा कौ लखि लाजत ॥

यद् दृष्ट्वा देवपुरी अपि लज्जिता अभवत्।

ਬਿਮਲ ਮਤੀ ਰਾਨੀ ਤਿਹ ਐਨ ॥
बिमल मती रानी तिह ऐन ॥

तस्य गृहे ('न') बिमलमतिः नाम राज्ञी आसीत्,

ਜਾ ਸਮ ਸੁਨੀ ਨ ਨਿਰਖੀ ਨੈਨ ॥੨॥
जा सम सुनी न निरखी नैन ॥२॥

यस्य सदृशं न कश्चित् श्रुतं न दृष्टं चक्षुषा। २.

ਸ੍ਰੀ ਪੰਜਾਬ ਦੇਇ ਤਿਹ ਬੇਟੀ ॥
स्री पंजाब देइ तिह बेटी ॥

तस्य पञ्जाब देई नाम कन्या आसीत् ।

ਜਾ ਸਮ ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਨਹਿ ਭੇਟੀ ॥
जा सम इंद्र चंद्र नहि भेटी ॥

सदृशं (कन्या) इन्द्रचन्द्राणामपि न लब्धम्।

ਅਧਿਕ ਤਵਨ ਕੀ ਪ੍ਰਭਾ ਬਿਰਾਜੈ ॥
अधिक तवन की प्रभा बिराजै ॥

तस्याः सौन्दर्यं अतीव सुन्दरम् आसीत्,

ਜਿਹ ਦੁਤਿ ਨਿਰਖਿ ਚੰਦ੍ਰਮਾ ਲਾਜੈ ॥੩॥
जिह दुति निरखि चंद्रमा लाजै ॥३॥

यस्य कान्तिं दृष्ट्वा चन्द्रोऽपि लज्जते स्म। ३.

ਜਬ ਜੋਬਨ ਤਾ ਕੇ ਤਨ ਭਯੋ ॥
जब जोबन ता के तन भयो ॥

यदा तस्य शरीरे यौवनम् आगतं

ਅੰਗ ਅੰਗ ਮਦਨ ਦਮਾਮੋ ਦਯੋ ॥
अंग अंग मदन दमामो दयो ॥

ततः काम देवः आर्गने नागरं वादयति स्म।

ਭੂਪ ਬ੍ਯਾਹ ਕੋ ਬਿਵਤ ਬਨਾਇ ॥
भूप ब्याह को बिवत बनाइ ॥

राजा (तस्याः) विवाहस्य योजनां कृतवान्

ਸਕਲ ਪ੍ਰੋਹਿਤਨ ਲਿਯਾ ਬੁਲਾਇ ॥੪॥
सकल प्रोहितन लिया बुलाइ ॥४॥

सर्वान् याजकान् आहूय च। ४.

ਸਿੰਘ ਸੁਰੇਸ੍ਰ ਭੂਪ ਤਬ ਚੀਨਾ ॥
सिंघ सुरेस्र भूप तब चीना ॥

ततः (राजा) सुरेसरसिंहं (कन्यायाः दहेजरूपेण) चिनोति स्म,

ਜਿਹ ਸਸਿ ਜਾਤ ਨ ਪਟਤਰ ਦੀਨਾ ॥
जिह ससि जात न पटतर दीना ॥

यत् चन्द्रेण सह तुलनां कर्तुं न शक्यते।

ਕਰੀ ਤਵਨ ਕੇ ਸਾਥ ਸਗਾਈ ॥
करी तवन के साथ सगाई ॥

तस्य (कन्यायाः) सङ्गतिः कृता ।

ਦੈ ਸਨਮਾਨ ਬਰਾਤ ਬੁਲਾਈ ॥੫॥
दै सनमान बरात बुलाई ॥५॥

आहूता च सत्कारेण बरातम्। ५.

ਜੋਰਿ ਸੈਨ ਆਯੋ ਰਾਜਾ ਤਹ ॥
जोरि सैन आयो राजा तह ॥

सैन्यं सङ्गृह्य राजा तत्र प्राप्तः |

ਰਚਾ ਬ੍ਯਾਹ ਕੋ ਬਿਵਤਾਰਾ ਜਹ ॥
रचा ब्याह को बिवतारा जह ॥

यत्र विवाहः व्यवस्थितः आसीत्।

ਤਹੀ ਬਰਾਤ ਆਇ ਕਰਿ ਨਿਕਸੀ ॥
तही बरात आइ करि निकसी ॥

बाराट् तत्र आगतः

ਰਾਨੀ ਕੰਜ ਕਲੀ ਜਿਮਿ ਬਿਗਸੀ ॥੬॥
रानी कंज कली जिमि बिगसी ॥६॥

राज्ञी च पद्मकुण्डमिव प्रफुल्लिता।।6।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰਾਜ ਸੁਤਾ ਸੁੰਦਰ ਹੁਤੀ ਤਿਹ ਬਰ ਹੋਤ ਕੁਰੂਪ ॥
राज सुता सुंदर हुती तिह बर होत कुरूप ॥

राज कुमारी अतीव सुन्दरी आसीत्, परन्तु तस्याः पतिः कुरूपः आसीत् ।

ਬਿਮਨ ਭਈ ਅਬਲਾ ਨਿਰਖਿ ਜਨੁ ਜਿਯ ਹਾਰਾ ਜੂਪ ॥੭॥
बिमन भई अबला निरखि जनु जिय हारा जूप ॥७॥

दृष्ट्वा कन्या अतीव दुःखिता अभवत्, द्यूते नष्टं मनः इव।7.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਏਕ ਸਾਹੁ ਕੋ ਪੂਤ ਹੁਤੋ ਸੰਗ ॥
एक साहु को पूत हुतो संग ॥

सह (तेन राजा) एकस्य शाहस्य पुत्रः,

ਸੁੰਦਰ ਹੁਤੇ ਸਕਲ ਜਾ ਕੇ ਅੰਗ ॥
सुंदर हुते सकल जा के अंग ॥

यस्य सर्वे भागाः अतीव सुन्दराः आसन्।