अन्यः पुरुषः तां रोचते।
(सा) भर्तुः प्रेम्णः विस्मृतवती।
तं गृहे दिवारात्रौ आह्वयन्
तस्य च सह मैथुनं कृत्वा। २.
एकदा तस्याः पतिः तत् ज्ञातवान् ।
(सः) तेन सह बहु युद्धं कृतवान्।
बहु जूताः मारिताः आसन्।
अथ सा (स्त्री) एवं प्रकारेण चरित्रं विचारयति स्म। ३.
तस्मात् दिवसात् सा स्वपतिं त्यक्तवती
भिक्षुभिः सह च प्रेमसम्बन्धं स्थापितवान्।
तं व्यक्तिं साधुं कृत्वा सह नीतवान्
(उभौ) च अन्यदेशं गतवन्तौ। ४.
यत्र (सः) पादं स्थापयति स्म,
तत्र सा सह गच्छति स्म ।
सर्वे तं साधुं मन्यन्ते स्म ।
किन्तु स्त्रियाः चरित्रं कश्चित् न अवगच्छति स्म । ५.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६२तमं चरित्रं समाप्तं सर्वं शुभम्।३६२।६५९६। गच्छति
चतुर्विंशतिः : १.
हे राजन ! नूतनं कथां शृणुत,
यथा प्रबीणस्त्रिया चरित्रं कृतवान् आसीत्।
महेश्वरसिंहः नाम राजा शृणोति स्म
यथा विधातेन अन्यः कोऽपि न निर्मितः। १.
महेश्वरवती नाम नगरी आसीत्,
यद् दृष्ट्वा देवपुरी अपि लज्जिता अभवत्।
तस्य गृहे ('न') बिमलमतिः नाम राज्ञी आसीत्,
यस्य सदृशं न कश्चित् श्रुतं न दृष्टं चक्षुषा। २.
तस्य पञ्जाब देई नाम कन्या आसीत् ।
सदृशं (कन्या) इन्द्रचन्द्राणामपि न लब्धम्।
तस्याः सौन्दर्यं अतीव सुन्दरम् आसीत्,
यस्य कान्तिं दृष्ट्वा चन्द्रोऽपि लज्जते स्म। ३.
यदा तस्य शरीरे यौवनम् आगतं
ततः काम देवः आर्गने नागरं वादयति स्म।
राजा (तस्याः) विवाहस्य योजनां कृतवान्
सर्वान् याजकान् आहूय च। ४.
ततः (राजा) सुरेसरसिंहं (कन्यायाः दहेजरूपेण) चिनोति स्म,
यत् चन्द्रेण सह तुलनां कर्तुं न शक्यते।
तस्य (कन्यायाः) सङ्गतिः कृता ।
आहूता च सत्कारेण बरातम्। ५.
सैन्यं सङ्गृह्य राजा तत्र प्राप्तः |
यत्र विवाहः व्यवस्थितः आसीत्।
बाराट् तत्र आगतः
राज्ञी च पद्मकुण्डमिव प्रफुल्लिता।।6।
द्वयम् : १.
राज कुमारी अतीव सुन्दरी आसीत्, परन्तु तस्याः पतिः कुरूपः आसीत् ।
दृष्ट्वा कन्या अतीव दुःखिता अभवत्, द्यूते नष्टं मनः इव।7.
चतुर्विंशतिः : १.
सह (तेन राजा) एकस्य शाहस्य पुत्रः,
यस्य सर्वे भागाः अतीव सुन्दराः आसन्।