श्री दसम् ग्रन्थः

पुटः - 678


ਜਟੇ ਦੰਡ ਮੁੰਡੀ ਤਪੀ ਬ੍ਰਹਮਚਾਰੀ ॥
जटे दंड मुंडी तपी ब्रहमचारी ॥

जटाधारी दण्डधारी मुण्डितशिरः तपस्वी ब्रह्मचारी च ।

ਸਧੀ ਸ੍ਰਾਵਗੀ ਬੇਦ ਬਿਦਿਆ ਬਿਚਾਰੀ ॥੨੮॥
सधी स्रावगी बेद बिदिआ बिचारी ॥२८॥

तेषु जटायुक्ताः, दण्डी, मुदिः, तपस्विनः, ब्रह्मचारिणः, अभ्यासकारिणः इत्यादयः बहवः वैदिकशिक्षणस्य छात्राः विद्वांसः च आसन् ।२८।

ਹਕਾਰੇ ਸਬੈ ਦੇਸ ਦੇਸਾ ਨਰੇਸੰ ॥
हकारे सबै देस देसा नरेसं ॥

सर्वेषां देशप्रदेशानां सर्वेषां च राजानः |

ਬੁਲਾਏ ਸਬੈ ਮੋਨ ਮਾਨੀ ਸੁ ਬੇਸੰ ॥
बुलाए सबै मोन मानी सु बेसं ॥

दूरसमीपदेशानां सर्वेषां मौनवलोकनानां सन्यासीनां च आहूताः

ਜਟਾ ਧਾਰ ਜੇਤੇ ਕਹੂੰ ਦੇਖ ਪਈਯੈ ॥
जटा धार जेते कहूं देख पईयै ॥

यावन्तः जटाधारिणः यत्र पश्यसि, ।

ਬੁਲਾਵੈ ਤਿਸੈ ਨਾਥ ਭਾਖੈ ਬੁਲਈਯੈ ॥੨੯॥
बुलावै तिसै नाथ भाखै बुलईयै ॥२९॥

यत्र यत्र जटाकुण्डलयुक्तः तपस्वी दृष्टः, तत्र तत्र पारसनाथस्य अनुज्ञातः अपि आमन्त्रितः।२९।

ਫਿਰੇ ਸਰਬ ਦੇਸੰ ਨਰੇਸੰ ਬੁਲਾਵੈ ॥
फिरे सरब देसं नरेसं बुलावै ॥

देशराजाः पुनः आमन्त्रिताः |

ਮਿਲੇ ਨ ਤਿਸੈ ਛਤ੍ਰ ਛੈਣੀ ਛਿਨਾਵੈ ॥
मिले न तिसै छत्र छैणी छिनावै ॥

सर्वेषां देशानाम् राजानः आहूताः ये दूतान्, तस्य वितानं, सेना च मिलितुं न अस्वीकृतवन्तः

ਪਠੇ ਪਤ੍ਰ ਏਕੈ ਦਿਸਾ ਏਕ ਧਾਵੈ ॥
पठे पत्र एकै दिसा एक धावै ॥

एकतः पत्राणि प्रेषितानि, अपरतः (पुरुषाः) प्रेषिताः

ਜਟੀ ਦੰਡ ਮੁੰਡੀ ਕਹੂੰ ਹਾਥ ਆਵੈ ॥੩੦॥
जटी दंड मुंडी कहूं हाथ आवै ॥३०॥

पत्राणि व्यक्तिश्च सर्वदिशः प्रेषिताः, येन यदि कोऽपि जटायुक्तः तपस्वी, दण्डी, मुण्डी लभ्यते स्म तर्हि सः आनीतः।३०।

ਰਚ੍ਯੋ ਜਗ ਰਾਜਾ ਚਲੇ ਸਰਬ ਜੋਗੀ ॥
रच्यो जग राजा चले सरब जोगी ॥

राजा यज्ञं कृतवान् आसीत्, सर्वे योगिनः आगच्छन्तः गच्छन्ति स्म

ਜਹਾ ਲਉ ਕੋਈ ਬੂਢ ਬਾਰੋ ਸਭੋਗੀ ॥
जहा लउ कोई बूढ बारो सभोगी ॥

अथ राजा यज्ञं कृतवान्, यस्मिन् सर्वे योगिनः, बालकाः, वृद्धाः आगताः।

ਕਹਾ ਰੰਕ ਰਾਜਾ ਕਹਾ ਨਾਰ ਹੋਈ ॥
कहा रंक राजा कहा नार होई ॥

कीदृशः राजा कीदृशः आर्यः का च स्त्री ।

ਰਚ੍ਯੋ ਜਗ ਰਾਜਾ ਚਲਿਓ ਸਰਬ ਕੋਈ ॥੩੧॥
रच्यो जग राजा चलिओ सरब कोई ॥३१॥

राजानः, दरिद्राः, पुरुषाः, महिलाः इत्यादयः सर्वे सहभागितायै आगताः।31।

ਫਿਰੇ ਪਤ੍ਰ ਸਰਬਤ੍ਰ ਦੇਸੰ ਅਪਾਰੰ ॥
फिरे पत्र सरबत्र देसं अपारं ॥

सर्वदेशेभ्यः असंख्यपत्राणि प्रेषितानि आसन् ।

ਜੁਰੇ ਸਰਬ ਰਾਜਾ ਨ੍ਰਿਪੰ ਆਨਿ ਦੁਆਰੰ ॥
जुरे सरब राजा न्रिपं आनि दुआरं ॥

सर्वदेशेषु निमन्त्रणानि प्रेषितानि सर्वे राजानः पारसनाथद्वारे प्राप्ताः

ਜਹਾ ਲੌ ਹੁਤੇ ਜਗਤ ਮੈ ਜਟਾਧਾਰੀ ॥
जहा लौ हुते जगत मै जटाधारी ॥

यावत् लोके जटाधारिणः आसन्।

ਮਿਲੈ ਰੋਹ ਦੇਸੰ ਭਏ ਭੇਖ ਭਾਰੀ ॥੩੨॥
मिलै रोह देसं भए भेख भारी ॥३२॥

जटाकुण्डलाः सर्वे तपस्विनः सर्वे समागत्य राज्ञः पुरतः प्राप्ताः।३२।

ਜਹਾ ਲਉ ਹੁਤੇ ਜੋਗ ਜੋਗਿਸਟ ਸਾਧੇ ॥
जहा लउ हुते जोग जोगिसट साधे ॥

यावद् योगस्य च योगस्य इष्टस्य (शिवस्य) अभ्यासं कुर्वन् आसीत्।

ਮਲੇ ਮੁਖ ਬਿਭੂਤੰ ਸੁ ਲੰਗੋਟ ਬਾਧੇ ॥
मले मुख बिभूतं सु लंगोट बाधे ॥

भस्मलिप्ताः सिंहवस्त्रधारिणः सर्वे मुनयः शान्ततया तत्र निवसन्ति स्म

ਜਟਾ ਸੀਸ ਧਾਰੇ ਨਿਹਾਰੇ ਅਪਾਰੰ ॥
जटा सीस धारे निहारे अपारं ॥

दिग्धाः शिरसि जटाधारिणः दृश्यन्ते स्म ।

ਮਹਾ ਜੋਗ ਧਾਰੰ ਸੁਬਿਦਿਆ ਬਿਚਾਰੰ ॥੩੩॥
महा जोग धारं सुबिदिआ बिचारं ॥३३॥

तत्र बहवः महायोगिनः विद्वांसस्तपस्विनः जटाकुण्डलाः दृष्टाः।३३।

ਜਿਤੇ ਸਰਬ ਭੂਪੰ ਬੁਲੇ ਸਰਬ ਰਾਜਾ ॥
जिते सरब भूपं बुले सरब राजा ॥

यावन्तः राजानः आसन्, ते राज्ञा आहूताः आसन्।

ਚਹੂੰ ਚਕ ਮੋ ਦਾਨ ਨੀਸਾਨ ਬਾਜਾ ॥
चहूं चक मो दान नीसान बाजा ॥

सर्वे राजानः पारस्नाथेन आमन्त्रिताः चतुर्दिक्षु च दाता इति प्रसिद्धः अभवत्

ਮਿਲੇ ਦੇਸ ਦੇਸਾਨ ਅਨੇਕ ਮੰਤ੍ਰੀ ॥
मिले देस देसान अनेक मंत्री ॥

विभिन्नदेशेभ्यः बहवः मन्त्रिणः आगत्य मिलितवन्तः

ਕਰੈ ਸਾਧਨਾ ਜੋਗ ਬਾਜੰਤ੍ਰ ਤੰਤ੍ਰੀ ॥੩੪॥
करै साधना जोग बाजंत्र तंत्री ॥३४॥

तत्र बहवः देशानाम् मन्त्रिणः समागताः, अभ्यासकारिणां योगिनां वाद्ययन्त्राणि तत्र वाद्यन्ते स्म।३४।

ਜਿਤੇ ਸਰਬ ਭੂਮਿ ਸਥਲੀ ਸੰਤ ਆਹੇ ॥
जिते सरब भूमि सथली संत आहे ॥

यावन्तः साधवः पृथिव्यां आसन्, ।

ਤਿਤੇ ਸਰਬ ਪਾਰਸ ਨਾਥੰ ਬੁਲਾਏ ॥
तिते सरब पारस नाथं बुलाए ॥

ये तत्र आगताः सर्वे साधवः, ते सर्वे प्रस्नाथेन आहूताः

ਦਏ ਭਾਤਿ ਅਨੇਕ ਭੋਜ ਅਰਘ ਦਾਨੰ ॥
दए भाति अनेक भोज अरघ दानं ॥

ददौ (तेषां) बहुविधं भोजनं नैवेद्यं च।

ਲਜੀ ਪੇਖ ਦੇਵਿ ਸਥਲੀ ਮੋਨ ਮਾਨੰ ॥੩੫॥
लजी पेख देवि सथली मोन मानं ॥३५॥

नानाभोजनैः सेवयामास दानानि च दृष्ट्वा देवालयः लज्जाम् अनुभवति स्म।३५।

ਕਰੈ ਬੈਠ ਕੇ ਬੇਦ ਬਿਦਿਆ ਬਿਚਾਰੰ ॥
करै बैठ के बेद बिदिआ बिचारं ॥

(सर्वे) उपविश्य शिक्षायाः चिन्तनं कुर्वन्ति।

ਪ੍ਰਕਾਸੋ ਸਬੈ ਆਪੁ ਆਪੰ ਪ੍ਰਕਾਰੰ ॥
प्रकासो सबै आपु आपं प्रकारं ॥

तत्र उपविष्टाः सर्वे वैदिकशिक्षणविषये स्वविधि परामर्शं कुर्वन्ति स्म

ਟਕੰ ਟਕ ਲਾਗੀ ਮੁਖੰ ਮੁਖਿ ਪੇਖਿਓ ॥
टकं टक लागी मुखं मुखि पेखिओ ॥

टक् समाधिः स्थापितः । (परस्परं च) परस्परं मुखं पश्यन्तः आसन्।

ਸੁਨ੍ਯੋ ਕਾਨ ਹੋ ਤੋ ਸੁ ਤੋ ਆਖਿ ਦੇਖਿਓ ॥੩੬॥
सुन्यो कान हो तो सु तो आखि देखिओ ॥३६॥

ते सर्वे परस्परं प्रति निगूढाः कर्णैः पूर्वं श्रुतं च तस्मिन् दिने स्वचक्षुषा तत्र दृष्टवन्तः।३६।

ਪ੍ਰਕਾਸੋ ਸਬੈ ਆਪ ਆਪੰ ਪੁਰਾਣੰ ॥
प्रकासो सबै आप आपं पुराणं ॥

सर्वेषां स्वकीया पुराणानां व्याख्याः आसन्

ਰੜੋ ਦੇਸਿ ਦੇਸਾਣ ਬਿਦਿਆ ਮੁਹਾਣੰ ॥
रड़ो देसि देसाण बिदिआ मुहाणं ॥

ते सर्वे स्वपुराणानि उद्घाट्य स्वदेशस्य विद्यायाः अध्ययनं कर्तुं प्रवृत्ताः

ਕਰੋ ਭਾਤਿ ਭਾਤੰ ਸੁ ਬਿਦਿਆ ਬਿਚਾਰੰ ॥
करो भाति भातं सु बिदिआ बिचारं ॥

ते शिक्षाविषये भिन्नभिन्नरूपेण चिन्तयन्ति स्म ।

ਨ੍ਰਿਭੈ ਚਿਤ ਦੈ ਕੈ ਮਹਾ ਤ੍ਰਾਸ ਟਾਰੰ ॥੩੭॥
न्रिभै चित दै कै महा त्रास टारं ॥३७॥

तेषां ज्ञानं विविधैः निर्भयैः चिन्तयितुं आरब्धवन्तः।37.

ਜੁਰੇ ਬੰਗਸੀ ਰਾਫਿਜੀ ਰੋਹਿ ਰੂਮੀ ॥
जुरे बंगसी राफिजी रोहि रूमी ॥

बङ्ग देशस्य, रफ्जी, रोह देशस्य, रम देशस्य च निवासिनः

ਚਲੇ ਬਾਲਖੀ ਛਾਡ ਕੈ ਰਾਜ ਭੂਮੀ ॥
चले बालखी छाड कै राज भूमी ॥

बल्खः च देशे स्वराज्यं त्यक्तवान् आसीत्।

ਨ੍ਰਿਭੈ ਭਿੰਭਰੀ ਕਾਸਮੀਰੀ ਕੰਧਾਰੀ ॥
न्रिभै भिंभरी कासमीरी कंधारी ॥

भीम्भर देसवाले, कश्मीरी तथा कन्दहारी,

ਕਿ ਕੈ ਕਾਲਮਾਖੀ ਕਸੇ ਕਾਸਕਾਰੀ ॥੩੮॥
कि कै कालमाखी कसे कासकारी ॥३८॥

तत्र बङ्गदेशस्य निवासी, रफ्जी, रोहेला, सामी, बालकी, कश्मीरी, कन्धरी, अनेकाः कल-मुखी स्न्यासी च आसन्।३८।

ਜੁਰੇ ਦਛਣੀ ਸਸਤ੍ਰ ਬੇਤਾ ਅਰਯਾਰੇ ॥
जुरे दछणी ससत्र बेता अरयारे ॥

दक्षिणवासिनः ये शास्त्रज्ञाः, वादविवादाः, कठिनजिताः

ਦ੍ਰੁਜੈ ਦ੍ਰਾਵੜੀ ਤਪਤ ਤਈਲੰਗ ਵਾਰੇ ॥
द्रुजै द्रावड़ी तपत तईलंग वारे ॥

शास्त्राणां दक्षिणपण्डितानां द्रविडानां तेलङ्गीसावन्तानां च तत्र समागताः सन्ति

ਪਰੰ ਪੂਰਬੀ ਉਤ੍ਰ ਦੇਸੀ ਅਪਾਰੰ ॥
परं पूरबी उत्र देसी अपारं ॥

पूर्वदेशस्य उत्तरदेशस्य च अपारः

ਮਿਲੇ ਦੇਸ ਦੇਸੇਣ ਜੋਧਾ ਜੁਝਾਰੰ ॥੩੯॥
मिले देस देसेण जोधा जुझारं ॥३९॥

तेषां सह पूर्वोत्तरदेशयोः योद्धाः समागताः आसन्।३९।

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਇਹ ਭਾਤਿ ਬੀਰ ਬਹੁ ਬੀਰ ਜੋਰਿ ॥
इह भाति बीर बहु बीर जोरि ॥

एवं प्रकारेण अतिबलवन्ताः योद्धाः समागताः