जटाधारी दण्डधारी मुण्डितशिरः तपस्वी ब्रह्मचारी च ।
तेषु जटायुक्ताः, दण्डी, मुदिः, तपस्विनः, ब्रह्मचारिणः, अभ्यासकारिणः इत्यादयः बहवः वैदिकशिक्षणस्य छात्राः विद्वांसः च आसन् ।२८।
सर्वेषां देशप्रदेशानां सर्वेषां च राजानः |
दूरसमीपदेशानां सर्वेषां मौनवलोकनानां सन्यासीनां च आहूताः
यावन्तः जटाधारिणः यत्र पश्यसि, ।
यत्र यत्र जटाकुण्डलयुक्तः तपस्वी दृष्टः, तत्र तत्र पारसनाथस्य अनुज्ञातः अपि आमन्त्रितः।२९।
देशराजाः पुनः आमन्त्रिताः |
सर्वेषां देशानाम् राजानः आहूताः ये दूतान्, तस्य वितानं, सेना च मिलितुं न अस्वीकृतवन्तः
एकतः पत्राणि प्रेषितानि, अपरतः (पुरुषाः) प्रेषिताः
पत्राणि व्यक्तिश्च सर्वदिशः प्रेषिताः, येन यदि कोऽपि जटायुक्तः तपस्वी, दण्डी, मुण्डी लभ्यते स्म तर्हि सः आनीतः।३०।
राजा यज्ञं कृतवान् आसीत्, सर्वे योगिनः आगच्छन्तः गच्छन्ति स्म
अथ राजा यज्ञं कृतवान्, यस्मिन् सर्वे योगिनः, बालकाः, वृद्धाः आगताः।
कीदृशः राजा कीदृशः आर्यः का च स्त्री ।
राजानः, दरिद्राः, पुरुषाः, महिलाः इत्यादयः सर्वे सहभागितायै आगताः।31।
सर्वदेशेभ्यः असंख्यपत्राणि प्रेषितानि आसन् ।
सर्वदेशेषु निमन्त्रणानि प्रेषितानि सर्वे राजानः पारसनाथद्वारे प्राप्ताः
यावत् लोके जटाधारिणः आसन्।
जटाकुण्डलाः सर्वे तपस्विनः सर्वे समागत्य राज्ञः पुरतः प्राप्ताः।३२।
यावद् योगस्य च योगस्य इष्टस्य (शिवस्य) अभ्यासं कुर्वन् आसीत्।
भस्मलिप्ताः सिंहवस्त्रधारिणः सर्वे मुनयः शान्ततया तत्र निवसन्ति स्म
दिग्धाः शिरसि जटाधारिणः दृश्यन्ते स्म ।
तत्र बहवः महायोगिनः विद्वांसस्तपस्विनः जटाकुण्डलाः दृष्टाः।३३।
यावन्तः राजानः आसन्, ते राज्ञा आहूताः आसन्।
सर्वे राजानः पारस्नाथेन आमन्त्रिताः चतुर्दिक्षु च दाता इति प्रसिद्धः अभवत्
विभिन्नदेशेभ्यः बहवः मन्त्रिणः आगत्य मिलितवन्तः
तत्र बहवः देशानाम् मन्त्रिणः समागताः, अभ्यासकारिणां योगिनां वाद्ययन्त्राणि तत्र वाद्यन्ते स्म।३४।
यावन्तः साधवः पृथिव्यां आसन्, ।
ये तत्र आगताः सर्वे साधवः, ते सर्वे प्रस्नाथेन आहूताः
ददौ (तेषां) बहुविधं भोजनं नैवेद्यं च।
नानाभोजनैः सेवयामास दानानि च दृष्ट्वा देवालयः लज्जाम् अनुभवति स्म।३५।
(सर्वे) उपविश्य शिक्षायाः चिन्तनं कुर्वन्ति।
तत्र उपविष्टाः सर्वे वैदिकशिक्षणविषये स्वविधि परामर्शं कुर्वन्ति स्म
टक् समाधिः स्थापितः । (परस्परं च) परस्परं मुखं पश्यन्तः आसन्।
ते सर्वे परस्परं प्रति निगूढाः कर्णैः पूर्वं श्रुतं च तस्मिन् दिने स्वचक्षुषा तत्र दृष्टवन्तः।३६।
सर्वेषां स्वकीया पुराणानां व्याख्याः आसन्
ते सर्वे स्वपुराणानि उद्घाट्य स्वदेशस्य विद्यायाः अध्ययनं कर्तुं प्रवृत्ताः
ते शिक्षाविषये भिन्नभिन्नरूपेण चिन्तयन्ति स्म ।
तेषां ज्ञानं विविधैः निर्भयैः चिन्तयितुं आरब्धवन्तः।37.
बङ्ग देशस्य, रफ्जी, रोह देशस्य, रम देशस्य च निवासिनः
बल्खः च देशे स्वराज्यं त्यक्तवान् आसीत्।
भीम्भर देसवाले, कश्मीरी तथा कन्दहारी,
तत्र बङ्गदेशस्य निवासी, रफ्जी, रोहेला, सामी, बालकी, कश्मीरी, कन्धरी, अनेकाः कल-मुखी स्न्यासी च आसन्।३८।
दक्षिणवासिनः ये शास्त्रज्ञाः, वादविवादाः, कठिनजिताः
शास्त्राणां दक्षिणपण्डितानां द्रविडानां तेलङ्गीसावन्तानां च तत्र समागताः सन्ति
पूर्वदेशस्य उत्तरदेशस्य च अपारः
तेषां सह पूर्वोत्तरदेशयोः योद्धाः समागताः आसन्।३९।
पाधारि स्तन्जा
एवं प्रकारेण अतिबलवन्ताः योद्धाः समागताः