भुजङ्ग श्लोकः १.
धैर्ययुधाः महाक्रोधाः दृढाः (युद्धे) स्थिताः
इन्द्रस्य च हठिनः योद्धाः गर्जन्ति स्म।
दैत्याः आसन्, तत्र देवाः सुन्दराः आसन्।
क्रोधपूर्णाः (ते) हठेन न चलन्ति स्म। ५.
उभयतः बहवः घण्टाः ध्वनिं कुर्वन्ति स्म
उभयतः च योद्धा वस्त्रविभूषिताः गर्जन्ति स्म।
घोरं युद्धं जातं, महतीः क्षतिः अपि अभवत् ।
बाणाः खड्गाः शूलाः च ययुः | ६.
महाक्रोधात् प्रबलाः दिग्गजाः पतिताः |
हठिनो योद्धवः क्रुद्धाः शस्त्रशस्त्राणि च प्रज्वलितवन्तः ।
कवचधारणे छूरीवाहने च जम्भासुरगज्यः |
ततः शक्रः ('देवाः') रणक्षेत्रं त्यक्त्वा पलायितवान्।।7।।
चतुर्विंशतिः : १.
इन्द्रः धावित्वा तत्र गतः
यत्र विष्णुः लच्श्म्या सह उपविष्टः आसीत्।
व्यथितस्तथा रुदन् (उवाच च)।
हे नाथ ! भवतः जीविते वयं पराजिताः अस्मः। ८.
तदा विष्णुः अतीव क्रुद्धः अभवत् ((इन्द्रस्य) दुःखं श्रुत्वा)।
लच्छ्मी च कन्याम् आदाय जगाम।
सः तत्र सशस्त्रः अगच्छत्
यत्र जम्भासुरसूर्मः बहु गर्जति स्म। ९.
अडिगः : १.
विष्णुः क्रुद्धः सन् विंशति बाणान् |
(सः) जम्भसुरस्य शरीरं प्रविश्य तं क्षतिं कृतवान्।
महातेजो दर्शयन्तः रुधिरलिप्ताः महाबाणाः ।
तच्छकनागस्य पुत्रः ('तचजा') अपि तेषां तेजः दृष्ट्वा चलति स्म । १०.
द्वयम् : १.
तदा लक्ष्मी कुमारी एवम् उक्तवान्, हे विष्णु भगवन्! (शृणुत मम ।
एतत् यमजनानाम् कृते प्रेषयति। ११.
अडिगः : १.
लच्छ्मी विष्णुं निवार्य धनुः हस्ते गृहीतवती |
एवं च तेन सह युद्धं कृतवान्।
अमितरूपं दर्शयित्वा शत्रुं मोहितवान्
बहुभिः व्रणैः च तं क्षतम्। १२.
अपवादेन उक्तवान्, अहो! मा हन्ति विष्णुः तं हन्ति |
तेन सह युद्धं करिष्यति पुनः हन्ति च।
यदा शत्रुः पृष्ठं गतवान् तदा ।
अतः (विष्णु) सुदर्शन चक्र विमोचन करके शिरः छिन्न। १३.
द्वयम् : १.
यदा लक्ष्मीः जम्भासुरेण सह एवंविधं चरितं कृतवान्।
(तदा) विष्णुः सुदर्शनचक्रेण प्रहारं कृत्वा (स्वस्य) मित्रं (इन्द्रं) सुखी अकरोत्। १४.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १५२ अध्यायस्य समाप्तिः, सर्वं शुभम्। १५२.३०२६ इति । गच्छति
चतुर्विंशतिः : १.
तत्र नाजमतिः नाम्ना आसीत्
यः कस्मिंश्चित् राज्ञे सक्तः आसीत्।
सः जगत बहुसिंहः इति उच्यते स्म ।
चतुर्दश जनाः तस्य प्रभुत्वे विश्वासं कृतवन्तः । १.