श्री दसम् ग्रन्थः

पुटः - 1031


ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਲਏ ਬੀਰ ਧੀਰੇ ਮਹਾ ਕੋਪਿ ਢੂਕੇ ॥
लए बीर धीरे महा कोपि ढूके ॥

धैर्ययुधाः महाक्रोधाः दृढाः (युद्धे) स्थिताः

ਚਹੂੰ ਓਰ ਗਾਜੇ ਹਠੀ ਇੰਦ੍ਰ ਜੂ ਕੇ ॥
चहूं ओर गाजे हठी इंद्र जू के ॥

इन्द्रस्य च हठिनः योद्धाः गर्जन्ति स्म।

ਉਤੇ ਦੈਤ ਬਾਕੇ ਇਤੈ ਦੇਵ ਰੂਰੇ ॥
उते दैत बाके इतै देव रूरे ॥

दैत्याः आसन्, तत्र देवाः सुन्दराः आसन्।

ਹਟੇ ਨ ਹਠੀਲੇ ਮਹਾ ਰੋਸ ਪੂਰੇ ॥੫॥
हटे न हठीले महा रोस पूरे ॥५॥

क्रोधपूर्णाः (ते) हठेन न चलन्ति स्म। ५.

ਦੁਹੂੰ ਓਰ ਬਾਜੰਤ੍ਰ ਆਨੇਕ ਬਾਜੇ ॥
दुहूं ओर बाजंत्र आनेक बाजे ॥

उभयतः बहवः घण्टाः ध्वनिं कुर्वन्ति स्म

ਬਧੇ ਬੀਰ ਬਾਨੇ ਦੁਹੂੰ ਓਰ ਗਾਜੇ ॥
बधे बीर बाने दुहूं ओर गाजे ॥

उभयतः च योद्धा वस्त्रविभूषिताः गर्जन्ति स्म।

ਮਚਿਯੋ ਜੁਧ ਗਾੜੋ ਪਰੀ ਮਾਰ ਭਾਰੀ ॥
मचियो जुध गाड़ो परी मार भारी ॥

घोरं युद्धं जातं, महतीः क्षतिः अपि अभवत् ।

ਬਹੈ ਤੀਰ ਤਰਵਾਰਿ ਕਾਤੀ ਕਟਾਰੀ ॥੬॥
बहै तीर तरवारि काती कटारी ॥६॥

बाणाः खड्गाः शूलाः च ययुः | ६.

ਮਹਾ ਕੋਪ ਕੈ ਕੈ ਬਲੀ ਦੈਤ ਧਾਏ ॥
महा कोप कै कै बली दैत धाए ॥

महाक्रोधात् प्रबलाः दिग्गजाः पतिताः |

ਹਠਿਨ ਕੋਪ ਕੈ ਸਸਤ੍ਰ ਅਸਤ੍ਰੈ ਚਲਾਏ ॥
हठिन कोप कै ससत्र असत्रै चलाए ॥

हठिनो योद्धवः क्रुद्धाः शस्त्रशस्त्राणि च प्रज्वलितवन्तः ।

ਬਧੇ ਕੌਚ ਕਾਤੀ ਜਬੈ ਜੰਭ ਗਜਿਯੋ ॥
बधे कौच काती जबै जंभ गजियो ॥

कवचधारणे छूरीवाहने च जम्भासुरगज्यः |

ਤਬੈ ਛਾਡਿ ਕੈ ਖੇਤ ਦੇਵੇਸ ਭਜਿਯੋ ॥੭॥
तबै छाडि कै खेत देवेस भजियो ॥७॥

ततः शक्रः ('देवाः') रणक्षेत्रं त्यक्त्वा पलायितवान्।।7।।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭਾਜਤ ਇੰਦ੍ਰ ਜਾਤ ਭਯੋ ਤਹਾ ॥
भाजत इंद्र जात भयो तहा ॥

इन्द्रः धावित्वा तत्र गतः

ਲਏ ਲਛਮੀ ਹਰਿ ਥਿਰ ਜਹਾ ॥
लए लछमी हरि थिर जहा ॥

यत्र विष्णुः लच्श्म्या सह उपविष्टः आसीत्।

ਭਾਤਿ ਭਾਤਿ ਹ੍ਵੈ ਦੁਖਿਤ ਪੁਕਾਰੇ ॥
भाति भाति ह्वै दुखित पुकारे ॥

व्यथितस्तथा रुदन् (उवाच च)।

ਤੁਮਰੇ ਜਿਯਤ ਨਾਥ ਹਮ ਹਾਰੇ ॥੮॥
तुमरे जियत नाथ हम हारे ॥८॥

हे नाथ ! भवतः जीविते वयं पराजिताः अस्मः। ८.

ਜਗਪਤਿ ਸੂਲ ਕੋਪ ਤਬ ਆਯੋ ॥
जगपति सूल कोप तब आयो ॥

तदा विष्णुः अतीव क्रुद्धः अभवत् ((इन्द्रस्य) दुःखं श्रुत्वा)।

ਲਛਿਮੀ ਕੁਅਰਿ ਲੈ ਸੰਗ ਸਿਧਾਯੋ ॥
लछिमी कुअरि लै संग सिधायो ॥

लच्छ्मी च कन्याम् आदाय जगाम।

ਬਾਧਿ ਸਨਧਿ ਬਿਰਾਜਿਯੋ ਤਹਾ ॥
बाधि सनधि बिराजियो तहा ॥

सः तत्र सशस्त्रः अगच्छत्

ਗਾਜਤ ਬੀਰ ਜੰਭ ਬਹੁ ਜਹਾ ॥੯॥
गाजत बीर जंभ बहु जहा ॥९॥

यत्र जम्भासुरसूर्मः बहु गर्जति स्म। ९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬੀਸ ਬਾਨ ਬਿਸੁਨਾਥ ਚਲਾਏ ਕੋਪ ਕਰਿ ॥
बीस बान बिसुनाथ चलाए कोप करि ॥

विष्णुः क्रुद्धः सन् विंशति बाणान् |

ਲਗੇ ਜੰਭ ਕੇ ਦੇਹ ਗਏ ਉਹਿ ਘਾਨਿ ਕਰਿ ॥
लगे जंभ के देह गए उहि घानि करि ॥

(सः) जम्भसुरस्य शरीरं प्रविश्य तं क्षतिं कृतवान्।

ਭਏ ਸ੍ਰੋਨ ਬਿਸਿਖੋਤਮ ਅਧਿਕ ਬਿਰਾਜਹੀ ॥
भए स्रोन बिसिखोतम अधिक बिराजही ॥

महातेजो दर्शयन्तः रुधिरलिप्ताः महाबाणाः ।

ਹੋ ਜਿਨ ਕੀ ਪ੍ਰਭਾ ਬਿਲੋਕਿ ਤਛਜਾ ਲਾਜਹੀ ॥੧੦॥
हो जिन की प्रभा बिलोकि तछजा लाजही ॥१०॥

तच्छकनागस्य पुत्रः ('तचजा') अपि तेषां तेजः दृष्ट्वा चलति स्म । १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਛਿਮ ਕੁਮਾਰਿ ਐਸੋ ਕਹਿਯੋ ਸੁਨਹੁ ਬਿਸਨ ਜੂ ਬੈਨ ॥
लछिम कुमारि ऐसो कहियो सुनहु बिसन जू बैन ॥

तदा लक्ष्मी कुमारी एवम् उक्तवान्, हे विष्णु भगवन्! (शृणुत मम ।

ਯਾ ਕੌ ਹੌਹੂੰ ਜੀਤਿ ਕੈ ਪਠਊ ਜਮ ਕੈ ਐਨ ॥੧੧॥
या कौ हौहूं जीति कै पठऊ जम कै ऐन ॥११॥

एतत् यमजनानाम् कृते प्रेषयति। ११.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਿਸਨ ਠਾਢਿ ਕੈ ਲਛਮਿ ਕੁਅਰਿ ਕਰ ਧਨੁਖ ਲਿਯ ॥
बिसन ठाढि कै लछमि कुअरि कर धनुख लिय ॥

लच्छ्मी विष्णुं निवार्य धनुः हस्ते गृहीतवती |

ਚਿਤ੍ਰ ਬਚਿਤ੍ਰ ਅਯੋਧਨ ਤਾ ਸੋ ਐਸ ਕਿਯ ॥
चित्र बचित्र अयोधन ता सो ऐस किय ॥

एवं च तेन सह युद्धं कृतवान्।

ਅਮਿਤ ਰੂਪ ਦਿਖਰਾਇ ਮੋਹਿ ਅਰਿ ਕੌ ਲਿਯੋ ॥
अमित रूप दिखराइ मोहि अरि कौ लियो ॥

अमितरूपं दर्शयित्वा शत्रुं मोहितवान्

ਹੋ ਬਹੁ ਘਾਇਨ ਕੇ ਸੰਗ ਤਾਹਿ ਘਾਯਲ ਕਿਯੋ ॥੧੨॥
हो बहु घाइन के संग ताहि घायल कियो ॥१२॥

बहुभिः व्रणैः च तं क्षतम्। १२.

ਮਿਸਹੀ ਕਹਿਯੋ ਨ ਹਨੁ ਰੇ ਹਰਿ ਇਹ ਮਾਰ ਹੈ ॥
मिसही कहियो न हनु रे हरि इह मार है ॥

अपवादेन उक्तवान्, अहो! मा हन्ति विष्णुः तं हन्ति |

ਬਹੁਤ ਜੁਧ ਕਰਿ ਯਾ ਸੌ ਬਹੁਰਿ ਸੰਘਾਰਿ ਹੈ ॥
बहुत जुध करि या सौ बहुरि संघारि है ॥

तेन सह युद्धं करिष्यति पुनः हन्ति च।

ਜਬ ਪਾਛੇ ਕੀ ਓਰ ਸੁ ਸਤ੍ਰੁ ਨਿਹਾਰਿਯੋ ॥
जब पाछे की ओर सु सत्रु निहारियो ॥

यदा शत्रुः पृष्ठं गतवान् तदा ।

ਹੋ ਦਯੋ ਸੁਦਰਸਨ ਛਾਡ ਮੂੰਡਿ ਕਟ ਡਾਰਿਯੋ ॥੧੩॥
हो दयो सुदरसन छाड मूंडि कट डारियो ॥१३॥

अतः (विष्णु) सुदर्शन चक्र विमोचन करके शिरः छिन्न। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਛਮਿ ਕੁਅਰਿ ਜਬ ਜੰਭ ਸੋ ਐਸੋ ਕਿਯੋ ਚਰਿਤ੍ਰ ॥
लछमि कुअरि जब जंभ सो ऐसो कियो चरित्र ॥

यदा लक्ष्मीः जम्भासुरेण सह एवंविधं चरितं कृतवान्।

ਮਾਰਿ ਸੁਦਰਸਨ ਸੋ ਲਯੋ ਸੁਖਿਤ ਕੀਏ ਹਰਿ ਮਿਤ੍ਰ ॥੧੪॥
मारि सुदरसन सो लयो सुखित कीए हरि मित्र ॥१४॥

(तदा) विष्णुः सुदर्शनचक्रेण प्रहारं कृत्वा (स्वस्य) मित्रं (इन्द्रं) सुखी अकरोत्। १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਬਾਵਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫੨॥੩੦੨੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ बावनो चरित्र समापतम सतु सुभम सतु ॥१५२॥३०२६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १५२ अध्यायस्य समाप्तिः, सर्वं शुभम्। १५२.३०२६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਾਜ ਮਤੀ ਅਬਲਾ ਜਗ ਕਹੈ ॥
नाज मती अबला जग कहै ॥

तत्र नाजमतिः नाम्ना आसीत्

ਅਟਕੀ ਏਕ ਨ੍ਰਿਪਤ ਪਰ ਰਹੈ ॥
अटकी एक न्रिपत पर रहै ॥

यः कस्मिंश्चित् राज्ञे सक्तः आसीत्।

ਬਾਹੂ ਸਿੰਘ ਜਿਹ ਜਗਤ ਬਖਾਨੈ ॥
बाहू सिंघ जिह जगत बखानै ॥

सः जगत बहुसिंहः इति उच्यते स्म ।

ਚੌਦਹ ਲੋਕ ਆਨਿ ਕੌ ਮਾਨੇ ॥੧॥
चौदह लोक आनि कौ माने ॥१॥

चतुर्दश जनाः तस्य प्रभुत्वे विश्वासं कृतवन्तः । १.