तां दृष्ट्वा काम देवस्य अभिमानः नष्टः अभवत्।
तस्य सदृशः सुन्दरः पुरुषः अग्रे न आगतः, अग्रे अपि न आगमिष्यति। ३.
एकस्मिन् दिने राज कुमारी तस्य रूपं दृष्टवती
मनसि च मोहितः सन् चरित ('क्रिया') चिन्तयितुं आरब्धवान्
तस्य विवाहार्थं मया इदानीं किं कर्तव्यम् ?
यदि मित्राणि न प्राप्नुथ तर्हि अग्नौ दहिष्यसि। ४.
अनुग्रहरूपेण मित्रं आहूतवान्।
तस्मै सर्वं रहस्यं व्याख्याय कुंवरं प्रेषितवान्।
(तत् व्याख्यातवान्) यत् मया ते कथितं तत् मित्रं ब्रूहि
एतत् च रहस्यं मनसि धारयतु, कस्मै अपि मा वदतु।5.
चतुर्विंशतिः : १.
सखीं कुंवरं प्रेषितवान्।
(सः) यथाव्याख्यातम् (तस्मै) आनयत्।
राजकुमारः आगत्य तं मिलितवान्।
सजनी साजन से मिलकर सुख प्राप्त किया। ६.
(उभौ) विविधानि क्रीडाः क्रीडितवन्तौ।
उभयोः (मनसः) सर्वं दुःखं मेटितम्।
(स्त्री) तं बहुविधं रमयति स्म
भर्तुः भयं परित्यज्य । ७.
स्त्रियः पुरुषाः च कलोलान् कर्तुं आरब्धवन्तः
ते च मिलित्वा मधुरस्वरेण वचनं वक्तुं प्रवृत्ताः।
नानाविधमद्यस्य आदेशेन
सः शयने उपविश्य पिबितुं आरब्धवान्।8.
उभौ अपि पार्श्वे पार्श्वे आसनं कर्तुं आरब्धवन्तौ
तथा आलिंगनं चुम्बनं च दातुं वा प्राप्तुं वा आरभत।
रसं गृहीत्वा नायकः मैथुनं कर्तुं प्रवृत्तः
नायिका च (सुखं प्रारब्धा) अङ्कं अधः वेष्टयित्वा। ९.
उभौ जोवनवाणौ भङ्गं ('बिजिया') खादितवन्तौ ।
अफीमस्य च चत्वारि ताङ्क् (विशेष: एकः ताङ्कः चतुर्मासानां भारः)।
(ते) विनोदं कुर्वन्तः क्रीडन्ति स्म
(नायकः) च तस्याः प्रतिबिम्बं अपहृतवान्। १०.
(उभौ) एतावत् लीनम् अभवत् यत् (परस्परम्) विच्छेदं कर्तुं न शक्यते स्म।
अवसरं दृष्ट्वा (स्त्री) इदमब्रवीत् ।
अहो प्रिये ! मम मन्त्रं गृहाण
जले च गच्छतु। ११.
यावत् त्वं मन्त्रं जपसि तावत् ।
तावत् त्वं जले न म्रियसे।
जलं भवतः समीपं न आगमिष्यति
स च त्वां चतुष्टयतः परिवेष्टयिष्यति। १२.
अथ मित्रं मन्त्रं तस्मात्
गङ्गां च गतः।
चतुर्पार्श्वेषु दह्यमानः, २.
परन्तु तस्य (शरीरं) जलेन न स्पृशन्तु। १३.
अनेन युक्त्या (स्त्री) मित्रं जले प्रेषितवान्
मातापितरौ च उक्तवान्।
अहो पिता ! अहं प्रातःकाले साम्बरं करिष्यामि
परम 'पवित्र' पुरुष इव च (कश्चित्)। १४.
(नायिका) कथयितुं आरब्धा, हे मम पिता!