श्री दसम् ग्रन्थः

पुटः - 1346


ਜਿਹ ਬਿਲੋਕਿ ਕੰਦ੍ਰਪ ਦ੍ਰਪ ਕਹ ਖੋਇ ਹੈ ॥
जिह बिलोकि कंद्रप द्रप कह खोइ है ॥

तां दृष्ट्वा काम देवस्य अभिमानः नष्टः अभवत्।

ਹੋ ਜਿਹ ਸਮ ਸੁੰਦਰ ਭਯੋ ਨ ਆਗੇ ਹੋਇ ਹੈ ॥੩॥
हो जिह सम सुंदर भयो न आगे होइ है ॥३॥

तस्य सदृशः सुन्दरः पुरुषः अग्रे न आगतः, अग्रे अपि न आगमिष्यति। ३.

ਰਾਜ ਸੁਤਾ ਇਕ ਦਿਨ ਤਿਹ ਰੂਪ ਨਿਹਾਰਿ ਕੈ ॥
राज सुता इक दिन तिह रूप निहारि कै ॥

एकस्मिन् दिने राज कुमारी तस्य रूपं दृष्टवती

ਰਹੀ ਮਗਨ ਹ੍ਵੈ ਮਨ ਮਹਿ ਕ੍ਰਿਯਾ ਬਿਚਾਰਿ ਕੈ ॥
रही मगन ह्वै मन महि क्रिया बिचारि कै ॥

मनसि च मोहितः सन् चरित ('क्रिया') चिन्तयितुं आरब्धवान्

ਅਬ ਕਸ ਕਰੌ ਉਪਾਇ ਜੁ ਯਾਹੀ ਕਹ ਬਰੌ ॥
अब कस करौ उपाइ जु याही कह बरौ ॥

तस्य विवाहार्थं मया इदानीं किं कर्तव्यम् ?

ਹੋ ਬਿਨੁ ਸਾਜਨ ਕੇ ਮਿਲੇ ਅਗਨਿ ਭੀਤਰ ਜਰੌ ॥੪॥
हो बिनु साजन के मिले अगनि भीतर जरौ ॥४॥

यदि मित्राणि न प्राप्नुथ तर्हि अग्नौ दहिष्यसि। ४.

ਹਿਤੂ ਸਹਚਰੀ ਸਮਝਿਕ ਲਈ ਬੁਲਾਇ ਕੈ ॥
हितू सहचरी समझिक लई बुलाइ कै ॥

अनुग्रहरूपेण मित्रं आहूतवान्।

ਕਹਿ ਤਿਹ ਭੇਦ ਕੁਅਰ ਤਨ ਦਈ ਪਠਾਇ ਕੈ ॥
कहि तिह भेद कुअर तन दई पठाइ कै ॥

तस्मै सर्वं रहस्यं व्याख्याय कुंवरं प्रेषितवान्।

ਜੁ ਮੈ ਤੁਮੈ ਕਛੁ ਕਹਿਯੋ ਸੁ ਮੀਤਹਿ ਆਖਿਯੋ ॥
जु मै तुमै कछु कहियो सु मीतहि आखियो ॥

(तत् व्याख्यातवान्) यत् मया ते कथितं तत् मित्रं ब्रूहि

ਹੋ ਚਿਤ ਮਹਿ ਰਖਿਯਹੁ ਭੇਦ ਨ ਕਾਹੂ ਭਾਖਿਯੋ ॥੫॥
हो चित महि रखियहु भेद न काहू भाखियो ॥५॥

एतत् च रहस्यं मनसि धारयतु, कस्मै अपि मा वदतु।5.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਖੀ ਕੁਅਰ ਪਹਿ ਦਈ ਪਠਾਈ ॥
सखी कुअर पहि दई पठाई ॥

सखीं कुंवरं प्रेषितवान्।

ਜਿਹ ਤਿਹ ਭਾਤਿ ਪ੍ਰਬੋਧਿ ਲ੍ਯਾਈ ॥
जिह तिह भाति प्रबोधि ल्याई ॥

(सः) यथाव्याख्यातम् (तस्मै) आनयत्।

ਰਾਜ ਸੁਤਹਿ ਤਿਨ ਆਨ ਮਿਲਾਯੋ ॥
राज सुतहि तिन आन मिलायो ॥

राजकुमारः आगत्य तं मिलितवान्।

ਸਾਜਨ ਮਿਲਤ ਸਜਨਿ ਸੁਖ ਪਾਯੋ ॥੬॥
साजन मिलत सजनि सुख पायो ॥६॥

सजनी साजन से मिलकर सुख प्राप्त किया। ६.

ਭਾਤਿ ਭਾਤਿ ਸੇਤੀ ਕਿਯ ਭੋਗਾ ॥
भाति भाति सेती किय भोगा ॥

(उभौ) विविधानि क्रीडाः क्रीडितवन्तौ।

ਮਿਟ ਗਯੋ ਸਕਲ ਦੁਹਨ ਕੋ ਸੋਗਾ ॥
मिट गयो सकल दुहन को सोगा ॥

उभयोः (मनसः) सर्वं दुःखं मेटितम्।

ਭਾਤਿ ਭਾਤਿ ਤਨ ਕਰੈ ਬਿਲਾਸਾ ॥
भाति भाति तन करै बिलासा ॥

(स्त्री) तं बहुविधं रमयति स्म

ਨਿਜ ਪਤਿ ਕੋ ਤਜਿ ਕਰਿ ਕੈ ਤ੍ਰਾਸਾ ॥੭॥
निज पति को तजि करि कै त्रासा ॥७॥

भर्तुः भयं परित्यज्य । ७.

ਚਤੁਰ ਚਤੁਰਿਯਾ ਦੋਈ ਕਲੋਲਹਿ ॥
चतुर चतुरिया दोई कलोलहि ॥

स्त्रियः पुरुषाः च कलोलान् कर्तुं आरब्धवन्तः

ਮਿਲਿ ਮਿਲਿ ਬੈਨ ਮਧੁਰਿ ਧੁਨ ਬੋਲਹਿ ॥
मिलि मिलि बैन मधुरि धुन बोलहि ॥

ते च मिलित्वा मधुरस्वरेण वचनं वक्तुं प्रवृत्ताः।

ਭਾਤਿ ਅਨਿਕ ਕੀ ਕੈਫ ਮੰਗਾਵੈਂ ॥
भाति अनिक की कैफ मंगावैं ॥

नानाविधमद्यस्य आदेशेन

ਏਕ ਪਲੰਘ ਬੈਠਿ ਪਰ ਚੜਾਵੈਂ ॥੮॥
एक पलंघ बैठि पर चड़ावैं ॥८॥

सः शयने उपविश्य पिबितुं आरब्धवान्।8.

ਆਸਨ ਭਾਤਿ ਭਾਤਿ ਕੇ ਲੇਹੀ ॥
आसन भाति भाति के लेही ॥

उभौ अपि पार्श्वे पार्श्वे आसनं कर्तुं आरब्धवन्तौ

ਆਲਿੰਗ ਚੁੰਬਨ ਦੋਈ ਦੇਹੀ ॥
आलिंग चुंबन दोई देही ॥

तथा आलिंगनं चुम्बनं च दातुं वा प्राप्तुं वा आरभत।

ਰਸਿ ਰਸਿ ਕਸਿ ਨਰ ਕੇਲ ਕਮਾਇ ॥
रसि रसि कसि नर केल कमाइ ॥

रसं गृहीत्वा नायकः मैथुनं कर्तुं प्रवृत्तः

ਲਪਟਿ ਲਪਟਿ ਤਰੁਨੀ ਤਰ ਜਾਇ ॥੯॥
लपटि लपटि तरुनी तर जाइ ॥९॥

नायिका च (सुखं प्रारब्धा) अङ्कं अधः वेष्टयित्वा। ९.

ਦੋਇ ਤਰੁਨ ਬਿਜਿਯਾ ਦੁਹੂੰ ਖਾਈ ॥
दोइ तरुन बिजिया दुहूं खाई ॥

उभौ जोवनवाणौ भङ्गं ('बिजिया') खादितवन्तौ ।

ਚਾਰਿ ਟਾਕ ਅਹਿਫੇਨ ਚੜਾਈ ॥
चारि टाक अहिफेन चड़ाई ॥

अफीमस्य च चत्वारि ताङ्क् (विशेष: एकः ताङ्कः चतुर्मासानां भारः)।

ਰਸਿ ਰਸਿ ਕਰਿ ਕਸਿ ਕਸਿ ਰਤਿ ਕਿਯੋ ॥
रसि रसि करि कसि कसि रति कियो ॥

(ते) विनोदं कुर्वन्तः क्रीडन्ति स्म

ਚੋਰਿ ਚੰਚਲਾ ਕੋ ਚਿਤ ਲਿਯੋ ॥੧੦॥
चोरि चंचला को चित लियो ॥१०॥

(नायकः) च तस्याः प्रतिबिम्बं अपहृतवान्। १०.

ਰਸਿਗੇ ਦੋਊ ਨ ਛੋਰਾ ਜਾਇ ॥
रसिगे दोऊ न छोरा जाइ ॥

(उभौ) एतावत् लीनम् अभवत् यत् (परस्परम्) विच्छेदं कर्तुं न शक्यते स्म।

ਕਹੀ ਬਾਤ ਇਹ ਘਾਤ ਬਨਾਇ ॥
कही बात इह घात बनाइ ॥

अवसरं दृष्ट्वा (स्त्री) इदमब्रवीत् ।

ਏਕ ਮੰਤ੍ਰ ਹਮ ਤੇ ਪਿਯ ਲੀਜੈ ॥
एक मंत्र हम ते पिय लीजै ॥

अहो प्रिये ! मम मन्त्रं गृहाण

ਜਲ ਕੇ ਬਿਖੈ ਪਿਯਾਨਾ ਕੀਜੈ ॥੧੧॥
जल के बिखै पियाना कीजै ॥११॥

जले च गच्छतु। ११.

ਜਬ ਲਗੁ ਮੰਤ੍ਰੁਚਾਰ ਤੈ ਕਰ ਹੈ ॥
जब लगु मंत्रुचार तै कर है ॥

यावत् त्वं मन्त्रं जपसि तावत् ।

ਤਬ ਲਗਿ ਤੈ ਜਲ ਬੀਚ ਨ ਮਰ ਹੈ ॥
तब लगि तै जल बीच न मर है ॥

तावत् त्वं जले न म्रियसे।

ਤੁਮਰੇ ਜਲ ਐ ਹੈ ਨ ਨੇਰੇ ॥
तुमरे जल ऐ है न नेरे ॥

जलं भवतः समीपं न आगमिष्यति

ਚਾਰਿ ਓਰ ਰਹਿ ਹੈ ਤੁਹਿ ਘੇਰੇ ॥੧੨॥
चारि ओर रहि है तुहि घेरे ॥१२॥

स च त्वां चतुष्टयतः परिवेष्टयिष्यति। १२.

ਮੰਤ੍ਰ ਮਿਤ੍ਰ ਤਾ ਤੇ ਤਬ ਲਿਯੋ ॥
मंत्र मित्र ता ते तब लियो ॥

अथ मित्रं मन्त्रं तस्मात्

ਗੰਗਾ ਬੀਚ ਪਯਾਨਾ ਕਿਯੋ ॥
गंगा बीच पयाना कियो ॥

गङ्गां च गतः।

ਜਲ ਚਹੂੰ ਓਰ ਤਵਨ ਕੇ ਰਹਾ ॥
जल चहूं ओर तवन के रहा ॥

चतुर्पार्श्वेषु दह्यमानः, २.

ਆਨਿ ਪਾਨ ਤਾ ਕੇ ਨਹਿ ਗਹਾ ॥੧੩॥
आनि पान ता के नहि गहा ॥१३॥

परन्तु तस्य (शरीरं) जलेन न स्पृशन्तु। १३.

ਇਹ ਛਲ ਜਲ ਮਹਿ ਮੀਤ ਪਠਾਯੋ ॥
इह छल जल महि मीत पठायो ॥

अनेन युक्त्या (स्त्री) मित्रं जले प्रेषितवान्

ਮਾਤ ਪਿਤਾ ਤਨ ਬਚਨ ਸੁਨਾਯੋ ॥
मात पिता तन बचन सुनायो ॥

मातापितरौ च उक्तवान्।

ਹੋ ਪਿਤ ਪ੍ਰਾਤ ਸੁਯੰਬਰ ਕਰਿ ਹੌ ॥
हो पित प्रात सुयंबर करि हौ ॥

अहो पिता ! अहं प्रातःकाले साम्बरं करिष्यामि

ਪਰਮ ਪਵਿਤ੍ਰ ਪੁਰਖ ਕੋਈ ਬਰਿ ਹੌ ॥੧੪॥
परम पवित्र पुरख कोई बरि हौ ॥१४॥

परम 'पवित्र' पुरुष इव च (कश्चित्)। १४.

ਕਹੇ ਚਲੋ ਤੁਮ ਤਾਤ ਹਮਾਰੇ ॥
कहे चलो तुम तात हमारे ॥

(नायिका) कथयितुं आरब्धा, हे मम पिता!