जोबन् खानः स्वस्य योद्धान् आहूतवान्
उपविश्य च परामर्शं कृतवान्
अद्य अस्माभिः अत्र किं युक्तिः कर्तव्या ?
येन दुर्गं भग्नं कर्तुं शक्यते। ५.
बलवन्दखानः सैन्यं स्वेन सह नीतवान्
तत् दुर्गं च आक्रमितवान्।
जनाः दुर्गस्य समीपं गतवन्तः
मार लौ' इति 'मार लौ' इति उद्घोषितवान् । ६.
दुर्गात् बहवः गोलिकाः प्रक्षिप्ताः
अनेकानां च योद्धानां शिरसा विदीर्णाः।
युद्धे वीराः पतिताः
न च शरीरेषु किञ्चित् अपि प्रादुर्भावः आसीत्। ७.
भुजङ्ग श्लोकः १.
क्वचित् अश्वाः युध्यन्ति क्वचित् नृपाः हताः |
कुत्रचित् किरीटाः अश्वपाटाः च पतिताः।
कुत्रचित् (योद्धा) विद्धाः, केचन युवकाः विवर्तिताः।
छत्रछत्राः कुत्रचित् भग्नाः भवन्ति।8.
गोलिकाकारणात् कति युवकाः युद्धक्षेत्रे मारिताः।
कति पलायिताः, (ते) गणयितुं न शक्यन्ते।
कति लॉजाः हठक्रोधपूर्णाः सन्ति।
चतुर्भिः पक्षैः 'मारो मारो' इति उद्घोषयन्ति। ९.
चतुर्णां पार्श्वाद् दुर्गं दृढतया परितः कृतम् अस्ति ।
हटिलेखानः क्रोधपूर्णसेनायाः सह भग्नः अस्ति।
अत्र नायकाः अलङ्कुर्वन्ति तत्र च उपविशन्ति
क्रोधपूर्णाः च पदमेकमपि न धावन्ति। १०.
द्वयम् : १.
योद्धा (युद्धक्षेत्रं विहाय) एकं पदमपि न कृत्वा पूर्णबलेन युद्धं कुर्वन् आसीत् ।
दशदिशाद् योधाः आगत्य दुर्गं परिवृतवन्तः | ११.
भुजङ्ग श्लोकः १.
क्वचित् गोलिकां निपातयन्ति स्म, शूराणि च बाणानि निपातयन्ति स्म ।
कुत्रचित् अभिमानिनां ग्रुब्स् भग्नाः भवन्ति स्म।
अहं बहु आहतः अभवम्, यावत् वर्णयितुं शक्नोमि।
(इव आसीत्) मधुमक्षिकाः इव उड्डीयन्ते स्म। १२.
द्वयम् : १.
योद्धाः बज्रबाणवृश्चिकैः सह युद्धक्षेत्रे युद्धं कुर्वन्ति स्म ।
वक्षसि बन्दुकस्य गोलिकापातेन बलवन्दखानस्य मृत्युः अभवत् । १३.
चतुर्विंशतिः : १.
बलवन्दखानः युद्धक्षेत्रे एव मारितः
अज्ञाततरं च, कति योद्धाः मारिताः।
तत्र योद्धाः धावन्तः आगताः
यत्र जोबन् खानः युद्धं कुर्वन् आसीत्। १४.
द्वयम् : १.
बलवन्दखानस्य मृत्योः विषये श्रुत्वा सर्वे योद्धाः शङ्किताः अभवन् ।
अज्वरं विना शीता भूत्वा कर्पूरभक्षणमिव (ते)। १५.
अडिगः : १.
चपल कला यदा जोबन् खानं दृष्टवान्
अतः कामबाणं खादित्वा भूमौ मूर्च्छिता पतिता ।
सः पत्रं लिखित्वा बाणेन बद्धवान्