श्री दसम् ग्रन्थः

पुटः - 911


ਗ੍ਰਿਹ ਕੌ ਪਲਟਿ ਬਹੁਰਿ ਨਹਿ ਆਵੈ ॥
ग्रिह कौ पलटि बहुरि नहि आवै ॥

सः पुनः गृहं न आगच्छति

ਹਨ੍ਯੋ ਭਾਗ ਕੇ ਭਾਰੇ ਜਾਵੈ ॥੧੨॥
हन्यो भाग के भारे जावै ॥१२॥

'सः कदापि स्वगृहं न प्रत्यागच्छति, नश्यति च।'(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਹਾ ਪਹੂਚਨ ਕੋ ਕਛੂ ਪੈਯਤੁ ਨਹੀ ਉਪਾਇ ॥
तहा पहूचन को कछू पैयतु नही उपाइ ॥

'प्रवेशस्य मार्गः नास्ति, .

ਚਲਹੁ ਦੇਗ ਮੈ ਬੈਠਿ ਕੈ ਜਾ ਤੇ ਲਖ੍ਯੋ ਨ ਜਾਇ ॥੧੩॥
चलहु देग मै बैठि कै जा ते लख्यो न जाइ ॥१३॥

'पाकपात्रे निगूढः आगच्छसि येन कोऽपि न अवलोकयितुं शक्नोति।'(13)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੇਗਮ ਜਬ ਤੇ ਤੁਮੈ ਨਿਹਾਰਿਯੋ ॥
बेगम जब ते तुमै निहारियो ॥

यदा बेगमः त्वां दृष्टवान् तदा आरभ्य ।

ਖਾਨ ਪਾਨ ਸਭ ਕਛੁ ਬਿਸਾਰਿਯੋ ॥
खान पान सभ कछु बिसारियो ॥

'यदा त्वां राणी दृष्टवती, सा खानपानं त्यक्तवती।'

ਲਗਨ ਲਗੈ ਬਿਹਬਲ ਹ੍ਵੈ ਗਈ ॥
लगन लगै बिहबल ह्वै गई ॥

बेहबलः बेहबलः अभवत् यत् त्वं तस्याः विषये आकृष्टः असि इति ज्ञात्वा

ਗ੍ਰਿਹ ਕੋ ਛਾਡਿ ਦਿਵਾਨੀ ਭਈ ॥੧੪॥
ग्रिह को छाडि दिवानी भई ॥१४॥

'अस्मिन् भक्तौ नष्टेन्द्रिया जीवत्यागेन उन्मत्तः भवति।'(14)

ਸੀਸ ਫੂਲ ਸਿਰ ਪਰ ਜਬ ਧਾਰੈ ॥
सीस फूल सिर पर जब धारै ॥

यदा (सा) शिरसि पुष्पमण्डलं धारयति

ਕੋਟਿ ਸੂਰ ਜਨੁ ਚੜੇ ਸਵਾਰੈ ॥
कोटि सूर जनु चड़े सवारै ॥

'शिरसि पुष्पगुच्छं कृत्वा सूर्यवत् विकिरणं करोति।'

ਜਬ ਬਿਹਸਿ ਕੈ ਬਿਰੀ ਚਬਾਵੈ ॥
जब बिहसि कै बिरी चबावै ॥

यदा (सा) हसति, रोटिकां चर्वति च

ਦੇਖੀ ਪੀਕ ਕੰਠ ਮਹਿ ਜਾਵੈ ॥੧੫॥
देखी पीक कंठ महि जावै ॥१५॥

'यदा स्मितं भृङ्गस्य रसं ग्रसति तदा कण्ठं महीयते।(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹਜਰਤਿ ਤਿਹ ਪੂਛੇ ਬਿਨਾ ਕਛੂ ਨ ਉਚਰਤ ਬੈਨ ॥
हजरति तिह पूछे बिना कछू न उचरत बैन ॥

'राजः तस्याः अनुमत्या विना कदापि किमपि कार्यं न करोति।'

ਲਾਲ ਭਏ ਬਿਸਪਾਲ ਮਨ ਹੇਰਿ ਬਾਲ ਕੇ ਨੈਨ ॥੧੬॥
लाल भए बिसपाल मन हेरि बाल के नैन ॥१६॥

'तस्याः नेत्रेषु पश्यन् कामदेवोऽपि लज्जितुं आरभते।'(16)

ਤਾ ਕੋ ਤੁਮਰੋ ਰੂਪ ਲਖਿ ਪੁਲਿਕਿ ਪਸੀਜ੍ਰਯੋ ਅੰਗ ॥
ता को तुमरो रूप लखि पुलिकि पसीज्रयो अंग ॥

'तव दर्शनं कृत्वा तस्याः शरीरं स्वेदसिक्तम् ।

ਬੇਸੰਭਾਰ ਭੂਅ ਪੈ ਗਿਰੀ ਜਨੁ ਕਰਿ ਡਸ੍ਰਯੋ ਭੁਜੰਗ ॥੧੭॥
बेसंभार भूअ पै गिरी जनु करि डस्रयो भुजंग ॥१७॥

'तथा च सरीसृपः दष्ट इव भूमौ पतति।'(17)

ਖਾਨ ਸੁਨਤ ਤ੍ਰਿਯ ਬਾਤ ਕੌ ਮਨ ਮਹਿ ਭਯੋ ਖੁਸਾਲ ॥
खान सुनत त्रिय बात कौ मन महि भयो खुसाल ॥

तस्याः स्त्रियाः वक्तव्यं श्रुत्वा खानः अतीव मुशः उत्साहितः आसीत्,

ਜ੍ਯੋ ਤੁਮ ਕਹੌਂ ਤਿਵੈ ਚਲੌਂ ਮਿਲੌਂ ਜਾਇ ਤਤਕਾਲ ॥੧੮॥
ज्यो तुम कहौं तिवै चलौं मिलौं जाइ ततकाल ॥१८॥

(उवाच च) 'यत् वदसि तत् करिष्यामि, तां मिलितुं गमिष्यामि च।'(18)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹ ਜੜ ਬਾਤ ਸੁਨਤ ਹਰਖਯੋ ॥
यह जड़ बात सुनत हरखयो ॥

इति श्रुत्वा मूर्खः प्रसन्नः अभवत् ।

ਦੁਰਬਲ ਹੁਤੋ ਪੁਸਟ ਹ੍ਵੈ ਗਯੋ ॥
दुरबल हुतो पुसट ह्वै गयो ॥

मूर्खः तत्सर्वं श्रुत्वा सुप्रसन्नः भूत्वा प्रगन्तुमुद्यतः ।

ਜੌ ਤੁਮ ਕਹੌ ਸੁ ਕਾਜ ਕਮੈਯੈ ॥
जौ तुम कहौ सु काज कमैयै ॥

(उक्त्वा) अहं यत् वदसि तत् करिष्यामि।

ਬੇਗਮ ਸੀ ਭੋਗਨ ਕਹ ਪੈਯੈ ॥੧੯॥
बेगम सी भोगन कह पैयै ॥१९॥

'यत्किमपि भवन्तः यथा सूचयन्ति, अहं रानीयाः सह करिष्यामि, प्रेम करिष्यामि च।'(19)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹਜਰਤਿ ਜਾ ਕੀ ਮੂਰਤਿ ਲਖਿ ਰਹਿਯੋ ਪ੍ਰੇਮ ਸੌ ਪਾਗ ॥
हजरति जा की मूरति लखि रहियो प्रेम सौ पाग ॥

'यस्याः सौन्दर्येन सम्राट् मुग्धः, सा मम प्रेम्णा जालम्,

ਸੋ ਹਮ ਸੋ ਅਟਕਤ ਭਈ ਧੰਨ੍ਯ ਹਮਾਰੇ ਭਾਗ ॥੨੦॥
सो हम सो अटकत भई धंन्य हमारे भाग ॥२०॥

'मम महत्तमं भाग्यं गौरवं च मन्ये।'(२०)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹ ਸੁਨਿ ਭੇਦ ਚਿਤ ਮਹਿ ਰਾਖ੍ਯੋ ॥
यह सुनि भेद चित महि राख्यो ॥

(सः) एतत् श्रुत्वा रहस्यं हृदये एव स्थापयति स्म

ਔਰ ਮਿਤ੍ਰ ਤਨ ਪ੍ਰਗਟ ਨ ਭਾਖ੍ਯੋ ॥
और मित्र तन प्रगट न भाख्यो ॥

सः रहस्यं हृदये स्थापयति स्म, न च कस्यचित् मित्रस्य कृते प्रकटितवान्।

ਪ੍ਰਥਮ ਦੇਗ ਮੈ ਬਸਤ੍ਰ ਬਿਛਯੋ ॥
प्रथम देग मै बसत्र बिछयो ॥

प्रथमं कवचं डिग्रीम् अस्थापयत्।

ਤਾ ਮੈ ਬੈਠਿ ਆਪੁ ਪੁਨਿ ਗਯੋ ॥੨੧॥
ता मै बैठि आपु पुनि गयो ॥२१॥

पाकपात्रे पत्रं प्रसारयित्वा ततः तत्र आसनं गृहीतवान्।(21)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਖਾਨ ਤਿਹਾਰੌ ਰੂਪ ਲਖਿ ਬੇਗਮ ਰਹੀ ਲੁਭਾਇ ॥
खान तिहारौ रूप लखि बेगम रही लुभाइ ॥

(पुनः उक्तः च) 'खान, बेगमः तव दृष्ट्या मोहितः, .

ਸਾਹਿਜਹਾ ਕੋ ਛਾਡਿ ਕੈ ਤੋ ਪਰ ਗਈ ਬਿਕਾਇ ॥੨੨॥
साहिजहा को छाडि कै तो पर गई बिकाइ ॥२२॥

'सम्राट् शाहजहानं च बलिदानं कृत्वा सा त्वां विक्रीतवती।'(22)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੌਨ ਪਠਾਨ ਦੇਗ ਮਹਿ ਡਾਰਿਸ ॥
तौन पठान देग महि डारिस ॥

(सखी) लब्धं यत् पठानं देग

ਲੈ ਹਜਰਤਿ ਗ੍ਰਿਹ ਓਰ ਸਿਧਾਰਸ ॥
लै हजरति ग्रिह ओर सिधारस ॥

पाकपात्रे स्थापयित्वा सम्राट् प्रासादं नीतवती ।

ਦੇਖਤ ਲੋਗ ਸਭੈ ਤਹ ਜਾਵੈ ॥
देखत लोग सभै तह जावै ॥

सर्वे जनाः तं (Deg) पश्यन्ति स्म।

ਵਾ ਕੌ ਭੇਦ ਨ ਕੋਊ ਪਾਵੈ ॥੨੩॥
वा कौ भेद न कोऊ पावै ॥२३॥

तत् तत्र नीतं जनाः दृष्टवन्तः किन्तु रहस्यं कोऽपि शङ्कितुं न शक्तवान्।(23)

ਲੈ ਬੇਗਮ ਕੇ ਪਾਸ ਉਤਾਰਿਯੋ ॥
लै बेगम के पास उतारियो ॥

सः (तत् पदं) गृहीत्वा बेगमं प्रति अवतरत्।

ਬੇਗਮ ਤਾ ਕੋ ਦਾਰਿਦ ਮਾਰਿਯੋ ॥
बेगम ता को दारिद मारियो ॥

सा (दासी) रानीसमीपे तस्य स्थाने स्थापयति स्म, राणी च तां धनिकं कृतवती।

ਸਖੀ ਭੇਜ ਪਤਿ ਲਯੋ ਬੁਲਾਈ ॥
सखी भेज पति लयो बुलाई ॥

प्रेषणेन सखी (बेगमः) भर्तारम् आहूतवान्

ਕਾਨ ਲਾਗਿ ਕੈ ਬਾਤ ਜਤਾਈ ॥੨੪॥
कान लागि कै बात जताई ॥२४॥

भर्तारं आहूतुं प्रेषयित्वा तस्य कर्णयोः रहस्यं प्रकाशितवती।(24)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਖੀ ਭੇਜਿ ਪਾਤਸਾਹ ਕੌ ਲੀਨੋ ਨਿਕਟ ਬੁਲਾਇ ॥
सखी भेजि पातसाह कौ लीनो निकट बुलाइ ॥

सम्राट् आहूता तां दासीं प्रेषयित्वा ।