सः पुनः गृहं न आगच्छति
'सः कदापि स्वगृहं न प्रत्यागच्छति, नश्यति च।'(12)
दोहिरा
'प्रवेशस्य मार्गः नास्ति, .
'पाकपात्रे निगूढः आगच्छसि येन कोऽपि न अवलोकयितुं शक्नोति।'(13)
चौपाई
यदा बेगमः त्वां दृष्टवान् तदा आरभ्य ।
'यदा त्वां राणी दृष्टवती, सा खानपानं त्यक्तवती।'
बेहबलः बेहबलः अभवत् यत् त्वं तस्याः विषये आकृष्टः असि इति ज्ञात्वा
'अस्मिन् भक्तौ नष्टेन्द्रिया जीवत्यागेन उन्मत्तः भवति।'(14)
यदा (सा) शिरसि पुष्पमण्डलं धारयति
'शिरसि पुष्पगुच्छं कृत्वा सूर्यवत् विकिरणं करोति।'
यदा (सा) हसति, रोटिकां चर्वति च
'यदा स्मितं भृङ्गस्य रसं ग्रसति तदा कण्ठं महीयते।(15)
दोहिरा
'राजः तस्याः अनुमत्या विना कदापि किमपि कार्यं न करोति।'
'तस्याः नेत्रेषु पश्यन् कामदेवोऽपि लज्जितुं आरभते।'(16)
'तव दर्शनं कृत्वा तस्याः शरीरं स्वेदसिक्तम् ।
'तथा च सरीसृपः दष्ट इव भूमौ पतति।'(17)
तस्याः स्त्रियाः वक्तव्यं श्रुत्वा खानः अतीव मुशः उत्साहितः आसीत्,
(उवाच च) 'यत् वदसि तत् करिष्यामि, तां मिलितुं गमिष्यामि च।'(18)
चौपाई
इति श्रुत्वा मूर्खः प्रसन्नः अभवत् ।
मूर्खः तत्सर्वं श्रुत्वा सुप्रसन्नः भूत्वा प्रगन्तुमुद्यतः ।
(उक्त्वा) अहं यत् वदसि तत् करिष्यामि।
'यत्किमपि भवन्तः यथा सूचयन्ति, अहं रानीयाः सह करिष्यामि, प्रेम करिष्यामि च।'(19)
दोहिरा
'यस्याः सौन्दर्येन सम्राट् मुग्धः, सा मम प्रेम्णा जालम्,
'मम महत्तमं भाग्यं गौरवं च मन्ये।'(२०)
चौपाई
(सः) एतत् श्रुत्वा रहस्यं हृदये एव स्थापयति स्म
सः रहस्यं हृदये स्थापयति स्म, न च कस्यचित् मित्रस्य कृते प्रकटितवान्।
प्रथमं कवचं डिग्रीम् अस्थापयत्।
पाकपात्रे पत्रं प्रसारयित्वा ततः तत्र आसनं गृहीतवान्।(21)
दोहिरा
(पुनः उक्तः च) 'खान, बेगमः तव दृष्ट्या मोहितः, .
'सम्राट् शाहजहानं च बलिदानं कृत्वा सा त्वां विक्रीतवती।'(22)
चौपाई
(सखी) लब्धं यत् पठानं देग
पाकपात्रे स्थापयित्वा सम्राट् प्रासादं नीतवती ।
सर्वे जनाः तं (Deg) पश्यन्ति स्म।
तत् तत्र नीतं जनाः दृष्टवन्तः किन्तु रहस्यं कोऽपि शङ्कितुं न शक्तवान्।(23)
सः (तत् पदं) गृहीत्वा बेगमं प्रति अवतरत्।
सा (दासी) रानीसमीपे तस्य स्थाने स्थापयति स्म, राणी च तां धनिकं कृतवती।
प्रेषणेन सखी (बेगमः) भर्तारम् आहूतवान्
भर्तारं आहूतुं प्रेषयित्वा तस्य कर्णयोः रहस्यं प्रकाशितवती।(24)।
दोहिरा
सम्राट् आहूता तां दासीं प्रेषयित्वा ।