श्री दसम् ग्रन्थः

पुटः - 179


ਸਿਵ ਧਾਇ ਚਲਿਯੋ ਤਿਹ ਮਾਰਨ ਕੋ ॥
सिव धाइ चलियो तिह मारन को ॥

शिवं तं मारयितुं

ਜਗ ਕੇ ਸਬ ਜੀਵ ਉਧਾਰਨ ਕੋ ॥
जग के सब जीव उधारन को ॥

जगत्भूतानां रक्षणाय तस्य राक्षसस्य वधार्थं च शिवः देवः अग्रे अगच्छत्।

ਕਰਿ ਕੋਪਿ ਤਜਿਯੋ ਸਿਤ ਸੁਧ ਸਰੰ ॥
करि कोपि तजियो सित सुध सरं ॥

(सः) क्रुद्धः सन् (क) अतीव उज्ज्वलः बाणः

ਇਕ ਬਾਰ ਹੀ ਨਾਸ ਕੀਯੋ ਤ੍ਰਿਪੁਰੰ ॥੧੧॥
इक बार ही नास कीयो त्रिपुरं ॥११॥

महाक्रोधः एकं बाणं विनिहृत्य केवलं बाणेन तं त्रिपुरासुरं त्रिपुराख्यम् ॥११॥

ਲਖਿ ਕਉਤੁਕ ਸਾਧ ਸਬੈ ਹਰਖੇ ॥
लखि कउतुक साध सबै हरखे ॥

दृष्ट्वा (एतत्) कौटकं सर्वे साधवः (देवाः) प्रसन्नाः

ਸੁਮਨੰ ਬਰਖਾ ਨਭ ਤੇ ਬਰਖੇ ॥
सुमनं बरखा नभ ते बरखे ॥

एतत् दृष्ट्वा सर्वे साधवः प्रसन्नाः अभवन्, देवाः स्वर्गं पुष्पवृष्टिं कृतवन्तः।

ਧੁਨਿ ਪੂਰ ਰਹੀ ਜਯ ਸਦ ਹੂਅੰ ॥
धुनि पूर रही जय सद हूअं ॥

जय-जे-कारस्य शब्दः प्रतिध्वनितुं आरब्धवान्,

ਗਿਰਿ ਹੇਮ ਹਲਾਚਲ ਕੰਪ ਭੂਅੰ ॥੧੨॥
गिरि हेम हलाचल कंप भूअं ॥१२॥

अश्मशब्दः, अश्मशब्दः प्रतिध्वनितः, हिमालयपर्वते विस्मयः अभवत्, पृथिवी च कम्पिता।12।

ਦਿਨ ਕੇਤਕ ਬੀਤ ਗਏ ਜਬ ਹੀ ॥
दिन केतक बीत गए जब ही ॥

यदा कश्चन समयः व्यतीतः

ਅਸੁਰੰਧਕ ਬੀਰ ਬੀਯੋ ਤਬ ਹੀ ॥
असुरंधक बीर बीयो तब ही ॥

चिरकालानन्तरं अन्धकासुरः नाम अन्यः राक्षसः स्थलम् आगतः

ਤਬ ਬੈਲਿ ਚੜਿਯੋ ਗਹਿ ਸੂਲ ਸਿਵੰ ॥
तब बैलि चड़ियो गहि सूल सिवं ॥

अथ शिवः शूलं धारयन् वृषभम् आरुह्य |

ਸੁਰ ਚਉਕਿ ਚਲੇ ਹਰਿ ਕੋਪ ਕਿਵੰ ॥੧੩॥
सुर चउकि चले हरि कोप किवं ॥१३॥

वृषभमारुह्य शूलं धारयन् शिवः अग्रे गतः। तस्य घोरं रूपं दृष्ट्वा देवाः अपि स्तब्धाः अभवन्।13।

ਗਣ ਗੰਧ੍ਰਬ ਜਛ ਸਬੈ ਉਰਗੰ ॥
गण गंध्रब जछ सबै उरगं ॥

सर्वे गणाः गन्धर्वाः यक्षाः सर्पाः |

ਬਰਦਾਨ ਦਯੋ ਸਿਵ ਕੋ ਦੁਰਗੰ ॥
बरदान दयो सिव को दुरगं ॥

शिवः गणगन्धरवयक्षनागैः सह अग्रे गतः, दुर्गा अपि तस्मै वरदानं दत्तवान्।

ਹਨਿਹੋ ਨਿਰਖੰਤ ਮੁਰਾਰਿ ਸੁਰੰ ॥
हनिहो निरखंत मुरारि सुरं ॥

(तत्) दृष्ट्वा (शिवं दृष्ट्वा) (एवं) देवानां शत्रुं (अन्धकं) हन्ति।

ਤ੍ਰਿਪੁਰਾਰਿ ਹਨਿਯੋ ਜਿਮ ਕੈ ਤ੍ਰਿਪੁਰੰ ॥੧੪॥
त्रिपुरारि हनियो जिम कै त्रिपुरं ॥१४॥

देवाः द्रष्टुम् आरब्धवन्तः यत् शिवः अन्धकासुरं यथा त्रिपुरं राक्षसं हतम्।14।

ਉਹ ਓਰਿ ਚੜੇ ਦਲ ਲੈ ਦੁਜਨੰ ॥
उह ओरि चड़े दल लै दुजनं ॥

ततः शत्रुः (अन्धकः) सेनायाम् आगतः

ਇਹ ਓਰ ਰਿਸ੍ਰਯੋ ਗਹਿ ਸੂਲ ਸਿਵੰ ॥
इह ओर रिस्रयो गहि सूल सिवं ॥

परं पक्षं रचयन्तु यत् दुष्टबुद्धिदानवः आरब्धवन्तः। अस्मात् पार्श्वात् महाक्रोधः शूलं हस्ते धारयन् शिवः |

ਰਣ ਰੰਗ ਰੰਗੇ ਰਣਧੀਰ ਰਣੰ ॥
रण रंग रंगे रणधीर रणं ॥

(ते) रणधीररणभूमिषु युद्धवर्णे रञ्जितौ आस्ताम्।

ਜਨ ਸੋਭਤ ਪਾਵਕ ਜੁਆਲ ਬਣੰ ॥੧੫॥
जन सोभत पावक जुआल बणं ॥१५॥

युद्ध-युक्ति-मत्ताः महाबलाः वने अग्निज्वालाः इव दृश्यं प्रस्तुतवन्तः।१५।

ਦਨੁ ਦੇਵ ਦੋਊ ਰਣ ਰੰਗ ਰਚੇ ॥
दनु देव दोऊ रण रंग रचे ॥

उभौ देवा दैत्याश्च युद्धे प्रवृत्तौ |

ਗਹਿ ਸਸਤ੍ਰ ਸਬੈ ਰਸ ਰੁਦ੍ਰ ਮਚੇ ॥
गहि ससत्र सबै रस रुद्र मचे ॥

राक्षसाः देवाः च युद्धे लीनाः भूत्वा शस्त्रैः अलङ्कृताः सर्वे योद्धाः क्रोधस्य आनन्दं लभन्ते स्म।

ਸਰ ਛਾਡਤ ਬੀਰ ਦੋਊ ਹਰਖੈ ॥
सर छाडत बीर दोऊ हरखै ॥

उभयतः योद्धा बाणैः बाणैः

ਜਨੁ ਅੰਤਿ ਪ੍ਰਲੈ ਘਨ ਸੈ ਬਰਖੈ ॥੧੬॥
जनु अंति प्रलै घन सै बरखै ॥१६॥

उभयपक्षयोधाः बाणविहारं रमन्ते स्म, प्रलयकाले मेघवृष्टिवत् बाणवृष्टिः भवति।16।