शिवं तं मारयितुं
जगत्भूतानां रक्षणाय तस्य राक्षसस्य वधार्थं च शिवः देवः अग्रे अगच्छत्।
(सः) क्रुद्धः सन् (क) अतीव उज्ज्वलः बाणः
महाक्रोधः एकं बाणं विनिहृत्य केवलं बाणेन तं त्रिपुरासुरं त्रिपुराख्यम् ॥११॥
दृष्ट्वा (एतत्) कौटकं सर्वे साधवः (देवाः) प्रसन्नाः
एतत् दृष्ट्वा सर्वे साधवः प्रसन्नाः अभवन्, देवाः स्वर्गं पुष्पवृष्टिं कृतवन्तः।
जय-जे-कारस्य शब्दः प्रतिध्वनितुं आरब्धवान्,
अश्मशब्दः, अश्मशब्दः प्रतिध्वनितः, हिमालयपर्वते विस्मयः अभवत्, पृथिवी च कम्पिता।12।
यदा कश्चन समयः व्यतीतः
चिरकालानन्तरं अन्धकासुरः नाम अन्यः राक्षसः स्थलम् आगतः
अथ शिवः शूलं धारयन् वृषभम् आरुह्य |
वृषभमारुह्य शूलं धारयन् शिवः अग्रे गतः। तस्य घोरं रूपं दृष्ट्वा देवाः अपि स्तब्धाः अभवन्।13।
सर्वे गणाः गन्धर्वाः यक्षाः सर्पाः |
शिवः गणगन्धरवयक्षनागैः सह अग्रे गतः, दुर्गा अपि तस्मै वरदानं दत्तवान्।
(तत्) दृष्ट्वा (शिवं दृष्ट्वा) (एवं) देवानां शत्रुं (अन्धकं) हन्ति।
देवाः द्रष्टुम् आरब्धवन्तः यत् शिवः अन्धकासुरं यथा त्रिपुरं राक्षसं हतम्।14।
ततः शत्रुः (अन्धकः) सेनायाम् आगतः
परं पक्षं रचयन्तु यत् दुष्टबुद्धिदानवः आरब्धवन्तः। अस्मात् पार्श्वात् महाक्रोधः शूलं हस्ते धारयन् शिवः |
(ते) रणधीररणभूमिषु युद्धवर्णे रञ्जितौ आस्ताम्।
युद्ध-युक्ति-मत्ताः महाबलाः वने अग्निज्वालाः इव दृश्यं प्रस्तुतवन्तः।१५।
उभौ देवा दैत्याश्च युद्धे प्रवृत्तौ |
राक्षसाः देवाः च युद्धे लीनाः भूत्वा शस्त्रैः अलङ्कृताः सर्वे योद्धाः क्रोधस्य आनन्दं लभन्ते स्म।
उभयतः योद्धा बाणैः बाणैः
उभयपक्षयोधाः बाणविहारं रमन्ते स्म, प्रलयकाले मेघवृष्टिवत् बाणवृष्टिः भवति।16।